NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 6 कारकोपपदविभक्तिः

सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)
अभ्यासः

1. कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

i. अद्य अधिकांशजनाः शिनवासरे ________ बहिः गच्छन्ति। (मनोरंजन)
ii. ते रात्रौ बहिः ________ गच्छन्ति। (भोजन)
iii. ________ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)
iv. ________ सर्व प्रशंसनीयाः। (सत्कार्य)
v. स्व ________ किं किं कुरुते मानवः (प्रसन्नता)
उत्तर –
i. अद्य अधिकांशजनाः शिनवासरे मनोरंजनाय बहिः गच्छन्ति।
ii. ते रात्रौ बहिः भोजनाय गच्छन्ति।
iii. आहाराय ते चिरकालात् पंक्तौ तिष्ठन्ति।
iv. सत्यकार्याय सर्व प्रशंसनीयाः। (सत्कार्य)
v. स्व प्रसन्नतायै किं किं कुरुते मानवः (प्रसन्नता)

2. अधोलिखितशब्दान् उदाहरणानुसारं लिखत –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions
उत्तर –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

3. चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –
i. विद्या विवादाय धनं मदाय ____________
ii. शक्तिः परेषां परिपीडनाय। ____________

iii. खलस्य साधोर्विपरीतमेतत् ____________
iv. ज्ञानाय दानाय च रक्षणाय।। ____________
उत्तर –

i. विद्या विवादाय धनं मदाय विवादाय, मदाय
ii. शक्तिः परेषां परिपीडनाय। परिपीडनाय
iii. खलस्य साधोर्विपरीतमेतत् र्विपरीतमेतत्
iv. ज्ञानाय दानाय च रक्षणाय।। 
ज्ञानाय, दानाय, रक्षणाय

4. कोष्ठकात् उचितं पदं चित्वा लिखत –

i. बालाः ________ क्रीडाक्षेत्रं गच्छन्ति। (खेलनाय, खेलनस्य)
ii.
सूद: ________ पाकाशाला गच्छित। (भोजनापाचनायः भोजनापाचने)
iii. जनाः ________ किं किं न कुर्वन्ति। (उदरपूरणाय, उदरपूरणे)
iv. कृषक : ________सर्वत्र प्रसिद्धः अस्ति। (परिश्रमे, परिश्रमाय)
v. कुक्कुरः ________ इतस्ततः भ्रमति। (भोजनं, भोजनाय)
उत्तर –
i. बालाः खेलनाय क्रीडाक्षेत्रं गच्छन्ति।
ii.
सूद: भोजनपाचनाय पाकाशाला गच्छित।
iii. जनाः उदरपूरणाय किं किं न कुर्वन्ति।
iv. कृषक: परिश्रमाय सर्वत्र प्रसिद्धः अस्ति।
v. कुक्कुरः भोजनाय इतस्ततः भ्रमति। 

5. घटात् चतुर्थी-विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

एकवचन  द्विवचन  बहुवचन 
__________ __________ __________
__________ __________ __________
__________ __________ __________

उत्तर –

एकवचन  द्विवचन  बहुवचन 
रवये, भानवे मुनिभ्याम्, नदीभ्याम् किर्णेभयः, शिष्येभयः
सुर्यये, साधवे बालिकाभ्याम्, महिलाभ्याम् छात्रेभयः, बालकेभ्यः
मुनये, मातये नदीभ्याम् मतिभ्यः

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit