NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 6 कारकोपपदविभक्तिः

करणकारकम् (तृतीया-विभक्तिः )

अभ्यासः

1. उचितपदेन रिक्तस्थानानि पूरयत –

i. गृहे आनन्दमयं वातावरण ______ भवति। (बालैः, बालान्)
ii. विद्यालस्य विद्यालयत्वं ______ भवति। (छात्रान्, छात्रैः)
iii. रङ्गशालायः शोभा ______ भवति। (उत्सवान्, उत्सवैः)
iv. सभागारे जनाः ______ सह चर्चा कुर्वन्ति। (विद्वषां, विद्वद्भिः)
उत्तर –
i. गृहे आनन्दमयं वातावरण बालैः भवति।
ii. विद्यालस्य विद्यालयत्वं छात्रैः भवति।
iii. रङ्गशालायः शोभा उत्सवैः भवति। (उत्सवान्, उत्सवैः)
iv. सभागारे जनाः विद्वद्भिः सह चर्चा कुर्वन्ति। (विद्वषां, विद्वद्भिः)

2. अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –
यथा – सत्येन धार्यते पृथ्वी सत्येन तपते रविः।

सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठतम्।।

सत्येन  सत्येन  सत्येन 

उत्तर –

मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

मनसा वाचा मन्त्रेण

पुत्राश्च विविधैः शीलैंर्नियोज्याः सततं बुधैः।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।

विविधैः शीलैं बुधैः

दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।
कदन्नता चोष्णतया विराजते,

कुरूपता शीलतया विराजते।

धौरतया शुभ्रतया उष्णतया शीलतया

3. उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
जन ______ ______ ______ ______
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______
रमा ______ ______ ______ ______

उत्तर –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
जन तृतीया जनेन जनाभ्याम् जनैः
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक तृतीया धनिकेन धनिकाभ्यम् धनिकैः
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता तृतीया लतया लताभ्याम् लताभिः
रमा तृतीया रमया रमाभ्याम् रमाभिः

4. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

i. पुत्रः ______ सह गच्छति। (जनकस्य, जनकेन)
ii. सः जनः ______ अन्धः तथापि पराश्रितः न अस्ति। (नेत्रयोः, नेत्राभ्याम्)
iii. ______ होनः पशुभिः समानः। (विद्यायाः, विद्यया)
iv. ______ किं प्रयोजनम्। (धनेन, धनात्)
v. सः ______ बधिरः अस्ति (कर्णाभ्याम्, कर्णन)
उत्तर –

i. पुत्रः जनकेन सह गच्छति।
ii. सः जनः नेत्राभ्याम अन्धः तथापि पराश्रितः न अस्ति।
iii. विद्यया होनः पशुभिः समानः।
iv. धनेन किं प्रयोजनम्।
v. सः कर्णाभ्याम् बधिरः अस्ति । 

5. तृतीया-बहुवचनशब्दानां रचनां कुरुत –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

______ ______ ______ ______ ______ ______
______ ______ ______ ______ ______ ______

उत्तर –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

जनैः जलैः जपैः गुहाभिः गुरुभिः गुटिकाभिः
मातृभिः पितृभिः भ्रातृभिः      

6. करणकारक तृतीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पज्य वाक्यानि लिखत।
उदाहरणाम् –
1. गौतमी कलमेन पठति।
2. काशिका यानेन गच्छति।
1. __________________

2. __________________
3. __________________
4. __________________
5. __________________
उत्तर –
1. जनाः वायुयानेन गच्छन्ति।
2. छात्रः वाहनने गच्छति।
3. कन्या अन्नेन भोजन पचति।
4. सः हस्तने याचति।
5. बालः मुखेन खादति।

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit