NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 12 वर्णविचारः

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 12 वर्णविचारः has been provided here to help the students in solving the questions from this exercise. 

द्वादशः पाठः – (वर्णविचारः) 

अभ्यासः

1. एवमेवे एतेषां पदानामपि संयोजनं कुरुत-
i. स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – __________
ii. प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: – __________
iii. अ + न् + उ + द् + आ + त् + त् + अः – __________
iv. इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् – __________
v. म् + अ + ञ् + ज् + ऊ + ष् + आ – __________
vi. ज् + ञ् + आ + न् + ए + च + छ् + उः – __________
उत्तर –
i. स् + ऊ + क् + त् + इ + स् + औ + र् + अ + भ् + अ + म् – सूक्तिसौरभम्
ii. प् + र् + अ + त् + य् + आ + ह् + आ + र् + अ: – प्रत्याहारः
iii. अ + न् + उ + द् + आ + त् + त् + अः – अनुदात्तः
iv. इ + क् + छ + उ + द् + अ + ण् + ड् + अ + म् – इक्षुदण्डम्
v. म् + अ + ञ् + ज् + ऊ + ष् + आ – मञ्जूषा
vi. ज् + ञ् + आ + न् + ए + च + छ् + उः – ज्ञानेच्छु

2. एतमेव एतेषां पदानामपि विच्छेदं कुरुत-
i. विद्यालयः – __________________________

ii. पुत्रप्रीत्या – __________________________
iii. आज्ञापयति – __________________________
iv. प्रभृति – __________________________
v. प्रतीक्षा – __________________________
vi. अश्रद्धेयम् – __________________________
vii. सुरक्षितम् – __________________________
उत्तर –

i. विद्यालयः – व् + इ + द + य् + आ + ल् + अ + य् + अः
ii. पुत्रप्रीत्या – प् + उ + त् + र् + अ + प् + र् + ई + त् + य् + आ
iii. आज्ञापयति – आ + ज् + ञ् + आ + प् + अ + य् + अ + त् + इ
iv. प्रभृति – प् + र् + अ + भ् + ऋ + त् + इ
v. प्रतीक्षा – प् + र् + अ + त् + ई + क् + ष् + आ
vi. अश्रद्धेयम् – अ + श् + र् + अ + द् + ध् + ए + य् + अ + म्
vii. सुरक्षितम् – स् + उ + र् + अ + क् + ष + इ + त् + अ + म्

1. एतेषां वर्णानाम् उच्चारणस्थानं लिखत-
i. ट् ________ ओ ________ य् ________ण् ________
ii. थ् ________ज् ________ ग् ________ उ ________
iii. ए ________ न् ________ ऋ ________व् ________

उत्तर –

i. ट् मूर्धा  कण्ठोष्ठाः  य् तालुः  ण् मूर्धा / नासिका
ii. थ् दन्ताः  ज् तालुः  ग् कण्ठः  ओष्ठौ
iii. ए कण्ठतालुः  न् दन्ताः / नासिका  मूर्धा  व् दन्तोष्ठाः

2. एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत-
च्, ल्, ए, म्, आ, ष्, य, उ

उत्तर – NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

3. प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी-

i. ओष्ठ्यः –  ________ दन्तयः – ________
ii. तालव्यः –  ________ कण्ड्यः – ________
iii. कण्ठोष्ठ्यः – ________ नासिक्यः – ________

उत्तर –

i. ओष्ठ्यः –  उ, प्  दन्तयः –  लु, स्
ii. तालव्यः –  इ, य्  कण्ड्यः –  आ, क्
iii. कण्ठोष्ठ्यः –  ओ, औ  नासिक्यः –  ङ्, म्

4. प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत-
i. जाड्यम् – (मूर्धन्यवर्णः)

ii. वर्तते – (दन्तोष्ठ्य)
iii. स्वीकरोतु – (तालव्यवर्णः)
iv. विहितम् – (कण्ठ्यवर्णः)
v. प्रतिज्ञा – (ओष्ठ्यवर्ण:)
vi. उत्थाय – (दन्त्यवर्ण:)
vii. पाषाणतले – (ओष्ठ्य वर्ण:)
viii. प्राणिनाम् – (नासिक्यवर्ण:)
ix. आश्रमे – (कण्ठतालव्यः)
x. लतासु – (दन्त्यवर्ण:)
उत्तर –

i. जाड्यम् –  (मूर्धन्यवर्णः) ड्
ii. वर्तते –  (दन्तोष्ठ्य) व्
iii. स्वीकरोतु –  (तालव्यवर्णः)
iv. विहितम् –  (कण्ठ्यवर्णः) ह्
v. प्रतिज्ञा –  (ओष्ठ्यवर्ण:) प्
vi. उत्थाय –  (दन्त्यवर्ण:) त्, थ्
vii. पाषाणतले –  (ओष्ठ्य वर्ण:) प्
viii. प्राणिनाम् –  (नासिक्यवर्ण:) ण्, न्, म्
ix. आश्रमे –  (कण्ठतालव्यः)
x. लतासु –  (दन्त्यवर्ण:) ल्, त्, स्

5. वर्णानाम् उच्चारणस्थानानां सरलतया ज्ञानार्थम् एतानि सूत्राणि स्मरत-
i).अकुहविसर्जनीयानां कण्ठः। (अ, आ, क वर्ग, ह, विसर्ग)

ii. इचुयशानां तालुः। (इ, ई, च वर्ग, य्, श्)
iii. ऋटुरषाणां मूर्धा। (ऋ, ऋ, ट वर्ग, र्, ष्)
iv. लुतुलसानां दन्ताः। (ल, त वर्ग, ल्, स्)
v. उपूपध्मानीयानामोष्ठौ। (उ, ऊ, प वर्ग, उपध्मानीय)
vi. ञमङणनानां नासिका। (ञ, म, ङ, ण, न्)
vii. एदैतोः कण्ठतालु। (ए, ऐ)
viii. ओदौतोः कण्ठोष्ठम्। (ओ, औ)
ix. वकारस्य दन्तोष्ठम्। (व)
x. नासिकाऽनुस्वारस्य। (अनुस्वार)

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit