NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 7 भारतजनताऽहम्

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 7 भारतजनताऽहम् has been provided here to help the students in solving the questions from this exercise. 

सप्तमः पाठः – (भारतजनताऽहम्)

अभ्यासः

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
उत्तर :- स्वयं अभ्यास करें

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) अहं वसुन्धरां किं मन्ये?
उत्तर :- कुटुम्बम्

(ख) मम सहजा प्रकृति का अस्ति?
उत्तर :- मैत्री

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तर :- वज्रात्

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तर :- संसारम्

3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) भारतजनताऽहम् कैः परिपूता अस्ति?

उत्तर :- भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति।

(ख) समं जगत् कथं मुग्धमस्ति?
उत्तर :- समं जगत् गीतैः मुग्धमस्ति।

(ग) अहं किं किं चिनोमि?
उत्तर :- अहं श्रेयः प्रेयश्च चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?
उत्तर :- अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तर :- समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति।

4. सन्धिविच्छेदं पूरयत
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ________ + ________
(ग) चिनोम्युभयम् = चिनोमि + ________
(घ) नृत्यैर्मुग्धम् = ________ + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ________
(च) लोकक्रीडासक्ता = लोकक्रीडा + ________
उत्तर :- 
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

5. विशेषण विशेष्य पदानि मेलयत

विशेषण-पदानि  विशेष्य-पदानि
सुकुमारा  जगत्
सहजा 
संसारे
विश्वस्मिन्  भारतजनता
समम्  प्रकृति
समस्ते  जगति

उत्तर :-

विशेषण-पदानि  विशेष्य-पदानि
सुकुमारा  भारतजनता
सहजा 
प्रकृति
विश्वस्मिन्  जगति
समम्  जगत्
समस्ते  संसारे

6. समानार्थकानि पदानि मेलयत –
जगति – नदी
कुलिशात् – पृथ्वीम्
प्रकृति – संसारे
चक्षुषा – स्वभावः
तटिनी – वज्रात्
वसुन्धराम् – नेत्रेण
उत्तर :- 
जगति – संसारे
कुलिशात् – वज्रात्
प्रकृति – स्वभावः
चक्षुषा – नेत्रेण
तटिनी – नदी
वसुन्धराम् – पृथ्वीम्

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत –
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तर :-
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि। – आम्
(ख) समं जगत् मम काव्यैः मुग्धमस्ति। – आम्
(ग) अहम् अविवेका भारतजनता अस्मि। –
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये। –
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि। – आम्

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit