NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 4 सदैव पुरतो निधेहि चरणम्

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 4 सदैव पुरतो निधेहि चरणम् has been provided here to help the students in solving the questions from this exercise. 

चतुर्थः पाठः – (सदैव पुरतो निधेहि चरणम्)

अभ्यासः

1. पाठे दत्तं गीतं सस्वरं गायत।
उत्तर :-
शिक्षकं सहायतया छात्रा: स्वयमेव कुर्वन्तुि।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) स्वकीयं साधनं किं भवति?
उत्तर :- बलम्।

(ख) पथि के विषमाः प्रखराः?
उत्तर :- पाषाणाः।

(ग) सततं किं करणीयम्?
उत्तर :- ध्येयस्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
उत्तर :- श्रीधरभास्कर वर्णेकरः।

(ङ) सः कीदृशः कविः मन्यते?
उत्तर :- राष्ट्रवादी।

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत –

निधेहि विधेहि जहीहि  देहि  भज  चल  कुरु

यथा – त्वं पुरतः चरणं निधेहि
(क) त्वं विद्यालयं _________।
(ख) राष्ट्रे अनुरक्तिं _________।
(ग) मह्यं जलं ________।
(घ) मूढ़ ! __________ धनागमतृष्णाम्।
(ङ) ________ गोविन्दम्।
(च) सततं ध्येयस्मरणं _________।

उत्तर :- 
(क) त्वं विद्यालयं चल
(ख) राष्ट्रे अनुरक्तिं विधेहि
(ग) मह्यं जलं देहि
(घ) मूढ़! जहीति धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु

4. (अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत

यथा – पुरतः चरणं निधेहि। आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति। _____
(ख) स्वकीयं बलं बाधकं भवति। _____
(ग) पथि  हिंस्रा: पशवः न सन्ति। _____
(घ) गमनं सुकरम् अस्ति। _____
(ङ) सदैव अग्रे एव चलनीयम्। _____

उत्तर :-

(क) निजनिकेतनं गिरिशिखरे अस्ति। आम्
(ख) स्वकीयं बलं बाधकं भवति।
(ग) पथि  हिंस्रा: पशवः न सन्ति।
(घ) गमनं सुकरम् अस्ति।
(ङ) सदैव अग्रे एव चलनीयम्। आम्

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत
परितः – पुरतः
नगः – नागः
आरोहणम् – अवरोहणम्
विषमाः – समाः
उत्तर :-
(क) परितः (चारों ओर) – ग्रामं परितः जलम् अस्ति।
पुरतः (सामने) – विद्यालयस्य पुरतः उद्यानम् अस्ति।

(ख) नगः (पर्वत) – हिमालयः महान् नगः अस्ति।
नागः (सर्प) – अत्र एकः नागः तिष्ठति।

(ग) आरोहणम् (चढ़ना) – पर्वतारोहणं दुष्करम् अस्ति।
अवरोहणम् (उतरना) – पर्वताद् अवरोहणं सुकरम् अस्ति।

(घ) विषमाः (असमान) – मार्गे विषमाः पाषाणाः तिष्ठन्ति/सन्ति।
समाः (समान) – राजमार्गाः प्रायः समाः भवन्ति।

5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत

एव खलु  तथा  परितः  पुरतः  सदा  विना

(क) विद्यालयस्य __________ एकम् उद्यानम् अस्ति।
(ख) सत्यम् __________ जयते।
(ग) किं भवान् स्नानं कृतवान् __________
(घ) सः यथा चिन्तयति __________ आचरति।
(ङ) ग्रामं __________ वृक्षाः सन्ति।
(च) विद्यां __________ जीवनं वृथा।
(छ) __________ भगवन्तं भज।

उत्तर :- 
(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु?
(घ) सः यथा चिन्तयति तथा आचरति ।
(ङ) ग्रामं परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

6. विलोमपदानि योजयत
पुरतः – विरक्तिः

स्वकीयम् – आगमनम्
भीतिः – पृष्ठतः
अनुरक्तिः – परकीयम्
गमनम् – साहसः

उत्तर :- 
शब्दः – विलोमशब्दः
पुरतः – पृष्ठतः।
स्वकीयम् – परकीयम्।
भीतिः – साहसः।
अनुरक्तिः – विरक्तिः ।
गमनम् – आगमनम्।

7. (अ) लट्लकारपदेभ्यः लोट-विधिलिङ्लकारपदानां निर्माणं कुरुत

लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा – पठति
पठतु पठेत्
खेलसि ________ ________
खादन्ति ________ ________
पिबामि ________ ________
हसतः ________ ________
नयामः ________ ________

उत्तर :-

लट्लकारे लोट्लकारे विधिलिङ्लकारे
यथा – पठति
पठतु पठेत्
खेलसि खेल खेले
खादन्ति खादन्तु खादेयुः
पिबामि पिबानि पिबेयम्
हसतः हसताम् हसेताम्
नयामः नयाम नयेम

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत
यथा – गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – __________
राष्ट्र (चतुर्थी-एकवचने) – __________
पाषाण (सप्तमी-एकवचने) – __________
यान (द्वितीया-बहुवचने) – __________
शक्ति (प्रथमा-एकवचने) – __________
पशु (सप्तमी-बहुवचने) – __________
उत्तर :-
पथिन् (सप्तमी-एकवचने) – पथि/पथिनि

राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – यानानि
यान (द्वितीया-बहुवचने) – शक्तिः
शक्ति (प्रथमा-एकवचने) – पाषाणे
पशु (सप्तमी-बहुवचने) – पशुषु

 

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit