NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 6 कारकोपपदविभक्तिः

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 6 कारकोपपदविभक्तिः has been provided here to help the students in solving the questions from this exercise. 

षष्टः पाठः – (कारकोपपदविभक्तिः) 

अभ्यासः

1. उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

i. __________ पठन्ति। (छात्रौ, छात्रा:)
ii. __________पाठयति। (अध्यापकाः, अध्यापक:)
iii. __________ पृच्छन्ति। (शिष्याः, शिष्यौः)
iv. __________ वदतः। (बालौ, बालः)
v. __________ विकसन्ति। (पुष्पे, पुष्पाणि)
vi. __________ पतति। (फलम्, फले)
उत्तर –
i. छात्रा: पठन्ति।
ii. अध्यापक: पाठयति।
iii. शिष्याः पृच्छन्ति।
iv. बालौ वदतः।
v. पुष्पाणि विकसन्ति।
vi. फलम् पतति।

2. अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

____________________ ____________________ ____________________
____________________ ____________________ ____________________
____________________ ____________________ ____________________
____________________ ____________________ ____________________
____________________ ____________________ ____________________

उत्तर –

खगाः ते वानरः
 सः खगाः ते
ते वयम् वानरः
ते वानरः  सः

3. उदाहरणानुसारं सार्थक पदं लिखत –

i.
कः शि क्ष
शिक्षकः
ii.
नि ला
iii.
वा रः
iv. 
शा खा सु
v
दा चि त्

उत्तर –

i.
कः शि क्ष
शिक्षकः
ii.
नि ला
फलानि
iii.
वा रः
वानरः
iv. 
शा खा सु
शाखासु
v
दा चि त्
कदाचित्

4. उदाहरणानुसारं शब्दरचनां कुरुत –
यथा – वानराः
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions
i. ______________________

ii. ______________________
iii. ______________________
iv. ______________________
v. ______________________
vi. ______________________
vii. ______________________
viii. ______________________
उत्तर –
NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

i. धीवराः
ii. शिल्पकाराः
iii. गीतकाराः
iv. द्यूतकाराः
v. चर्मकाराः
vi. कर्मकारा:

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit