NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 15 प्रहेलिकाः

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 15 प्रहेलिकाः has been provided here to help the students in solving the questions from this exercise. 

पञ्चदश: पाठः – (प्रहेलिकाः) 

अभ्यासः

1. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) सीमन्तिनीषु का ________ राजा ________ गुणोत्तमः।
(ख) कं सञ्जघान ________का ________ गङ्गा?
(ग) के ________ कं ________ न बाधते शीतम्॥
(घ) वृक्षाग्रवासी न च ________ न च शूलपाणिः।
उत्तर :-
(क) सीमन्तिषु का शान्ता राजा कोऽभूत् गुणोत्तमः
(ख) कं सञ्जघान क्रुष्णः का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।
(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।

2. श्लोकांशान् योजयत –

(क)  (ख)
किं कुर्यात् कातरो युद्धे
अत्रैवोक्तं न बुध्यते।
विद्वद्भिः का सदा वन्द्या  तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः  मृगात् सिंहः पलायते।
कथं विष्णुपदं प्रोक्तम्  काशीतलवाहिनी गङ्गा।

उत्तर :-

(क)  (ख)
किं कुर्यात् कातरो युद्धे
मृगात् सिंहः पलायते।
विद्वद्भिः का सदा वन्द्या  अत्रैवोक्तं न बुध्यते।
कं सञ्जघान कृष्णः  काशीतलवाहिनी गङ्गा।
कथं विष्णुपदं प्रोक्तम्  तक्रं शक्रस्य दुर्लभम्।

3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत –
यथा – सिंह, करिणां कुलं हत्ति। (आम)
(क) कातरो युद्धे युद्ध्यते।
(ख) कस्तूरी मृगात् जायते।
(ग) मृगात् सिंह: पलायते।
(घ) कंसः जघान कृष्णम्।
(ङ) तक्रं शक्रराजदुर्लभम्।
(च) जयन्तः कृष्णनस्य पुत्रः।
उत्तर :-
(क) कातरो युद्धे युद्ध्यते। (न)

(ख) कस्तूरी मृगात् जायते। (आम्)
(ग) मृगात् सिंह: पलायते। (न)
(घ) कंसः जघान कृष्णम्। (न)
(ङ) तक्रं शक्रराजदुर्लभम् (आम्)
(च) जयन्तः कृष्णनस्य पुत्रः। (न)

4. सन्धिविच्छेदं पूरयत –
(क) करिणां कुलम् – ________ + ________
(ख) कोऽभूत् – ________ + ________
(ग) अत्रैवोक्तम् – ________ + ________
(घ) वृक्षाग्रवासी – ________ + ________
(ङ) त्वग्वस्त्रधारी – ________ + ________
(च) बिभ्रन्न – ________ + ________
उत्तर :-
(क) करिणां कुलम् – करिणाम् + कुलम्
(ख) कोऽभूत् – कः + अभूत्
(ग) अत्रैवोक्तम् – अत्र + एव + उक्तम्
(घ) वृक्षाग्रवासी – वृक्ष + अग्रवासी
(ङ) त्वग्वस्त्रधारी – त्वक् + वस्त्रधारी
(च) बिभ्रन्न – बिभ्रत् +

5. अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत –

पदानि  लिङ्गम्  विभक्तिः  वचनम्
यथा – करिणाम्  पुँल्लिङ्गम्  षष्ठी बहुवचनम्
कस्तूरी ________ ________ ________
युद्धे ________ ________ ________
सीमन्तिनीषु ________ ________ ________
बलवन्तम् ________ ________ ________
शूलपाणिः ________ ________ ________
शक्रस्य ________ ________ ________

उत्तर :-

पदानि  लिङ्गम्  विभक्तिः  वचनम्
यथा – करिणाम्  पुँल्लिङ्गम्  षष्ठी बहुवचनम्
कस्तूरी स्त्रीलिङ्गम्  प्रथमा  एकवचनम्
युद्धे पुंलिङ्गम्  सप्तमी  एकवचनम्
सीमन्तिनीषु स्त्रीलिङ्गम्  सप्तमी  बहुवचनम्
बलवन्तम् क्लीवलिङ्गम्  द्वितीया  एकवचनम्
शूलपाणिः पुंलिङ्गम्  प्रथमा  एकवचनम्
शक्रस्य पुंलिङ्गम्  षष्ठी  एकवचनम्

6. (अ) विलोमपदानि योजयत
जायते – शान्ता
वीरः – पलायते
अशान्ता – म्रियते
मूर्खः – कातरः
अत्रैव – विद्वान्
आगच्छति – तत्रैव
उत्तर :-
जायते – म्रियते
वीरः – कातरः
अशान्ता – शान्ता
मूर्खः – विद्वान्
अत्रैव – तत्रैव
आगच्छति – पलायते

(आ) समानार्थकपदं चित्वा लिखत –
(क) करिणाम्  – ________ । (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् – ________ । (अचलत्/अहसत्/अभवत्)

(ग) वन्द्या – ________ । (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते – ________ । (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः – ________ । (तडागः/नल:/कुम्भः )
(च) सञ्जघान – ________ ।(अमारयत्/अखादत्/अपिबत्)
उत्तर :-

7. कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत –
एकः काकः ________ (आकाश) डयमानः आसीत् । तृषार्तः सः ________ (जल) अन्वेषणं करोति। तदा सः ________ (घट) अल्पं ________ (जल) पश्यति। सः ________ (उपल) आनीय ________ (घट) पातयति। जलं ________ (घट) उपरि आगच्छति। ________ (काक) सानन्दं जलं पीत्वा तृप्यति।
उत्तर :-
एकः काकः आकाशे डयमानः आसीत् । तृषार्तः सः जलस्य अन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलानि आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit