NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav) Chapter 10 शब्दरूपाणि

NCERT Solutions Class 9 Sanskrit (Abhyaswaan Bhav)

The NCERT Solutions in Sanskrit Language for Class 9 Sanskrit (Abhyaswaan Bhav – अभ्यासवान् भव) Chapter – 10 शब्दरूपाणि has been provided here to help the students in solving the questions from this exercise. 

दशमः पाठः – (शब्दरूपाणि) 

अभ्यासः

अकारान्तपुंलिङ्गशब्दः

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:
गज: शनै: चलति।
बालकौ अत्र पठत:।
______ धावन्ति। (मृग)
द्वितीय विभक्तिः
महेशः पाठं पठति।
सोहन: वृक्षौ पश्यति।
रोहित: ______ । (देव)
तृतीया विभक्ति:
छात्र: कलमेन लिखति।
बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)
पशव: ______ चलन्ति (पाद)
चतुर्थी विभक्तिः
सः पठनाय गच्छति।
माला ______ फलानि आनयति (सुत) ।
सुधा ______ पुस्तकानि नयति। (बालक)
पञ्चमी विभक्ति:
घटात्‌ जल॑ बहति।
____________
षष्ठी विभक्तिः
रामस्य पिता दशरथ: आसीतू।
____________
सप्तमी विभक्ति:
नकुल: बिले प्रविशति
____________
सम्बोधन विभक्ति:
हे छात्र! पुस्तक॑ पठा।
____________

उत्तर – 

प्रथमा विभक्ति:
गज: शनै: चलति।
बालकौ अत्र पठत:।
मृगा: धावन्ति। (मृग)
द्वितीय विभक्तिः
महेशः पाठं पठति।
सोहन: वृक्षौ पश्यति।
रोहित: पूजयति। (देव)
तृतीया विभक्ति:
छात्र: कलमेन लिखति।
बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)
पशव: पादैः चलन्ति (पाद)
चतुर्थी विभक्तिः
सः पठनाय गच्छति।
माला सुताभ्याम्‌ फलानि आनयति (सुत) ।
सुधा बालकेभ्य: पुस्तकानि नयति। (बालक)
पञ्चमी विभक्ति:
घटात्‌ जल॑ बहति।
घटाभ्याम्‌ जल॑ वहति।
षष्ठी विभक्तिः
रामस्य पिता दशरथ: आसीतू।
रामलक्ष्मणयो: पिता दशरथ: आसीत।
रामलक्ष्मणभरतशत्रुघ्नानां पिता दशरथ: आसीत।
सप्तमी विभक्ति:
नकुल: बिले प्रविशति
नकुलौ बिलयो: प्रविशत:।
नकुला: बिलेषु प्रविशन्ति।
सम्बोधन विभक्ति:
हे छात्र! पुस्तक॑ पठा।
हे छात्रौ! पुस्तके पठतम।
हे छात्रा:! पुस्तकानि पठता

 

‘फल’

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:
फलं पतति।
पुस्तके स्त:।
चक्राणि चलन्ति।
द्वितीया विभक्ति:
सः पुष्प॑ पश्चति।
____________
तृतीया विभक्ति:
बयं नेत्रेण पश्याम:।
_________
बालका: कन्दुकै: खेलन्ति।
चतुर्थी विभक्ति:
सः पुस्तकाय पुस्तकालयं गच्छति।
____________
____________
पञ्वमी विभक्ति:
_________
_________
सः सोपानाभ्याम्‌ अवतरति।
षष्ठी विभक्ति:
क्रीडनकस्य॒ वर्ण रक्त्मस्ति।
____________
सप्तमि विभक्तिः
पुस्तके चित्राणि सन्ति।
____________

उत्तर – 

प्रथमा विभक्ति:
फलं पतति।
पुस्तके स्त:।
चक्राणि चलन्ति।
द्वितीया विभक्ति:
सः पुष्प॑ पश्चति।
तौ पुष्पे पश्चत:।
ते पुष्पाणि पश्यन्ति।
तृतीया विभक्ति:
वयं नेत्रेण पश्याम:।
व्य नेत्राभ्याम्‌ पश्याम:।
बालका: कन्दुकै: खेलन्ति।
चतुर्थी विभक्ति:
सः पुस्तकाय पुस्तकालयं गच्छति।
तौ पुस्तकाभ्यां पुस्तकालय गर्छत:।
ते पुस्तकेभ्य: पुस्तकालय गच्छन्ति।
पञ्वमी विभक्ति:
सः सोपानात्‌ अवतरति।
सः सोपानाभ्याम्‌ अवतरति।
षष्ठी विभक्ति:
क्रीडनकस्य॒ वर्ण रक्त्मस्ति।
पुस्तकयो: वर्ण हरितमस्ति।
जनानां वर्ण गौरम अस्ति।
सप्तमि विभक्तिः
पुस्तके चित्राणि सन्ति।
पुस्तकयो: संबादा: सन्ति।
पुतस्केषु पाठा: सन्ति।

प्रयोगः – 

प्रथमा विभक्ति:
बालिका लिखति।
शाखे पततः।
______
द्वितीय विभक्तिः
राम: सीतां बने अत्यजतू।
सः नौके पश्यति।
______
तृतीया विभक्ति:
घटिकया समयज्ञानं भवति।
सः कथाभ्याम्‌ मनोरज्जनं करोति।
______
चतुर्थी विभक्तिः
सः मालाभ्य: पुष्पाणि चिनोति।
____________
पञ्चमी विभक्ति:
वबाटिकाया: पुष्पाणि आनयति।
____________
षष्ठी विभक्ति:
महिलाया: शाटिका सुन्दररिस्त।
____________
सप्तमी विभक्ति:
शासयो: पत्राणि सन्ति।
____________
सम्बोधनम्‌ विभक्ति:
हे प्रभो! पुस्तक पठ।
____________

उत्तर – 

प्रथमा विभक्ति:
बालिका लिखति।
शाखे पततः।
लता: पतन्ति।
द्वितीय विभक्तिः
राम: सीतां बने अत्यजतू।
सः नौके पश्यति।
जना: महिला: रक्षन्ति।
तृतीया विभक्ति:
घटिकया समयज्ञानं भवति।
सः कथाभ्याम्‌ मनोरज्जनं करोति।
जना: कन्याभि: प्रसन्‍ना: भवति।
चतुर्थी विभक्तिः
सः मालाभ्य: पुष्पाणि चिनोति।
दैवौमालाभ्यां प्रसन्‍नौ स्तः।
पिता कन्यायै पुस्तकम्‌ आनयति।
पञ्चमी विभक्ति:
वबाटिकाया: पुष्पाणि आनयति।
लताभ्यां सुगन्धि: आगच्छति।
कन्याभ्य: पितर: तृप्यन्ति।
षष्ठी विभक्ति:
महिलाया: शाटिका सुन्दररिस्त।
महिलयो: गुणानि पश्चा।
लतानां सौन्दर्य मनमोहंक वर्तते।
सप्तमी विभक्ति:
शासयो: पत्राणि सन्ति।
सीतायां गुणानि सन्ति।
गुहासु जीवा: निवसन्ति।
सम्बोधनम्‌ विभक्ति:
हे प्रभो! पुस्तक पठ।
हे बाले! जलम्‌ आनयतम्‌।
हे महिला: अधुना गृहाणि गच्छत।

इदानी प्रयोगं पश्यामः

प्रथमा विभक्ति:
मुनि: बने बसति।
ऋषी तपस्यां कुरुत:।
____________
द्वितीया विभक्ति:
वृक्षे कपिं पश्या ।
____________
तृतीया विभक्तिः
कविना मधुरकविता रचिता।
____________
चतुर्थी विभक्ति:
भूपतये आसनम्‌ इदम।
__________
नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।
पञ्चमी विभक्ति:
अग्ने: दूरं तिष्ठा।
____________
षष्ठी विभक्तिः
हिमालय: गिरे: नाम अस्ति।
____________
सप्तमी विभक्ति:
ऋषिषु तपस्याशक्ति: भवति।
____________
सम्बोधनम्‌ विभक्तिः
हे विधे! पाहि माम्‌।
____________

उत्तर – 

प्रथमा विभक्ति:
मुनि: बने बसति।
ऋषी तपस्यां कुरुत:।
कवयः कविताः कुर्वन्ति।
द्वितीया विभक्ति:
वृक्षे कपिं पश्या।
शाखयो: कपी पश्यतम्‌ ।
जना: मुनीम्‌ दृष्द्वा प्रतीदन्ति।
तृतीया विभक्तिः
कविना मधुरकविता रचिता।
हरिभ्याम्‌ वृक्षे कूर्दयते।
ऋषिभि: तप: क्रियते।
चतुर्थी विभक्ति:
भूपतये आसनम्‌ इदम।
कविभ्यां कविता: रोचन्ते।
नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।
पञ्चमी विभक्ति:
अग्ने: दूरं तिष्ठा।
कपिभ्यां बालौ दूरं गच्छत:।
कविध्य: मा तस्यत ।
षष्ठी विभक्तिः
हिमालय: गिरे: नाम अस्ति।
मलय: हिमालयश्च गियों: नास्नीस्त:।
तत्र मुनीनाम्‌ आश्रमा: सन्ति।
सप्तमी विभक्ति:
ऋषिषु तपस्याशक्ति: भवति।
कप्यो: कूर्दन॑ दर्शनीयम।
वाल्मीकिषु अलौकिकी शक्ति: आसीत्‌।
सम्बोधनम्‌ विभक्तिः
हे विधे! पाहि माम्‌।
हे मुनी! कुत्र युवां गच्छय:?
ते कवयः भवन्तः किम्‌ लिखन्ति?

1. निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

i. ग्रीष्मौ __________ आतपः उष्णतरः भवति। (भानु-षष्ठी)
ii. ग्रामे __________ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
iii. __________ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
iv. वसन्तौ __________ मत्तः पिकः मधुरं कूजति (मधु-सप्तमी-एक.)
v. __________ बहवः गुणाः भवन्ति। (मधु-सप्तमी-एक.)
vi. मम __________ सर्वे छात्राः योग्याः सन्ति। (मति-सप्तमी)
vii. जनाः __________ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
viii. पुत्रः __________ सह आपणं गच्छति। (पितृ-तृतीया)
ix. राजा दिलीपः प्रजानां पिता आसीत् तासा __________ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
उत्तर – 
i. ग्रीष्मौ भानो: आतपः उष्णतरः भवति।
ii. ग्रामे धेनुभ्यः गोचारणभूमिः अस्ति।
iii. धेनोः दुग्धम् अतिमधुरं भवति।
iv. वसन्तौ मधुना मत्तः पिकः मधुरं कूजति।
v. मधुनि (मधौ) बहवः गुणाः भवन्ति।
vi. मम मतौ (मत्याम्) सर्वे छात्राः योग्याः सन्ति।
vii. जनाः बुद्धेः प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति।
viii. पुत्रः पित्रा सह आपणं गच्छति।
ix. राजा दिलीपः प्रजानां पिता आसीत् तासा पितरः केवलं जन्महेतवः आसन्। 

व्यञ्जनान्तशब्दः

i. __________ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)
ii. __________ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
iii. ग्राष्मतौ __________ दर्शनेन शान्तिरनुभूयते। (चन्द्रमस्-षष्ठी)
iv. यथा __________ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)
v. किं __________ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)
vi. __________ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
vii. __________ श्रद्धापुष्पाणि अर्पयामि अहम्। (विद्वस्-चतुर्थी-बहु.)
viii. __________ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
ix. मनुष्यः आत्मना एव __________ उद्धरेत्। (आत्मन्-द्वितीया-एक.)
x. __________ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
उत्तर – 
i. राज्ञः अजस्य पुत्रः दशरथ: नाम नृपः आसीत्।
ii. विद्वांसः विनयशीलाः भवन्ति।
iii. ग्राष्मतौ चन्द्रमसः दर्शनेन शान्तिरनुभूयते।
iv. यथा वाचि तथा चित्ते अपि सत्यता भवेत्।
v. किं भवद्भिः श्रुतं यदस्याभिः कथितम्।
vi. आत्मनः प्रतिकूलानि परेषां न समाचरेत्।
vii. विद्वद्भ्यः श्रद्धापुष्पाणि अर्पयामि अहम्।
viii. गच्छद्भ्याम् बालकाभ्याम् किं पतितं तत्र?
ix. मनुष्यः आत्मना एव आत्मानम् उद्धरेत्।
x. राजानः प्रजानां रक्षकाः स्युः। 

सर्वनामशब्दाः

सर्वनामशब्दाः विशेषणरूपेण एव प्रयुज्यन्ते। अतः लिङ्गम् विभक्तिश्च विशेष्यपदानुसारमेव प्रजुज्यते। एतदाधारेणैव अध:प्रदत्तवाक्येषु रिक्तस्थानानि पूरयत-
i. __________ ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)
ii. __________ नाटकस्य रचयिता कः? (इदम्)
iii. भाषणप्रतिस्पर्धायाः पुरस्कारः __________ बालिकया प्राप्तः? (किम्)
iv. __________ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)
v. __________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)
vi. __________ बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु। (यत्)
vii. __________ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
viii. __________ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
ix. __________ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
x. __________ कथायाः रचयिता कः? (इदम्)
उत्तर – 
i. तेन ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्।
ii. अस्य नाटकस्य रचयिता कः?
iii. भाषणप्रतिस्पर्धायाः पुरस्कारः कथा बालिकया प्राप्तः?
iv. भस्मिन् समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति?
v. सर्वे बालकाः अत्र आगत्य प्रसन्नाः भवन्ति।
vi. यासाम् बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु।
vii. मम स्यूते अद्य साहित्यस्य पुस्तकं नास्ति।
viii. पुण्याभिः एतत् कार्यं किमर्थं न कृतम्?
ix. तस्याम् प्रयोगशालायां कः प्रयोगः क्रियते?
x. आस्थाः कथायाः रचयिता कः? 

एकादशतः पञ्चाशत्-पर्यन्तं संख्यापदानि

NCERT Class 9th Sanskrit (Abhyasvan Bhav) Solutions

1. उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

i. अहम् __________ (2) नेत्राभ्याम् पश्यामि।
ii. __________ (1) पात्रे __________ (9) फलानां रसं वर्तते?
iii. __________ (10) आननानि यस्य, सः दशननः कथ्यते।
iv. मईमासे __________ (31) दिवसाः भवन्ति।
v. विद्यालयस्य वार्षिकोत्सवः __________ (24) तारिकायां भविष्यति।
vi. __________ (50) अर्धशतकमपि कथ्यते।
vii. वेधशालायाः निर्माणम् __________ (18) शताब्द्याम् अभवत्।
viii. __________ (4) वृक्षेभ्यः __________ (47) पत्राणि अपतन्।
ix. चर्यायाम् __________ (33) विद्वांसः भागं गृहीतवन्तः।
उत्तर – 
i. अहम् द्वाभ्याम् (2) नेत्राभ्याम् पश्यामि।
ii. एकस्मिन् (1) पात्रे नवानाम् (9) फलानां रसं वर्तते?
iii. दश (10) आननानि यस्य, सः दशननः कथ्यते।
iv. मईमासे एकत्रिंशत् (31) दिवसाः भवन्ति।
v. विद्यालयस्य वार्षिकोत्सवः चतुविंशतिः (24) तारिकायां भविष्यति।
vi. पञ्चाशत् (50) अर्धशतकमपि कथ्यते।
vii. वेधशालायाः निर्माणम् अष्टादश (18) शताब्द्याम् अभवत्।
viii. चतुर्थ्यः (4) वृक्षेभ्यः प्तचत्वारिंशत् (47) पत्राणि अपतन्।
ix. चर्यायाम् त्रयस्तिंशत् (33) विद्वांसः भागं गृहीतवन्तः।

2. शुद्धं विकल्पं गोलाकारं कुरुत-

यथा – विशन्ति: विंशति: विन्शति:
i. एकदश एकेदश एकादश
ii. द्वात्रिंशत्‌ द्त्रिंशत्‌ द्वात्रींशत्‌
iii. षोदश षोडदश षोडदश
iv. चत्वारीशत्‌ चत्वारिंशत्‌ चत्वारंशत्‌
v. अष्ट अष्ट: अष्टा:
vi. त्रय:विंशति त्रिविंशति त्रयोविंशति
vii. चतुर्दश चर्तुदश चतुर्दश

3. उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

i. वृक्षे __________ (2) काकौ स्तः (द्वि / द्वौ / द्वे)
ii. उद्याने __________ (4) महिलाः भ्रमन्ति। (चत्वारः / चत्वारि / चतस्रः)
iii. गजः __________ (4) पादैः चलति। (चतुर्भि: / चतुरै: / चतुर्थ्य:)
iv. __________ (1) शाखायां खगाः कूजन्ति। (एकस्मिन् / एके / एकस्याम्)
v. बालकाः __________ (3) शाखायां खादन्ति। (त्रीणि / त्रयः / तिस्रः)
vi. एतेषां __________ (6) वृक्षाणां नामानि वदत। (षट / षण्णाम् / षट्नाम)
vii. पाण्डवाः __________ आसन्। (पञ्चः, पञ्चाः, पञ्च)
उत्तर – 
i. वृक्षे द्वौ (2) काकौ स्तः
ii. उद्याने चतस्रः (4) महिलाः भ्रमन्ति।
iii. गजः चतुर्भिः (4) पादैः चलति।
iv. एकस्याम् (1) शाखायां खगाः कूजन्ति।
v. बालकाः त्रीणि (3) शाखायां खादन्ति।
vi. एतेषां षण्णाम् (6) वृक्षाणां नामानि वदत।
vii. पाण्डवाः पञ्म आसन्। 

4. (अ) प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।
उत्तर –  नवचत्वारिंशत्, षट्चत्वारिंशत्, सप्तत्रिंशत्, द्वात्रिंशत्, पञ्चविंशतिः, एकविंशतिः, सप्तदश, एकादश, दश, षट्।

4. (आ) प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-
नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश
उत्तर – चत्वारः, सप्त, त्रयोदश, नवदश, चतुर्विंशतिः, अष्टाविंशतिः, षट्त्रिंशत्, द्विचत्वारिंशत्, पञ्चचत्वारिंशत्, पञ्चाशत्

5. ध्यानेन चिन्तयित्वा वदत लिखत च-

i. मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?
उत्तर – ‘षटत्रिंशत्’ फलानि

ii. एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?
उत्तर – ‘चत्वारिंशत्’ रुप्यकाणि

iii. सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?
उत्तर – ‘अष्ट’ रुप्यकाणि

iv. सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?
उत्तर – तया ‘सप्तत्रिंशत्’ चॉकलेहाः वितरिताः ‘त्रयोदश’ चॉकलेहाः च अवशिष्टाः।

v. विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।
उत्तर – ‘एकविंशतिः’ छात्रेभ्यः

Go Back To Chapters

Leave a Reply

Your email address will not be published.

Latest from Class 9 Sanskrit