NCERT Solutions Class 8 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 6 गृहं शून्यं सुतां विना has been provided here to help the students in solving the questions from this exercise.
षष्ठः पाठः – (गृहं शून्यं सुतां विना)
अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत –
(क) दिष्ट्या का समागता?
उत्तर :- दिष्ट्या भगिनी समागता।
(ख) राकेशस्य कार्यालये का निश्चिता?
उत्तर :- राकेशस्य कार्यालये गोष्ठी निश्चिता।
(ग) राकेशः शालिनी कुत्र गन्तुं कथयति?
उत्तर :- राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।
(घ) सायंकाले भ्राता कार्यालयात् आगत्य किं करोति?
उत्तर :- सायंकाले भ्राता कार्यालयात् आगत्य देवीस्तुतिम् करोति।
(ङ) राकेशः कस्याः तिरस्कारं करोति?
उत्तर :- राकेशः कन्यायाः तिरस्कारं करोति।
(च) शालिनी भ्रातरम् कां प्रतिज्ञा कर्तुं कथयति?
उत्तर :- शालिनी भ्रातरम् कन्यारक्षणार्थम् प्रतिज्ञां कर्तुं कथयति।
(छ) यत्र नार्यः न पूज्यन्ते तत्र किं भवति?
उत्तर :- यत्र नार्यः न पूज्यन्ते तत्र क्रिया अफला भवति।
2. अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत –
(क) कोख
(ख) साथ
(ग) गोद
(घ) भाई
(ङ) कुआँ
(च) दूध
उत्तर :-
शब्दाः – तत्सम शब्दाः
(क) कोख – कुक्षिः
(ख) साथ – सह
(ग) गोद – क्रोडः
(घ) भाई – भ्राता
(ङ) कुआँ – कूपः
(च) दूध – दुग्धः
3. उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(क) मात्रा सह पुत्री गच्छति (मातृ) ।
उत्तर :- मात्रा सह पुत्री गच्छति।
(ख) ________ विना विद्या न लभ्यते (परिश्रम)
उत्तर :- परिश्रमेण विना विद्या न लभ्यते।
(ग) छात्रः ________ लिखति (लेखनी)
उत्तर :- छात्रः लेखन्या लिखति।
(घ) सूरदासः ________ अन्धः आसीत् (नेत्र)
उत्तर :- सूरदासः नेत्राभ्यां अन्धः आसीत्।
(ङ) सः ________ साकम् समयं यापयति। (मित्र)
उत्तर :- सः मित्रेण साकम् समयं यापयति।
4. ‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत –
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(1) स्वस्था | (क) कृत्यम् |
(2) महत्वपूर्णा | (ख) पुत्री |
(3) जघन्यम् | (ग) वृत्तिः |
(4) क्रीडन्ती | (घ) मनोदशा |
(5) कुत्सिता | (ङ) गोष्ठी |
उत्तर :-
‘क’ स्तम्भः | ‘ख’ स्तम्भः |
(1) स्वस्था | (घ) मनोदशा |
(2) महत्वपूर्णा | (ङ) गोष्ठी |
(3) जघन्यम् | (क) कृत्यम् |
(4) क्रीडन्ती |
(ख) पुत्री |
(5) कुत्सिता | (ग) वृत्तिः |
5. अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
(क) श्वः
(ख) प्रसन्ना
(ग) वरिष्ठा
(घ) प्रशंसितम्
(ङ) प्रकाशः
(च) सफलाः
(छ) निरर्थकः
उत्तर :-
(क) श्वः – ह्यः
(ख) प्रसन्ना – कुण्ठिता
(ग) वरिष्ठा – कनिष्ठा
(घ) प्रशंसितम् – गर्हितम्
(ङ) प्रकाशः – अन्धकारः
(च) सफलाः – अफलाः
(छ) निरर्थकः – सार्थकः
6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –
(क) प्रसन्नतायाः विषयोऽयम्।
उत्तर :- कस्याः विषयोऽयम्?
(ख) सर्वकारस्य घोषणा अस्ति।
उत्तर :- कस्य घोषणा अस्ति?
(ग) अहम् स्वापराधं स्वीकरोमि।
उत्तर :- अहम् किम् स्वीकरोमि?
(घ) समयात् पूर्वम् आया सं करोषि।
उत्तर :- कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका क्रोडे उपविशति।
उत्तर :- अम्बिका कुत्र उपविशति?
7. अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत
यथा – नोक्तवती = न + उक्तवती
सहसैव = सहसा + ________
परामर्शानुसारम् = ________ + अनुसारम्
वधार्हा = ________+ अर्हा
अधुनैव = अधुना + ________
प्रवृत्तोऽपि = प्रवृत्तः + ________
उत्तर :-
सहसैव = सहसा + एव
परामर्शानुसारम् = परामर्श + अनुसारम्
वधार्हा = वध + अर्हा
अधुनैव = अधुना + एव
प्रवृत्तोऽपि = प्रवृत्तः + अपि