NCERT Solutions Class 8 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 13 क्षितौ राजते भारतस्वर्णभूमिः has been provided here to help the students in solving the questions from this exercise.
त्रयोदशः पाठः – (क्षितौ राजते भारतस्वर्णभूमिः)
अभ्यासः
1. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) इयं धरा कैः स्वर्णवद् भाति?
उत्तर :- शष्यैर्धरयं।
(ख) भारतस्वर्णभूमिः कुत्र राजते?
उत्तर :- क्षितौ।
(ग) इयं केषां महाशक्तिभिः पूरिता?
उत्तर :- अणूनाम्।
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
उत्तर :- प्रबन्धे।
(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तर :- खाद्यान्नभाण्डम्।
2. समानार्थकपदानि पाठात् चित्वा लिखत –
(क) पृथिव्याम् ________ (क्षितौ / पर्वतेषु त्रिलोक्याम्)
(ख) सुशोभते ________ (लिखते / भाति / पिबति)
(ग) बुद्धिमताम् ________ (पर्वणाम् / उत्सवानाम् / विपश्चिज्जनानाम्)
(घ) मयूराणाम् ________ (शिखीनाम् / शुकानाम् / पिकानाम्)
(ङ) अनेकेषाम् ________ (जनानाम् / वैज्ञानिकानाम् / बहूनाम्)
उत्तर :-
(क) पृथिव्याम् क्षितौ (क्षितौ / पर्वतेषु त्रिलोक्याम्)
(ख) सुशोभते भाति (लिखते / भाति / पिबति)
(ग) बुद्धिमताम् विपश्चिज्जनानाम् (पर्वणाम् / उत्सवानाम् / विपश्चिज्जनानाम्)
(घ) मयूराणाम् पिकानाम् (शिखीनाम् / शुकानाम् / पिकानाम्)
(ङ) अनेकेषाम् बहूनाम् (जनानाम् / वैज्ञानिकानाम् / बहूनाम्)
3. श्लोकांशमेलनं कृत्वा लिखत –
(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – नदीनां जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् – जगद्वन्दनीया च भू:देवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् – क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् – अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या – तटीनामियं वर्तते भूधराणाम्
उत्तर :-
(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पर्वणामुत्सवानां – धरेयम् क्षितौ राजते भारतस्वर्णभूमिः
(ग) वने दिग्गजानां तथा केशरीणाम् – तटीनामियं वर्तते भूधराणाम्
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् – नदीनां जलं यत्र पीयूषतुल्यम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या – जगद्वन्दनीया च भू:देवगेया
4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
(क) अस्मिन् चित्रे एका ________वहति।
(ख) नदी ________नि:सरति।
(ग) नद्याः जलं ________भवति।
(घ) ________ शस्यसेचनं भवति।
(ङ) भारतः ________ भूमिः अस्ति।
5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
अस्त्राणाम् | भवति | अस्त्राणि | सैनिकाः | प्रयोगः | उपग्रहाणां |
(क) अस्मिन् चित्रे ________ दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ________ युद्धे भवति।
(ग) भारतः एतादृशानां ________ प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ________
(ङ) आधुनिकैः अस्त्रैः ________ अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ________ सहायतया बहूनि कार्याणि भवन्ति।
6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत –
(क) ________
(ख) ________
(ग) ________
(घ) ________
(ङ) ________
उत्तर :-
(क) एतद् दीपावलिनः पर्व अस्ति।
(ख) माता दीपान् प्रज्वालयति।
(ग) मम भगिनी तस्याः सहायतां करोति।
(घ) अहं नूतनपरिधानं धारयामि।
(ङ) एतत् उल्लासस्य पर्व अस्ति।
6. (आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत –
(क) ________
(ख) ________
(ग) ________
(घ) ________
(ङ) ________
उत्तर :-
(क) एतत् रक्षाबन्धनम् अस्ति।
(ख) भगिनी भ्रातुः हस्ते सूत्रं बध्नाति।
(ग) एतत् स्नेहस्य पर्व अस्ति।
(घ) भ्राता भगिन्यै रूप्यकाणि यच्छति।
(ङ) एतत् उल्लासस्य पर्व अस्ति।
7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत –
(क) ________
(ख) ________
(ग) ________
(घ) ________
(ङ) ________
उत्तर :-
(क) इदं प्रकत्याः दृश्यम् अस्ति।
(ख) एतत् मनोहारि अस्ति।
(ग) प्रकृतिः अस्माकं माता अस्ति।
(घ) वृक्षाणां छटा विलक्षणा अस्ति।
(ङ) मृगाः अत्र तिष्ठन्ति।