कर्मकारकम्
अभ्यासः
1. मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –
(पुत्रः आगच्छति।)
अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा – आम् पुत्र! __________ कुरु।
अमितः – किं __________?
अम्बा – तोरिका।
अमितः – अहो बहिर्गन्तव्यम्। विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने __________ समाप्ता किम्?
अमितः – (हसन्) एवं नास्ति मातः!
अम्बा – तर्हि __________ कुत्र खादिष्यसि?
अमितः – न जानामि।
अम्बा – तर्हि आगच्छा। उष्णं __________ खाद।
अमितः – अस्तु, शीघ्रं खादित्वा। गच्छामि।
मञ्जूषा
रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम् |
उत्तर –
(पुत्रः आगच्छति।)
अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा – आम् पुत्र! भोजनम् कुरु।
अमितः – किं पक्वम्?
अम्बा – तोरिका।
अमितः – अहो बहिर्गन्तव्यम्। विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने बुभुक्षा समाप्ता किम्?
अमितः – (हसन्) एवं नास्ति मातः!
अम्बा – तर्हि रोटिका कुत्र खादिष्यसि?
अमितः – न जानामि।
अम्बा – तर्हि आगच्छा। उष्णं शाकं रोटिकां च खाद।
अमितः – अस्तु, शीघ्रं खादित्वा। गच्छामि।
2. उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
अङ्कर – अमित! मम ________ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम ________ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – ________ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः ________ ये इतस्ततः अवकर क्षिपन्ति। (जन)
उत्तर –
अङ्कर – अमित! मम गृहम् परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम गृहम् उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – स्वास्थ्यम् विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः जनान् ये इतस्ततः अवकर क्षिपन्ति। (जन)
3. उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
i. महिला: __________ गच्छन्ति। (उद्यान)
ii. तत्र ताः __________ कुर्वन्ति। (व्यायाम)
iii. परस्परं __________ च कुर्वन्ति। (वार्तालाप)
iv. __________ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
v. ताः पुष्पाणां __________ दृष्ट्वा प्रसीदन्ति (शोभा)
उत्तर –
i. महिला: उद्यानं गच्छन्ति। (उद्यान)
ii. तत्र ताः व्यायामम् कुर्वन्ति। (व्यायाम)
iii. परस्परं वार्तालाप च कुर्वन्ति। (वार्तालाप)
iv. वृक्षान् पुष्पाणि च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)
v. ताः पुष्पाणां शोभा दृष्ट्वा प्रसीदन्ति (शोभा)
4. उदाहरणानुसारं लिखित –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
जन | द्वितीया | जनम् | जनौ | जनान् |
मनुष्य | ______ | ______ | ______ | ______ |
पुरूष | ______ | ______ | ______ | ______ |
शाखा | द्वितीया | शाखाम् | शाखे | शाखाः |
लता | ______ | ______ | ______ | ______ |
जिव्हा | ______ | ______ | ______ | ______ |
पत्र | द्वितीया | पत्रम् | पत्रे | पत्राणि |
फल | ______ | ______ | ______ | ______ |
पुष्प | ______ | ______ | ______ | ______ |
उत्तर –
शब्द: | विभक्तिः | एकवचनम् | द्विवचनम् | बहुचनम् |
जन | द्वितीया | जनम् | जनौ | जनान् |
मनुष्य | द्वितीया | मनुष्यम् | मनुष्यौ | मनुष्यान् |
पुरूष | द्वितीया | पुरूषम् | पुरूषौ | पुरुष्यान् |
शाखा | द्वितीया | शाखाम् | शाखे | शाखाः |
लता | द्वितीया | लताम् | लते | लताः |
जिव्हा | द्वितीया | जिह्वा | जिह्वे | जिह्वा: |
पत्र | द्वितीया | पत्रम् | पत्रे | पत्राणि |
फल | द्वितीया | फलम् | फले | फलानि |
पुष्प | द्वितीया | पुष्पम् | पुष्पे | पुष्पाणि |
5. कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।
उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।
1. _______________________
2. _______________________
3. _______________________
4. _______________________
5. _______________________
उत्तर –
1. देवदत्तः संस्कृतं पठति।
2. श्यामा वस्त्राणि क्षालयति।
3. शिक्षक : छात्रान् पाठयति।
4. फलानि वृक्षात् पतन्ति।
5. ब्राह्मणाः यज्ञं कुर्वन्ति