NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 6 कारकोपपदविभक्तिः

कर्मकारकम्

अभ्यासः

1. मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
(पुत्रः आगच्छति।)
अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा – आम् पुत्र! __________ कुरु।
अमितः – किं __________?
अम्बा – तोरिका।

अमितः – अहो बहिर्गन्तव्यम्। विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने __________ समाप्ता किम्?
अमितः – (हसन्) एवं नास्ति मातः!
अम्बा – तर्हि __________ कुत्र खादिष्यसि?
अमितः – न जानामि।
अम्बा – तर्हि आगच्छा। उष्णं __________ खाद।
अमितः – अस्तु, शीघ्रं खादित्वा। गच्छामि।

मञ्जूषा

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्

उत्तर –
(पुत्रः आगच्छति।)

अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा – आम् पुत्र! भोजनम् कुरु।
अमितः – किं पक्वम्?
अम्बा – तोरिका।

अमितः – अहो बहिर्गन्तव्यम्। विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने बुभुक्षा समाप्ता किम्?
अमितः – (हसन्) एवं नास्ति मातः!
अम्बा – तर्हि रोटिका कुत्र खादिष्यसि?
अमितः – न जानामि।
अम्बा – तर्हि आगच्छा। उष्णं शाकं रोटिकां च खाद।
अमितः – अस्तु, शीघ्रं खादित्वा। गच्छामि।

2. उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

अङ्कर – अमित! मम ________ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम ________ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – ________ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः ________ ये इतस्ततः अवकर क्षिपन्ति। (जन)
उत्तर –
अङ्कर – अमित! मम गृहम् परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम गृहम् उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – स्वास्थ्यम् विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः जनान् ये इतस्ततः अवकर क्षिपन्ति। (जन)

3. उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

i. महिला: __________ गच्छन्ति। (उद्यान)
ii. तत्र ताः __________ कुर्वन्ति। (व्यायाम)
iii. परस्परं __________ च कुर्वन्ति। (वार्तालाप)
iv. __________ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
v. ताः पुष्पाणां __________ दृष्ट्वा प्रसीदन्ति (शोभा)
उत्तर –
i. महिला: उद्यानं गच्छन्ति। (उद्यान)
ii. तत्र ताः व्यायामम् कुर्वन्ति। (व्यायाम)
iii. परस्परं वार्तालाप च कुर्वन्ति। (वार्तालाप)
iv. वृक्षान् पुष्पाणि च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
v. ताः पुष्पाणां शोभा दृष्ट्वा प्रसीदन्ति (शोभा)

 4. उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य ______ ______ ______ ______
पुरूष ______ ______ ______ ______
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______
जिव्हा ______ ______ ______ ______
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल ______ ______ ______ ______
पुष्प ______ ______ ______ ______

उत्तर –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य द्वितीया मनुष्यम् मनुष्यौ मनुष्यान्
पुरूष द्वितीया   पुरूषम् पुरूषौ पुरुष्यान्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता द्वितीया लताम् लते लताः
जिव्हा द्वितीया जिह्वा जिह्वे जिह्वा:
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल द्वितीया फलम् फले फलानि
पुष्प द्वितीया पुष्पम् पुष्पे पुष्पाणि

5. कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।
1. _______________________
2. _______________________
3. _______________________
4. _______________________
5. _______________________
उत्तर –
1. देवदत्तः संस्कृतं पठति।
2. श्यामा वस्त्राणि क्षालयति।
3. शिक्षक : छात्रान् पाठयति।
4. फलानि वृक्षात् पतन्ति।
5. ब्राह्मणाः यज्ञं कुर्वन्ति

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit