NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 5 रचनानुवादः

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 5 रचनानुवादः has been provided here to help the students in solving the questions from this exercise. 

पंचमः पाठः – (रचनानुवादः) 

वर्तमानकालिकवाक्यानि – 

1. अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

i. वयं वाराणसीं गच्छामः। – ______________
ii. त्वं कुत्र गच्छसि? – ______________
iii. युवा किम् कुरुथः? – ______________
iv. यूयं प्रहसनं पश्यथ। – ______________
v. अहं लेख लिखामि। – ______________
vi. आवां गृहकार्य कुर्वः। ______________
vii. वयं भोजनं पचामः। – ______________
viii. रमेशः कथां शृणोति। – ______________
ix. लता गीतं गायति। – ______________
x. माता जलं पिबति। – ______________
xi. नद्यौ वेगेन वहतः। – ______________
xii. बालिका: अभ्यासं कुर्वन्ति। – ______________
xiii. शिशवः दुग्धं पिबन्ति। – ______________
xiv. नृत्यांगनाः नृत्यन्ति। – ______________
xv. पुरुषाः जलं नयन्ति। – ______________
उत्तर –
i. वयं वाराणसीं गच्छामः। – हम सब वाराणसी जाते हैं।
ii. त्वं कुत्र गच्छसि? – तुम कहाँ जाते हो?
iii. युवा किम् कुरुथः? – तुम दोनों क्या करते हो?
iv. यूयं प्रहसनं पश्यथ। – तुम सब प्रहसन को देखते हो?
v. अहं लेख लिखामि। – मैं लेख खिलता हूँ।
vi. आवां गृहकार्य कुर्वः। – हम दोनों गृहकार्य करते हैं।
vii. वयं भोजनं पचामः। – हम सब भोजन पचाते हैं।
viii. रमेशः कथां शृणोति। – रमेश कथा सुनता है।
ix. लता गीतं गायति। –
लता गीत गाती है।
x. माता जलं पिबति। – माँ जल (पानी) पीती है।
xi. नद्यौ वेगेन वहतः। – दो नदियाँ तेजी से बहती हैं।
xii. बालिका: अभ्यासं कुर्वन्ति। – लड़कियाँ अभ्यास करती हैं।
xiii. शिशवः दुग्धं पिबन्ति। – बच्चे दूध पीते हैं।
xiv. नृत्यांगनाः नृत्यन्ति। – नृत्यांगनाएँ नाचती हैं।
xv. पुरुषाः जलं नयन्ति। – 
पुरुष जल लाते हैं।

2. अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

i. हाथी चलता है। – ________________
ii. दो बन्दर कूदते हैं। – ________________
iii. दो लड़कियाँ नाचती हैं। – ________________
iv. वृद्धजन धीरे-धीरे चलते हैं। – ________________
v. महिलाएँ बातचीत करती हैं। – ________________
vi. बच्चियाँ कहानी सुनती हैं। – ________________
vii. दो छात्र पाठ याद करते हैं। – ________________
viii. दो किसान खेत जोतते हैं। – ________________
ix. दो बैल चरते हैं। – ________________
x. दो हंस तैरते हैं। – ________________
xi. लोग काम करते हैं। – ________________
xii. तुम क्या करते हो? – ________________
xiii. तुम पाठ याद करते हो। – ________________
xiv. तुम लोग व्यर्थ समय बिताते हो। – ________________
xv. मैं घूमती हूँ। – ________________
xvi. मैं पुस्तक पढ़ती हूँ। – ________________
xvii. हम दोनों गृहकार्य करते हैं। – ________________
xviii. हम दोनों बातें करते हैं।’ – ________________
xix. हम लोग स्वाध्याय करते हैं। – ________________
उत्तर –
i. हाथी चलता है। – गजः चलति।
ii. दो बन्दर कूदते हैं। – वानरौ कूर्दतः।
iii. दो लड़कियाँ नाचती हैं। – कन्ये नृत्यतः।
iv. वृद्धजन धीरे-धीरे चलते हैं। – वृद्धाः शनैः शनैः चलन्ति।
v. महिलाएँ बातचीत करती हैं। – महिलाः वार्ता कुर्वन्ति।
vi. बच्चियाँ कहानी सुनती हैं। – बालाः कथां शृण्वन्ति।
vii. दो छात्र पाठ याद करते हैं। – छात्रौ पाठं स्मरतः।
viii. दो किसान खेत जोतते हैं। – कृषको क्षेत्र कर्षतः।
ix. दो बैल चरते हैं। – वृषभौ चरतः।
x. दो हंस तैरते हैं। – हंसौ तरतः
xi. लोग काम करते हैं। – जनाः कार्यं कुर्वन्ति।
xii. तुम क्या करते हो? – त्वं किं करोषि?
xiii. तुम पाठ याद करते हो। – त्वं पाठं स्मरसि।
xiv. तुम लोग व्यर्थ समय बिताते हो। – यूयं वृथा समयं यापयथ।
xv. मैं घूमती हूँ। – अहं भ्रमामि।
xvi. मैं पुस्तक पढ़ती हूँ। – अहं पुस्तकं पठामि।
xvii. हम दोनों गृहकार्य करते हैं। – आवाम् गृहकार्य कुर्वः।
xviii. हम दोनों बातें करते हैं।’ – आवाम् वार्ता कुर्वः।
xix. हम लोग स्वाध्याय करते हैं। – वयम् स्वाध्यायं कुर्मः।

भूतकालिकवाक्याप्रयोग: – 

1. अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

i. गजा: अचलन् – ___________________
ii. सिंहः अगर्जत् – ___________________
iii. अजौ अचरताम् – ___________________
iv. वानरौ अकूर्दताम् – ___________________
v. युवानः अक्रीडन् – ___________________
vi. वृषभाः भारम् अवहन् – ___________________
vii. छात्राः पाठ्म अपठन् – ___________________
viii. बालकाः पाठम् अपठन् – ___________________
ix. त्वं पाठम् अस्मरः – ___________________
x. युवां कार्यम् अकुरुतम् – ___________________
xi. अहं कविताम् अस्मरम् – ___________________
xii. आवाम् ग्रामम् अगच्छाव – ___________________
xiii. आवाम् भोजनम् अपचाव – ___________________
xiv. वयम् चलचित्रम् अपश्याम् – ___________________
xv. वयम् भोजनम् अकरवाम – ___________________
उत्तर –
i. गजा: अचलन् – हाथी चले।
ii. सिंहः अगर्जत् – शेर गरजे।
iii. अजौ अचरताम् – दो बकरों ने चरा।
iv. वानरौ अकूर्दताम् – दो बन्दर कूदे।
v. युवानः अक्रीडन् – जवान लोग खेले।
vi. वृषभाः भारम् अवहन् – बैलों ने भार उठाया (ढोया)।
vii. छात्राः पाठ्म अपठन् – छात्रों ने पाठ का पढ़ा।
viii. बालकाः पाठम् अपठन् – बच्चों ने पाठ को पड़ा
ix. त्वं पाठम् अस्मरः – तुमने पाठ याद किया।
x. युवां कार्यम् अकुरुतम् – तुम दोनों ने काम किया।
xi. अहं कविताम् अस्मरम् – मैने कविता याद की।
xii. आवाम् ग्रामम् अगच्छाव – हम दोनों गाँव गए।
xiii. आवाम् भोजनम् अपचाव – हम दोनों ने भोजन पकाया।
xiv. वयम् चलचित्रम् अपश्याम् – हम सबने सिनेमा देखा।
xv. वयम् भोजनम् अकरवाम – हम सबने भोजन किया।

2. अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

i. छात्रों ने पाठ पढ़ा। – ______________
ii. शिशु ने दूध पीया। – ______________
iii. माता ने बच्चे को प्यार किया। – ______________
iv. छात्रा ने कविता सुनाई। – ______________
v. माता ने गीता सुनाई। – ______________
vi. क्या तुमने काम समाप्त किया? – ______________
vii. तुम लोगों ने कथा सुनी! – ______________
viii. मैंने गीत गाया। – ______________
ix. हम दोनों ने पाठ याद किया। – ______________
x. हम लोगों ने विज्ञान पढ़ा। . – ______________
xi. हम लोगों ने यात्रा की। – ______________
xii. मैं पटना गया। – ______________
xiii. हम दोनों ने खीर बनाई। – ______________
xiv. हम लोगों ने फल खाए। – ______________
उत्तर –
i. छात्रों ने पाठ पढ़ा। – छात्राः पाठम् अपठन्।
ii. शिशु ने दूध पीया। – शिशुः दुग्धम् अपिबत्।
iii. माता ने बच्चे को प्यार किया। – माता पुत्रे अस्निहयत्।
iv. छात्रा ने कविता सुनाई। – छात्रा कविते अश्रावयत्।
v. माता ने गीता सुनाई। – माता गीताम् अशृणोत्।
vi. क्या तुमने काम समाप्त किया? – किं त्वं कार्यम् समाप्तम् अकरोः?
vii. तुम लोगों ने कथा सुनी! – यूयम कथाम् अशृणुत।
viii. मैंने गीत गाया। – अहं गीतम् अगायम्।
ix. हम दोनों ने पाठ याद किया। – आवाम् पाठम् अस्मराव।
x. हम लोगों ने विज्ञान पढ़ा। . – वयं विज्ञानम् अपठाम।
xi. हम लोगों ने यात्रा की। – वयं यात्राए अकरवाम।
xii. मैं पटना गया। – अहं पटनाम् (पाटलिपुत्रम् ) अगच्छम्।
xiii. हम दोनों ने खीर बनाई। – आवाम् क्षीरान्नम् अपचाव।
xiv. हम लोगों ने फल खाए। –
वयं फलानि अरवादाम।

भविष्यत्कालिकवाक्या-प्रयोग:  

1. अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

i. सेवकः पात्राणि प्रक्षालयिष्यति – ____________
ii. दाता याचकाय धनं दास्यति – ____________
iii. स्थपतिः भवन निर्मास्यति – ____________
iv. पत्रवाहकः पत्राणि प्रेषयिष्यति – ____________
v. तृषार्ती जलं पास्यतः – ____________
vi. क्षुधार्ताः रोटिका खादिष्यन्ति – ____________
vii. वृक्षाः फलिष्यन्ति – ____________
viii. गायकाः गीतानि गास्यन्ति – ____________
ix. आलोचकाः निन्दयिष्यन्ति – ____________
x. त्वं दुग्धं पास्यसि – ____________
xi. यूयं पादपान् सेक्ष्यथ – ____________
xii. अहं कथां श्रोष्यामि – ____________
xiii. आवां शाटिकां क्रेष्याव: – ____________
xiv. वयं क्रीडिष्यामः – ____________
उत्तर –
i. सेवकः पात्राणि प्रक्षालयिष्यति – नौकर बर्तनों को धोएगा।
ii. दाता याचकाय धनं दास्यति – दानी भिखारी को धन देगा।
iii. स्थपतिः भवन निर्मास्यति – राज मिस्त्री भवन बनाएगा।
iv. पत्रवाहकः पत्राणि प्रेषयिष्यति – डाकिया चिट्ठियों को भेजेगा।
v. तृषार्ती जलं पास्यतः – दो प्यासे जल पिएँगे।
vi. क्षुधार्ताः रोटिका खादिष्यन्ति – भूखे लोग रोटी खाएँगे।
vii. वृक्षाः फलिष्यन्ति – वृक्ष फलेंगे।
viii. गायकाः गीतानि गास्यन्ति – गायक गीत गाएँगे।
ix. आलोचकाः निन्दयिष्यन्ति – आलोचक निन्दा करेंगे।
x. त्वं दुग्धं पास्यसि – तुम दूध पियोगे।
xi. यूयं पादपान् सेक्ष्यथ – तुम सब पौधों को सींचोगे।
xii. अहं कथां श्रोष्यामि – मैं कथा सुनूँगा।
xiii. आवां शाटिकां क्रेष्याव: – हम दोनों साड़ी खरीदेंगी।
xiv. वयं क्रीडिष्यामः – हम सब खेलेंगे।

2. अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

i. वह घर जाएगी। – ____________
ii. वे दोनों चलचित्र देखेंगे। – ____________
iii. वे लोग गीत गाएँगी। – ____________
iv. तुम फल ले जाओगे। – ____________
v. माली पौधों को जल से सींचेंगे – ____________
vi. पिता धन भेजेंगे। – ____________
vii. भक्त देव को नमस्कार करेंगे। – ____________
viii. तुम इस समय क्या करोगे? – ____________
ix. मैं चित्र देखुंगा – ____________
x. तुम लोग प्रश्न पूछोगे। – ____________
उत्तर –
i. वह घर जाएगी। – सा गृहं गमिष्यति।
ii. वे दोनों चलचित्र देखेंगे। – तौ चलचित्रं द्रक्ष्यतः।
iii. वे लोग गीत गाएँगी। – ताः गीतानि गास्यन्ति।
iv. तुम फल ले जाओगे। – त्वं फलानि नेष्यसि।
v. माली पौधों को जल से सींचेंगे – मालाकाराः पादमान् जलेन सेक्ष्यन्ति।
vi. पिता धन भेजेंगे। – पिता धनं प्रेषयिष्यति।
vii. भक्त देव को नमस्कार करेंगे। – भक्ताः देवं नंयन्ति।
viii. तुम इस समय क्या करोगे? – त्वम् इदानीं किं करिष्यसि?
ix. मैं चित्र देखुंगा – अहं चित्रं द्रक्ष्यामि।
x. तुम लोग प्रश्न पूछोगे। – यूयं प्रश्नानि प्रक्ष्यथ।

आज्ञार्थ वाक्यप्रयोग:

1. अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

i. छात्र मन लगाकर पढ़े। – ______________
ii. दो बालिकाएँ गीत सुनें। – ______________
iii. सभी स्त्रियाँ भय त्यागें। – ______________
iv. शिष्य आचार्य को प्रणाम करें। – ______________
v. देशभक्त देश की रक्षा करें। – ______________
vi. सभी नृत्यांगनाएँ नृत्य करें। – ______________
vii. तुम घर जाओ। – ______________
viii. तुम दोनों संगीत का आनन्द लो। – ______________
ix. तुम सभी चुप रहो। –  ______________
x. मैं भी दौड़ें। – ______________
उत्तर –
i. छात्र मन लगाकर पढ़े। – छात्रा: मनसा पठन्तु।
ii. दो बालिकाएँ गीत सुनें। – कालिके गीतं शृणुताम्।
iii. सभी स्त्रियाँ भय त्यागें। – नार्यः भयं तयजन्तु।
iv. शिष्य आचार्य को प्रणाम करें। – शिष्याः आचार्य प्रणमन्तु।
v. देशभक्त देश की रक्षा करें। – देशभक्ताः देशं रक्षन्तु।
vi. सभी नृत्यांगनाएँ नृत्य करें। – नृत्यांगनाः नृत्यन्तु।
vii. तुम घर जाओ। – त्वं गृहं गच्छ।
viii. तुम दोनों संगीत का आनन्द लो। – युवाम् संगीतस्य आनंद गृणीतम्।
ix. तुम सभी चुप रहो। – यूयं तूष्णीं भवत।
x. मैं भी दौड़ें। – अहम् अपि धावानि।

2. अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

i. वृद्धः विश्राम करोतु – ___________
ii.
कर्मकरौ कार्य कुरुताम् – ___________
iii. जनाः कर्मणि लग्नाः स्युः – ___________
iv. त्वं विषयम् अवगच्छ – ___________
v. युवां महापुरुषं नमतम् – ___________
vi. यूयं इत: धावथ – ___________
vii. अहं पाठं स्मराणि – ___________
viii. आवां स्पर्धायां भागं गुह्रीव – ___________
ix. वयं दीनानां सेवां कुर्याम – ___________
x. संगीतज्ञाः गायन्तु – ___________
उत्तर –
i. वृद्धः विश्राम करोतु – वृद्ध विश्राम (आराम) करे।
ii.
कर्मकरौ कार्य कुरुताम् – दो कर्मचारी काम करें।
iii. जनाः कर्मणि लग्नाः स्युः – लोग काम में लगे रहें।
iv. त्वं विषयम् अवगच्छ – तुम विषय को जानो ( समझो)।
v. युवां महापुरुषं नमतम् – तुम दोनों महापुरुष को नमस्कार करो।
vi. यूयं इत: धावथ – तुम सब यहाँ से दौड़ो।
vii. अहं पाठं स्मराणि – मैं पाठ याद करूँ।
viii. आवां स्पर्धायां भागं गुह्रीव – हम दोनों प्रतियोगिता में भाग लें।
ix. वयं दीनानां सेवां कुर्याम – हम सब दुःखियों की सेवा करें।
x. संगीतज्ञाः गायन्तु – संगीत विशेषज्ञ गाएँ।

3. उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

i. चिकित्सक : उपचारं करोति – ____________
ii. सेवको कार्याणि सम्पादयतः – ____________
iii. सैनिकाः देशं रक्षन्ति – ____________
iv. जनमः सुतान् पालयति – ____________
v. त्वं धनं प्रेषयसि – ____________
vi. युवां गृह गच्छथः – ____________
vii. यूयं पादकन्दुकं क्रीडथ – ____________
viii. अहं वृक्षम् आरोहामि – ____________
ix. आवां जल्पावः – ____________
x. वयम् अत्र उपदिशामः – ____________
उत्तर –
i. चिकित्सक : उपचारं करोति – चिकित्सकः उपचारं करोतु।
ii. सेवको कार्याणि सम्पादयतः – सेवको कार्याणि सम्पादयताम्।
iii. सैनिकाः देशं रक्षन्ति – सैनिकाः देशं रक्षन्तु।
iv. जनमः सुतान् पालयति – जनकः सुतान् पालयति।
v. त्वं धनं प्रेषयसि – त्वं धनं प्रेषय।
vi. युवां गृह गच्छथः – युवां गृहं गच्छतम्।
vii. यूयं पादकन्दुकं क्रीडथ – यूयं पावकन्दुकं क्रीडत।
viii. अहं वृक्षम् आरोहामि – अहं वृक्षम् आरोहाणि।
ix. आवां जल्पावः – आवां जल्पाव।
x. वयम् अत्र उपदिशामः – वयम् अत्र उपविशाम।

विध्यर्थे वाक्यप्रयोगः

1. अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

i. रमेशः कार्य कुर्यात् – _______________
ii. श्रमिकः पाषाणं त्रोटयेत् – _______________
iii. सैनिकः देशं रक्षेत् – _______________
iv. राधा जलं पिबेत् – _______________
v. कविः काव्यं कुर्यात् – _______________
vi. नद्यौ वहेताम् – _______________
vii. स्त्रियः भोजनं पचेयुः – _______________
viii. बालिकाः चित्रं रचयेयुः – _______________
ix. त्वं लेखनी यच्छेः – _______________
x. युवां समाधानं वदंतम् – _______________
xi. यूयं कृपा प्रदर्शयेत – _______________
xii. अहं भोजन पचेयम् – _______________
xiii. आवां जलम् आनयेव – _______________
xiv. वयं गृहकार्य कुर्याम – _______________
उत्तर –
i. रमेशः कार्य कुर्यात् – रमेश को काम करना चाहिए।
ii. श्रमिकः पाषाणं त्रोटयेत् – मजदूर को पत्थर तोड़ना चाहिए।
iii. सैनिकः देशं रक्षेत् – सैनिक को देश की रक्षा करनी चाहिए।
iv. राधा जलं पिबेत् – राधा को पानी पीना चाहिए।
v. कविः काव्यं कुर्यात् – कवि को कविता करनी (रचनी) चाहिए।
vi. नद्यौ वहेताम् – दो नदियों को बहना चाहिए।
vii. स्त्रियः भोजनं पचेयुः – स्त्रियों को भोजन पकाना चाहिए।
viii. बालिकाः चित्रं रचयेयुः – लड़कियों को चित्र बनाना चाहिए।
ix. त्वं लेखनी यच्छेः – तुम्हें कलम देनी चाहिए।
x. युवां समाधानं वदंतम् – तुम दोनों को समाधान बोलना चाहिए।
xi. यूयं कृपा प्रदर्शयेत – तुम सभी को कृपा प्रदर्शित करनी (दिखानी) चाहिए।
xii. अहं भोजन पचेयम् – मुझे भोजन पकाना चाहिए।
xiii. आवां जलम् आनयेव – हम दोनों को पानी लाना चाहिए।
xiv. वयं गृहकार्य कुर्याम – हम सभी को गृहकार्य करना चाहिए।

2. अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

i. पपावरण की रक्षा करनी चाहिए. – ____________
ii. मुझे अपने भविष्य की चिंता करनी चाहिए। – ____________
iii. तुम्हें विज्ञान पढ़ना चाहिए। – ____________
iv. तुम दोनों को शिष्ट होना चाहिए। – ____________
v. तुम लोगों को दूध पीना चाहिए। – ____________
vi. सभी बच्चों को समय पर आना चाहिए। – ____________
vii. चिकित्सकों को ज्ञानी होना चाहिए। – ____________
viii. न्यायाधीश को न्याय करना चाहिए। – ____________
ix. ‘छात्रों को कर्तव्यनिष्ठ होना चाहिए। – ____________
x. बच्चे को दौड़ना चाहिए। – ____________
xi. सभी को शाम को खेलना चाहिए। – ____________
xii. समय पर भोजन करना चाहिए। – ____________
xiii. मुझे पाठ याद करना चाहिए। – ____________
उत्तर –
i. पपावरण की रक्षा करनी चाहिए. – वयं पणविरण
ii. मुझे अपने भविष्य की चिंता करनी चाहिए। – अहं स्वभविष्यं चिन्तयेयम्।
iii. तुम्हें विज्ञान पढ़ना चाहिए। – त्वं विज्ञान पठेः।
iv. तुम दोनों को शिष्ट होना चाहिए। – युवाम् शिष्ठौ भवेतम्।
v. तुम लोगों को दूध पीना चाहिए। – यूयं दुग्धं पिबेता
vi. सभी बच्चों को समय पर आना चाहिए। – सर्वे बाला: समये आगच्छेयु:।
vii. चिकित्सकों को ज्ञानी होना चाहिए। – चिकित्सकाः ज्ञानवन्तः भवेयुः।
viii. न्यायाधीश को न्याय करना चाहिए। – न्यायाधीशः न्यायं कुर्यात्।
ix. ‘छात्रों को कर्तव्यनिष्ठ होना चाहिए। – छात्राः कर्तव्यनिष्ठाः भवेयुः।
x. बच्चे को दौड़ना चाहिए। – बालः धावेत्।
xi. सभी को शाम को खेलना चाहिए। – सर्वे सायं क्रीडेयुः।
xii. समय पर भोजन करना चाहिए। – समये भोजनं कुर्यात्।
xiii. मुझे पाठ याद करना चाहिए। – अहं पाठं स्मरेयम्।

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit