NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 8 संसारसागरस्य नायकाः

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 8 संसारसागरस्य नायकाः has been provided here to help the students in solving the questions from this exercise. 

अष्टमः पाठः – (संसारसागरस्य नायकाः)

अभ्यासः

1. एकपदेन उत्तरत
(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
उत्तर :- राजस्थानस्य

(ख) गजपरिमाणं कः धारयति?
उत्तर :- गजधरः

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
उत्तर :- सम्मानम्

(घ) के शिल्पिरूपेण न समादृताः भवन्ति?
उत्तर :- गजधराः।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत
(क) तडागाः कुत्र निर्मीयन्ते स्म?
उत्तर :- तडागाः अशेषे देशे निर्मीयन्ते स्म।

(ख) गजधराः कस्मिन् रूपे परिचिताः?
उत्तर :- गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इत्यस्मिन् रूपे परिचिताः।

(ग) गजधराः किं कुर्वन्ति स्म?
उत्तर :- गजधराः वास्तुकाराः रूपेण नवनिर्माणस्य योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म। उपकरणभारान् संग्रहणन्ति स्म।

(घ) के सम्माननीयाः?
उत्तर :- गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत –

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
उत्तर :- कस्य दायित्वं गजधराः निभालयन्ति स्म?

(ख) तेषां स्वामिनः असमर्थाः सन्ति।
उत्तर :- केषां स्वामिनः असमर्थाः सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ।
उत्तर :- कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधरः सुन्दरः शब्दः अस्ति।
उत्तर :- कः सुन्दरः शब्दः अस्ति?

(ङ) तडागाः संसारसागराः कथ्यन्ते?
उत्तर :- के संसारसागराः कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत –
(क) अद्य + अपि = ______
(ख) ______ + ______ = स्मरणार्थम्।
(ग) इति + अस्मिन् = ______
(घ) ______+ ______ = एतेष्वेव।
(ङ) सहसा + एव = ______
उत्तर :-
(क) अद्य + अपि = अद्यापि।

(ख) स्मरण + अर्थम् = स्मरणार्थम्।
(ग) इति + अस्मिन् = इत्यस्मिन्।
(घ) एतेषु + एव = एतेष्वेव।
(ङ) सहसा + एव = सहसैव

5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –

रचयन्ति  गृहीत्वा  सहसा  जिज्ञासा  सह

(क) छात्राः पुस्तकानि ________ विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ________।
(ग) मम मनसि एका ________वर्तते।
(घ) रमेशः मित्रैः ________ विद्यालयं गच्छति।
(ङ) ________ बालिका तत्र अहसत।
उत्तर :- 
(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

6. पदनिर्माणं कुरुत
धातुः – प्रत्ययः – पदम्
यथा – कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = ________
तु + तुमुन् = ________
उत्तर :- 
धातुः – प्रत्ययः – पदम्
ह्यु + तुमुन् = तर्तुम
तु + तुमुन् = हर्तुम

यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = ______
त्यज् + क्त्वा =______
भुज् + क्त्वा = ______
उत्तर :- 
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्तवा

उपसर्ग:  धातु:  प्रत्यय:  पदम्‌
यथा – उप  गम्‌  ल्यप्‌  = उपगम्य
सम्‌  पूज्‌  ल्यप्‌  = _______ 
नी ल्यप्‌ = _______ 
प्र दा ल्यप्‌ = _______

उत्तर :-

उपसर्ग:  धातु:  प्रत्यय:  पदम्‌
यथा – उप  गम्‌  ल्यप्‌  = उपगम्य
सम्‌  पूज्‌  ल्यप्‌  = सम्पूज्य
नी ल्यप्‌ = आनीय
प्र दा ल्यप्‌ = प्रदाय

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत –
यथा – विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)
(क) ________ उभयतः ग्रामाः सन्ति। (ग्राम)

(ख) ________ सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ________। (कापुरुष)
उत्तर :- 
(क) ग्रामम् उभयतः ग्रामाः सन्ति ।
(ख) नगरं सर्वतः अट्टालिकाः सन्ति ।
(ग) धिक् कापुरुषम्।

यथा – मृगाः मृगैः सह धावन्ति। (मृग)
(क) बालकाः ________ सह पठन्ति। (बालिका)

(ख) पुत्रः ________ सह आपणं गच्छति। (पितृ)
(ग) शिशुः ________ सह क्रीडति। (मातृ)
उत्तर :- 
(क) बालकाः बालिकाभिः सह पठन्तिः।
(ख) पुत्रः पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit