NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 3 डिजीभारतम्

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 3 डिजीभारतम् has been provided here to help the students in solving the questions from this exercise. 

तृतीयः पाठः – (डिजीभारतम्)

अभ्यासः

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति?
उत्तर :- सम्पूर्णविश्वे

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
उत्तर :- कालपरिवर्तनेन

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
उत्तर :- रूप्यकाणाम्

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
उत्तर :- कर्गदोद्योगे

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
उत्तर :- संगणकयन्त्रेण

2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
उत्तर :- प्राचीनकाले विद्या मुखेन गृह्यते स्म।

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
उत्तर :- वृक्षाणां कर्तनं संगणकस्य प्रयोगेण न्यूनतां यास्यति।

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
उत्तर :- चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।

(घ) वयम् कस्यां दिशि अग्रेसरामः?
उत्तर :- वयम् ‘डिजीभारतम्’ इति दिशि अग्रेसरामः।

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
उत्तर :- वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

3. रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
उत्तर :- भोजपत्रोपरि किम् आरब्धम्?

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
उत्तर :- लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
उत्तर :- केषु कक्षं सुनिश्चितं भवेत्?

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तर :- सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?

(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः।
उत्तर :- वयम् किमर्थम् चिकित्सालयं गच्छामः?

4. उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत

यथा- विशेषण   विशेष्य
संपूर्णे 
भारते
(क) मौखिकम् 
(1) ज्ञानम्
(ख) मनोगताः 
(2) उपकारः
(ग) टङ्किता  (3) काले
(घ) महान् 
(4) विनिमयः 
(ङ) मुद्राविहीनः  (5) कार्याणि

उत्तर :-

संपूर्णे  भारते
(क) मौखिकम् 
(1) ज्ञानम्
(ख) मनोगताः 
(2) कार्याणि
(ग) टङ्किता  (3) काले
(घ) महान्  (4) उपकारः
(ङ) मुद्राविहीनः 
(5) विनिमयः

5. अधोलिखितपदयोः सन्धिं कृत्वा लिखत
पदस्य + अस्य
तालपत्र + उपरि
च + अतिष्ठत
कर्गद + उद्योगे
क्रय + अर्थम्
इति + अनयोः
उपचार + अर्थम्

उत्तर :-
पदस्य + अस्य = पदस्यास्य।
तालपत्र + उपरि = तालपत्रोपरि।
च + अतिष्ठत = चातिष्ठत्।
कर्गद + उद्योगे = कर्गदोद्योगे।
क्रय + अर्थम् = क्रयार्थम्।
इति + अनयोः = इत्यनयोः।
उपचार + अर्थम् = उपचारार्थम्।

6. उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत –
यथा- जिज्ञासा – मम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति।
(क) आवश्यकता – ____________
(ख) सामग्री – ____________

(ग) पर्यावरण सुरक्षा – ____________
(घ) विश्रामगृहम् – ____________
उत्तर :- 

(क) आवश्यकता – अद्यत्वे लेखनार्थं कर्गदस्य आवश्यकता नास्ति।
(ख) सामग्री – लेखनसामग्री वृक्षाणां वल्कलेन निर्मीयते।
(ग) पर्यावरण सुरक्षा – पर्यावरण सुरक्षा अस्माभिः कर्त्तव्या।
(घ) विश्रामगृहम् – नगरे विश्रामगृहम् अस्ति।

7. उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत –
यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ________ पुस्तकं देहि। (छात्र)
(ख) अहम् ________ वस्त्राणि ददामि। (निर्धन)
(ग) ________ पठनं रोचते। (लता)
(घ) रमेशः ________ अलम्। (सुरेश)
(ङ) ________ नमः। (अध्यापक)

उत्तर :-
(क) छात्राय पुस्तकं देहि।
(ख) अहम् निर्धनाय वस्त्राणि ददामि।
(ग) लतायै पठनं रोचते।
(घ) रमेशः सुरेशाय अलम्।
(ङ) अध्यापकाय नमः।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit