NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 14 आर्यभटः

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 14 आर्यभटः has been provided here to help the students in solving the questions from this exercise. 

चतुर्दशः पाठः – (आर्यभटः) 

अभ्यासः

1. एकपदेन उत्तरत – 
(क) सूर्यः कस्यां दिशायाम् उदेति?
उत्तर :- पूर्वस्याम्।

(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
उत्तर :- पाटलिपुत्रे।

(ग) महान् गणितज्ञः ज्योतिर्विच्च कः अस्ति?
उत्तर :- आर्यभटः।

(घ) आर्यभटेन कः ग्रन्थः रचित?
उत्तर :- आर्यभटीयम्।

(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तर :- आर्यभटः।

2. पूर्णवाक्येन उत्तरत –
(क) कः सुस्थापितः सिद्धान्तः?
उत्तर :- सूर्योऽचलः पृथिवी च चलेति सुस्थापितः सिद्धान्तः।

(ख) चन्द्रग्रहणं कथं भवति?
उत्तर :- यदा पृथिव्याः छायया चन्द्रस्य प्रकाशः अवरुध्यते, तदा चन्द्रग्रहणं भवति।

(ग) सूर्यग्रहणं कथं दृश्यते?
उत्तर :- चन्द्रस्य छायया सूर्यग्रहणं भवति।

(घ) आर्यभटस्य विरोधः किमर्थमभवत्?
उत्तर :- नूतनविचाराणां स्थापनया आर्यभटस्य विरोधः अभवत्।

(ङ) प्रथमोपग्रहस्य नाम आर्यभटः इति कथं कृतम्?
उत्तर :- आर्यभटस्य योगदानम् अवलोक्य प्रथमोपग्रहस्य नाम आर्यभटः इति कृतम्।

3. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
उत्तर :- सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तर :- पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?

(ग) आर्यभटस्य योगदानं गणितज्योतिषः संबद्धः वर्तते।
उत्तर :- आर्यभटस्य योगदान केन संबद्धः वर्तते?

(घ) समाजे नूतनविचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुमवन्ति।
उत्तर :- समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुमवन्ति।

(ङ) पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
उत्तर :- कयोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

4. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत –

नौकाम् पृथिवी तदा चला अस्तं

(क) सूर्यः पूर्वदिशायाम् उदेति पश्चिमदिशायां च ________ गच्छति।
(ख) सूर्यः अचलः पृथिवी च ________
(ग) ________ स्वकीये अक्षे घूर्णति।
(घ) यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते ________ चन्द्रग्रहणं भवति।
(ङ) नौकायाम् उपविष्टः मानवः ________ स्थिरामनुभवति।

5. सन्धिविच्छेदं कुरुत – 
ग्रन्थोऽयम् = ________ + ________
सूर्याचलः = ________ + ________
तथैव = ________ + ________
कालातिगामिनी = ________ + ________
प्रथमोपग्रहस्य = ________+ ________
उत्तर :-
ग्रन्थोऽयम् = ग्रन्थ + अयम्
सूर्याचलः = सूर्य + अचलः
तथैव = तथा + एव
कालातिगामिनी = काल + अतिगामिनी
प्रथमोपग्रहस्य = प्रथम + उपग्रहस्य

6. (अ) अधोलिखितपदानां विपरीतार्थकपदानि लिखत –
उदयः – ________
अचलः – ________
अन्धकारः – ________
स्थिरः – ________
समादरः – ________
आकाशस्य – ________
उत्तर :-
उदयः – अस्तः
अचलः – चलः
अन्धकारः – प्रकाशः
स्थिरः – अस्थिरः
समादरः – अनादरः
आकाशस्य – धरायाः

6. (आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –
शब्दाः – अर्थाः
संसारे – ________
इदानीम् – ________
वसुन्धरा – ________
समीपम् – ________
गणनम् – ________
राक्षसौ – ________
उत्तर :-
शब्दाः – अर्थाः
संसारे – लोके
इदानीम् – साम्प्रतम्
वसुन्धरा – पृथिवी
समीपम् – निकषा
गणनम् – आकलनम्
राक्षसौ – राहुकेतुनामानौ

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत –
साम्प्रतम् – ________
निकषा – ________
परितः – ________
उपविष्टः – ________
कर्मभूमिः – ________
वैज्ञानिकः – ________
उत्तर :-
साम्प्रतम् – साम्प्रतं यन्त्रमाध्यमेन वयं अधिकाधिकं कार्यं समापयामः।
निकषा – ग्रामं निकषा उद्यानं विद्यते।
परितः – विद्यालयं परितः वृक्षा: सन्ति।
उपविष्टः –
आसनम् उपविष्टः स आत्मानं राजानं मन्यते।

कर्मभूमिः – भारतमिति कर्मभूमिरियम्।
वैज्ञानिकः – वैज्ञानिकाः नवं नवं यन्त्रम् आविष्कुर्वन्ति।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit