NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 11 धातरूपाणि

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 11 धातरूपाणि has been provided here to help the students in solving the questions from this exercise. 

एकादशः पाठः – (धातरूपाणि) 

अभ्यासः

1. कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत-
i. ये छात्राः कक्षायां ध्यानेन पाठं ____________ (श्रु, लट्), ते अभीष्टं परिणाम ____________ (लभ्, लट्)।
ii. भो छात्रा:! जंकभोजनं तु कदापि मा ____________। (भक्ष, लोट)
iii. अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं ____________। (शक्, लट्)
iv. पुत्र! ____________ (दृश्, लोट) स्वलेखम्। त्वं ध्यानेन सुलेखं ____________। (लिख्, लोट)
v. पितः! अद्याहम् ध्यानेन लिखित्वा भवते ____________। (दर्शय्, लुट)
vi. रमा आश्रमे पुष्पाणि ____________। (चि, लट्)
vii. यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं ____________। (लभ्, लुट्)
viii. ये जनाः यत्किमपि आखद्यम् ____________। (भक्ष्, लट्) ते प्रायः अस्वस्थाः ____________ (भू, लट्)
ix. भो बाला:! कमपि प्राणिनं मा ____________। (तुद्, लोट)
x. भवान् किं सत्यं ____________? (ब्रू, लट)
उत्तर –
i. ये छात्राः कक्षायां ध्यानेन पाठं शृण्वन्ति , ते अभीष्टं परिणाम लभन्ते
ii. भो छात्रा:! जंकभोजनं तु कदापि मा भक्षयत
iii. अनुशासनबद्धः बालः यथाकालं सर्वं कार्यं कर्तुं शक्नोति
iv. पुत्र! पश्य स्वलेखम्। त्वं ध्यानेन सुलेखं लिख
v. पितः! अद्याहम् ध्यानेन लिखित्वा भवते दर्शयिष्यामि
vi. रमा आश्रमे पुष्पाणि चिनोति
vii. यदि अहम् एतं कार्यं कुर्याम् तर्हि किमुपहारं तप्स्ये
viii. ये जनाः यत्किमपि आखद्यम् भक्षयन्ति। ते प्रायः अस्वस्थाः भवन्ति
ix. भो बाला:! कमपि प्राणिनं मा तुदत
x. भवान् किं सत्यं ब्रवीति

2. समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः। एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत-
यथा
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत, अपठम् रेलदुर्घटनायाम् अनेके जनाः आहताः।
i. केचन जनाः तान् असेवन् परम् दु:खस्य – ________
ii. ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – ________
iii. धनस्यूतम अचोरयः येन अनेकेषां तु – ________
iv. परिचयपत्रमपि न अमिलन्। इतोऽपि – ________
v. अधिकं यत् तेषां दुःखेन संवेदनहीनाः – ________
vi. जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – ________
vii. घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – ________
उत्तर –
(i) केचन जनाः तान् असेवन् परम् दु:खस्य – असेवन्त
(ii) ‘विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां – अस्ति
(iii) धनस्यूतम अचोरयः येन अनेकेषां तु – अचोरयन्
(iv) परिचयपत्रमपि न अमिलन्। इतोऽपि – अमिलत्
(v) अधिकं यत् तेषां दुःखेन संवेदनहीनाः – दुःखेभ्यः
(vi) जनाः दु केवलं स्वचलदूरभाषयन्त्रेण तस्या – यन्त्रैः
(vii) घटनायाः वीडियो-निर्माणे संलग्नाः सन्ति – आसन्

3. उचित-धातुरूपेण रिक्तस्थानानि पूरयत-
i. न कोऽपि जानाति श्वः किम् ____________? (भू)
ii. ह्यः त्वम् आपणात् किं ____________? (क्री)
iii. आगामीवर्षे अहम् विदेशम् ____________? (गम्)
iv. अधुना त्वं किं ____________? (पच्)
v. गतदिवसे अहम् एतत् पुस्तकम् ____________। (इष्)
vi. परश्वः अहम् तव गृहे ____________। (स्था)
उत्तर –
i. न कोऽपि जानाति श्वः किम् भविष्यति?
ii. ह्यः त्वम् आपणात् किं अक्रीणः?
iii. आगामीवर्षे अहम् विदेशम् गमिष्यामि?
iv. अधुना त्वं किं पचसि?
v. गतदिवसे अहम् एतत् पुस्तकम् एच्छम्
vi. परश्वः अहम् तव गृहे स्थास्यामि

4. प्रदत्तैः पदैः वाक्यानि रचयत-
i. सिञ्चति – ______________
ii. पठेयुः – ______________
iii. कथयानि – ______________
iv. पिबाव – ______________
v. सेवामहे – ______________
vi. आसन् – ______________
vii. लेखिष्यसि – ______________
viii. अपश्यः – ______________
ix. लभन्ते – ______________
x. अत्ति – ______________
उत्तर –
i. सिञ्चति – मालाकारः पादपान सिञ्चति।
ii. पठेयुः – ननु जनाः संस्कृंत पठेयुः।
iii. कथयानि – अधुना अहं किं कथयानि?
iv. पिबाव – आवाम् अपि जलं पिबाव।
v. सेवामहे – क्यं मातरं पितरं च सेवामते।
vi. आसन् – पाण्डवाः पञ्च आसन्।
vii. लेखिष्यसि – त्वं कदा लेख लेखिष्यसि?
viii. अपश्यः – त्वं किम् अपश्यः?
x. लभन्ते – जनाः सुखानि लभन्ते।
x. अत्ति – कपोतः अन्नम्, अत्ति।

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit