NCERT Solutions Class 8 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 15 प्रहेलिकाः has been provided here to help the students in solving the questions from this exercise.
पञ्चदश: पाठः – (प्रहेलिकाः)
अभ्यासः
1. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) सीमन्तिनीषु का ________ राजा ________ गुणोत्तमः।
(ख) कं सञ्जघान ________का ________ गङ्गा?
(ग) के ________ कं ________ न बाधते शीतम्॥
(घ) वृक्षाग्रवासी न च ________ न च शूलपाणिः।
उत्तर :-
(क) सीमन्तिषु का शान्ता राजा कोऽभूत् गुणोत्तमः
(ख) कं सञ्जघान क्रुष्णः का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।
(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
2. श्लोकांशान् योजयत –
(क) | (ख) |
किं कुर्यात् कातरो युद्धे |
अत्रैवोक्तं न बुध्यते। |
विद्वद्भिः का सदा वन्द्या | तक्रं शक्रस्य दुर्लभम्। |
कं सञ्जघान कृष्णः | मृगात् सिंहः पलायते। |
कथं विष्णुपदं प्रोक्तम् | काशीतलवाहिनी गङ्गा। |
उत्तर :-
(क) | (ख) |
किं कुर्यात् कातरो युद्धे |
मृगात् सिंहः पलायते। |
विद्वद्भिः का सदा वन्द्या | अत्रैवोक्तं न बुध्यते। |
कं सञ्जघान कृष्णः | काशीतलवाहिनी गङ्गा। |
कथं विष्णुपदं प्रोक्तम् | तक्रं शक्रस्य दुर्लभम्। |
3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत –
यथा – सिंह, करिणां कुलं हत्ति। (आम)
(क) कातरो युद्धे युद्ध्यते।
(ख) कस्तूरी मृगात् जायते।
(ग) मृगात् सिंह: पलायते।
(घ) कंसः जघान कृष्णम्।
(ङ) तक्रं शक्रराजदुर्लभम्।
(च) जयन्तः कृष्णनस्य पुत्रः।
उत्तर :-
(क) कातरो युद्धे युद्ध्यते। (न)
(ख) कस्तूरी मृगात् जायते। (आम्)
(ग) मृगात् सिंह: पलायते। (न)
(घ) कंसः जघान कृष्णम्। (न)
(ङ) तक्रं शक्रराजदुर्लभम् (आम्)
(च) जयन्तः कृष्णनस्य पुत्रः। (न)
4. सन्धिविच्छेदं पूरयत –
(क) करिणां कुलम् – ________ + ________
(ख) कोऽभूत् – ________ + ________
(ग) अत्रैवोक्तम् – ________ + ________
(घ) वृक्षाग्रवासी – ________ + ________
(ङ) त्वग्वस्त्रधारी – ________ + ________
(च) बिभ्रन्न – ________ + ________
उत्तर :-
(क) करिणां कुलम् – करिणाम् + कुलम्।
(ख) कोऽभूत् – कः + अभूत्।
(ग) अत्रैवोक्तम् – अत्र + एव + उक्तम्।
(घ) वृक्षाग्रवासी – वृक्ष + अग्रवासी।
(ङ) त्वग्वस्त्रधारी – त्वक् + वस्त्रधारी।
(च) बिभ्रन्न – बिभ्रत् + न।
5. अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत –
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
यथा – करिणाम् | पुँल्लिङ्गम् | षष्ठी | बहुवचनम् |
कस्तूरी | ________ | ________ | ________ |
युद्धे | ________ | ________ | ________ |
सीमन्तिनीषु | ________ | ________ | ________ |
बलवन्तम् | ________ | ________ | ________ |
शूलपाणिः | ________ | ________ | ________ |
शक्रस्य | ________ | ________ | ________ |
उत्तर :-
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
यथा – करिणाम् | पुँल्लिङ्गम् | षष्ठी | बहुवचनम् |
कस्तूरी | स्त्रीलिङ्गम् | प्रथमा | एकवचनम् |
युद्धे | पुंलिङ्गम् | सप्तमी | एकवचनम् |
सीमन्तिनीषु | स्त्रीलिङ्गम् | सप्तमी | बहुवचनम् |
बलवन्तम् | क्लीवलिङ्गम् | द्वितीया | एकवचनम् |
शूलपाणिः | पुंलिङ्गम् | प्रथमा | एकवचनम् |
शक्रस्य | पुंलिङ्गम् | षष्ठी | एकवचनम् |
6. (अ) विलोमपदानि योजयत
जायते – शान्ता
वीरः – पलायते
अशान्ता – म्रियते
मूर्खः – कातरः
अत्रैव – विद्वान्
आगच्छति – तत्रैव
उत्तर :-
जायते – म्रियते
वीरः – कातरः
अशान्ता – शान्ता
मूर्खः – विद्वान्
अत्रैव – तत्रैव
आगच्छति – पलायते
(आ) समानार्थकपदं चित्वा लिखत –
(क) करिणाम् – ________ । (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् – ________ । (अचलत्/अहसत्/अभवत्)
(ग) वन्द्या – ________ । (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते – ________ । (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः – ________ । (तडागः/नल:/कुम्भः )
(च) सञ्जघान – ________ ।(अमारयत्/अखादत्/अपिबत्)
उत्तर :-
7. कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत –
एकः काकः ________ (आकाश) डयमानः आसीत् । तृषार्तः सः ________ (जल) अन्वेषणं करोति। तदा सः ________ (घट) अल्पं ________ (जल) पश्यति। सः ________ (उपल) आनीय ________ (घट) पातयति। जलं ________ (घट) उपरि आगच्छति। ________ (काक) सानन्दं जलं पीत्वा तृप्यति।
उत्तर :-
एकः काकः आकाशे डयमानः आसीत् । तृषार्तः सः जलस्य अन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलानि आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।