NCERT Solutions Class 8 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 7 भारतजनताऽहम् has been provided here to help the students in solving the questions from this exercise.
सप्तमः पाठः – (भारतजनताऽहम्)
अभ्यासः
1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
उत्तर :- स्वयं अभ्यास करें
2. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) अहं वसुन्धरां किं मन्ये?
उत्तर :- कुटुम्बम्
(ख) मम सहजा प्रकृति का अस्ति?
उत्तर :- मैत्री
(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तर :- वज्रात्
(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तर :- संसारम्
3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तर :- भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति।
(ख) समं जगत् कथं मुग्धमस्ति?
उत्तर :- समं जगत् गीतैः मुग्धमस्ति।
(ग) अहं किं किं चिनोमि?
उत्तर :- अहं श्रेयः प्रेयश्च चिनोमि।
(घ) अहं कुत्र सदा दृश्ये?
उत्तर :- अहं विश्वस्मिन् जगति सदा दृश्ये।
(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तर :- समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति।
4. सन्धिविच्छेदं पूरयत
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ________ + ________
(ग) चिनोम्युभयम् = चिनोमि + ________
(घ) नृत्यैर्मुग्धम् = ________ + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ________
(च) लोकक्रीडासक्ता = लोकक्रीडा + ________
उत्तर :-
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता
5. विशेषण विशेष्य पदानि मेलयत
विशेषण-पदानि | विशेष्य-पदानि |
सुकुमारा | जगत् |
सहजा |
संसारे |
विश्वस्मिन् | भारतजनता |
समम् | प्रकृति |
समस्ते | जगति |
उत्तर :-
विशेषण-पदानि | विशेष्य-पदानि |
सुकुमारा | भारतजनता |
सहजा |
प्रकृति |
विश्वस्मिन् | जगति |
समम् | जगत् |
समस्ते | संसारे |
6. समानार्थकानि पदानि मेलयत –
जगति – नदी
कुलिशात् – पृथ्वीम्
प्रकृति – संसारे
चक्षुषा – स्वभावः
तटिनी – वज्रात्
वसुन्धराम् – नेत्रेण
उत्तर :-
जगति – संसारे
कुलिशात् – वज्रात्
प्रकृति – स्वभावः
चक्षुषा – नेत्रेण
तटिनी – नदी
वसुन्धराम् – पृथ्वीम्
7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत –
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तर :-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि। – आम्
(ख) समं जगत् मम काव्यैः मुग्धमस्ति। – आम्
(ग) अहम् अविवेका भारतजनता अस्मि। – न
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये। – न
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि। – आम्