NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 9 सप्तभगिन्यः

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 9 सप्तभगिन्यः has been provided here to help the students in solving the questions from this exercise. 

नवमः पाठः – (सुभाषितानि) 

अभ्यासः

1. उच्चारणं कुरुत

सुप्रभातम् महत्त्वाधायिनी पर्वपरम्पराभिः
चतुर्विंशतिः द्विसप्ततितमे वंशवृक्षनिर्मितानाम्
सप्तभगिन्यः प्राकृतिकसम्पद्भिः वंशोद्योगोऽयम्
गुणगौरवदृष्ट्या पुष्पस्तबकसदृशानि अन्ताराष्ट्रियख्यातिम्

उत्तर :- शिक्षकसहायतया स्वयमेव कुर्युः।

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तर :- अष्टाविंशतिः।

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?
उत्तर :- सप्तभगिन्यः।

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तर :- सप्तराज्यानाम्।

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तर :- सप्त।

(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तर :- वंशोद्योगः।

3. पूर्णवाक्येन उत्तराणि लिखत –
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तर :- भगिनीसप्तके सप्त राज्यानि (अरुणाचल प्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालय, नागालैण्डः, त्रिपुरा) सन्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तर :- इमानि राज्यानि सप्तभगिन्यः सामजिक, सांस्कृतिक परिदृश्यानां साम्याद कथ्यन्ते।

(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?
उत्तर :- सप्तभगिनी प्रदेशे गारो-खासी-नागा-मिजो वहवः जन जातीयाः निवसन्ति।

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
उत्तर :- एतत्प्रादेशिकाः बहुभाषाभिः समन्विताः पर्वपरम्पराभिः परिपूरताः स्वलीला कलाभिश्च निष्णाता: सन्ति।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तर :- वंशवृक्षवस्तूनाम् उपयोगः सप्तभगिनी-प्रदेशे क्रियते।

4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
उत्तर :- वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि?

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
उत्तर :- काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
उत्तर :- प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि
उत्तर :- एतानि राज्यानि तु भ्रमणार्थं कीदृशानि?

5. यथानिर्देशमुत्तरत
(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तर :- स्वरायै

(ख) सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
उत्तर :- इमानि

(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम्-अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
उत्तर :- विहितम्

(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
उत्तर :- प्राचुर्यम्

(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?
उत्तर :- वर्तन्ते।

6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कतपदानि लिखत –
तद्भव-पदानि – संस्कृत-पदानि
यथा – सात – सप्त
बहिन – ________
संगठन – ________
बाँस – ________
आज – ________
खेत – ________
उत्तर :-
तद्भव-पदानि – संस्कृत-पदानि
बहिन – भगिनी।
संगठन – सङ्घटनम्।
बाँस – वंशम्।
आज – अद्य।
खेत – क्षेत्रम्।

(आ) भिन्नप्रकृतिकं पदं चिनुत –
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
उत्तर :- अहसत्

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
उत्तर :- 
लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्।
उत्तर :- आम्रः

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।
उत्तर :- कपोतः

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
उत्तर :- यानम्।

7. विशेष्य-विशेषणानाम् उचितं मेलनम् कुरुत –
विशेष्य-पदानि – विशेषण-पदानि
अयम् – संस्कृतिः
संस्कृतिविशिष्टायाम् – इतिहासे
महत्त्वाधायिनी – प्रदेशः
प्राचीने – समवायः
एक: – भारतभूमौ
उत्तर :-
विशेष्य-पदानि – विशेषण-पदानि
अयम् – प्रदेशः।
संस्कृतिविशिष्टायाम् – भारतभूमौ।
महत्त्वाधायिनी – संस्कृतिः।
प्राचीने – इतिहासे।
एकः – समवायः।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit