NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 5 कण्टकेनैव कण्टकम्

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 5 कण्टकेनैव कण्टकम् has been provided here to help the students in solving the questions from this exercise. 

पञ्चमः पाठः – (कण्टकेनैव कण्टकम्)

अभ्यासः

1. एकपदेन उत्तरं लिखत –
(क) व्याधस्य नाम किम् आसीत्?
उत्तर :- चञ्चलः।

(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तर :- जाले।

(ग) कस्मै किमपि अकार्यं न भवति।
उत्तर :- क्षुधा-य।

(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तर :- लोमशिका।

(ङ) सर्वः किं समीहते?
उत्तर :- स्वार्थम्।

(च) नि:सहायो व्याधः किमयाचत?
उत्तर :- प्राणभिक्षाम्।

2. पूर्णवाक्येन उत्तरत

(क) चञ्चलेन वने किं कृतम्?
उत्तर :- चञ्चलेन वने जालं प्रासारयत्।

(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तर :- व्याघ्रस्य पिपासा जलेन शान्ता अभवत्।

(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तर :- जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतं अहं बुभुक्षितोऽस्मि, इदानीम् अहं त्वां खादिष्यामि।

(घ) चञ्चलः ‘मातृस्वस:!’ इति को सम्बोधितवान्?
उत्तर :- चञ्चलः लोमशिकां ‘मातृस्वसः’ इति सम्बोधितवान्।

(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तर :- जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति –

कः/का कं/कां
यथा – इदानीम् अहं त्वां खादिष्यामि। व्याघ्रः व्याधम्
(क) कल्याणं भवतु ते।
__________ __________
(ख) जनाः मयि स्नानं कुर्वन्ति। __________ __________
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। __________ __________
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति। __________ __________
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। __________ __________

उत्तर :- 

कः/का कं/कां
यथा – इदानीम् अहं त्वां खादिष्यामि। व्याघ्रः व्याधम्
(क) कल्याणं भवतु ते।
व्याघ्रः व्याधम्
(ख) जनाः मयि स्नानं कुर्वन्ति। नदीजलम् व्याधम्
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। व्याधः व्याघ्रम्
(घ) यत्र कुत्रापि छेदनं कुर्वन्ति। वृक्षः व्याधम्
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। लोमशिका व्याघ्रम्

4. रेखांकित पदमाधृत्य प्रश्ननिर्माणं –
(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्।

उत्तर :- व्याधः व्याघ्र कस्मात् बहिः निरसारयत्?

(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
उत्तर :- चञ्चलः कम् उपगम्य अपृच्छत्?

(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तर :- व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तर :- मानवाः केषां छायायां विरमन्ति?

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तर :- व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?

5. मञ्जूषातः पदानि चित्वा कथां पूरयत

वृद्धः कृतवान् अकस्मात् दृष्ट्वा मोचयितुम्
साट्टहासम क्षुद्रः तर्हि स्वकीयैः कर्तनम्

एकस्मिन् वने एकः ________ व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं ________ किन्तु जालात् मुक्तः नाभवत्। ________ तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं ________ सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां ________ इच्छामि। तच्छ्रुत्वा व्याघ्रः ________ अवदत्-अरे ! त्वं ________ जीव: मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि ________ अहं त्वां न हनिष्यामि। मूषकः ________ लघुदन्तैः तज्जालस्य ________ कृत्वा तं व्याघ्रं बहिः कृतवान्।

उत्तर :-  एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एकः मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम अवदत्-अरे ! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्त्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।

6. यथानिर्देशमुत्तरत
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।

उत्तर :- स लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये ‘सर्वाम्’ इति विशेषणपदम्।

(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
उत्तर :- अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं चञ्चलाय प्रयुक्त।

(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
उत्तर :- ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं भवति सर्व इति।

(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तर :- सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं हि सहसा इति।

(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तर :-  ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं भवति विज्ञापय इति। तथाहि विपूर्वकात् भ्वादिगणीयात् ज्ञाधातोः णिचि लोटि मध्यमपुरुषैकवचने विज्ञापय इति रूपम्।

7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत –

एकवचनम् द्विवचनम् बहुवचनम्
यथा – मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ________ ________ ________
मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ________ ________ ________
स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
मातृ (सप्तमी) ________ ________ ________
स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ________ ________ ________

उत्तर :- 

एकवचनम् द्विवचनम् बहुवचनम्
यथा – मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) स्वसा स्वसारौ स्वसारः
मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) स्वस्रा स्वसृभ्याम् स्वसृभिः
स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
मातृ (सप्तमी) मातरि मात्रोः मातृषु
स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) मातुः मात्रोः मातॄणाम्

(आ) धातुं प्रत्ययं च लिखत –
.        पदानि = धातुः + प्रत्ययः
यथा- गन्तम = गम् + तुमुन्
द्रष्टुम् = ________ + ________
करणीय = ________ + ________
पातुम् = ________ + ________
खादितुम् = ________ + ________
कृत्वा = ________ + ________
उत्तर :- 
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनियर्
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit