NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 12 कः रक्षति कः रक्षितः

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 12 कः रक्षति कः रक्षितः has been provided here to help the students in solving the questions from this exercise. 

द्वादशः पाठः – (कः रक्षति कः रक्षितः) 

अभ्यासः

1. एकपदेन उत्तरत – 
(क) केन पीडितः वैभवः बहिरागत:?
उत्तर :- विद्युद्भावेन

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तर :- वृक्षाः

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
उत्तर :- अवकरभाण्डारम्

(घ) वयं शिक्षिताः अपि कथमाचरामः? 
उत्तर :- अशिक्षिताः

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
उत्तर :- पर्यावरणस्य

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
उत्तर :- तालु

2. पूर्णवाक्येन उत्तरत –
(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
उत्तर :- परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः अवरुद्धः अस्ति।

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
उत्तर :- अस्माभिः भवनानां निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) विनयः सङ्गीतामाहूय किं वदति?
उत्तर :- विनयः संगीताम् आहूय वदति यत् मार्गे अवकरस्य क्षेपणम् अशोभनम्।

(घ) रोजलिन् आगत्य किं करोति?
उत्तर :- रोजलिन् आगत्य अवकरं कण्डोले पातयति।

(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कः उपायः बोधयति?
उत्तर :- जोसेफ: बोधयति यत् पर्यावरणस्य रक्षा करणीया।

3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
उत्तर :- कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
उत्तर :- धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।
उत्तर :- कः सर्वथाऽवरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
उत्तर :- सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
उत्तर :- अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।
उत्तर :- सर्वे कम् प्राप्ताः प्रसन्नाः भवति?

4. सन्धिविच्छेदं पूरयत
(क) ग्रीष्मर्तौ – ______ + ऋतौ
(ख) बहिरागत्य – बहिः + ______
(ग) काञ्चित् – ______ + चित्
(घ) तद्वनम् – ______ + वनम्
(ङ) कलमेत्यादीनि – ______ + इत्यादिनि
(च) अतीवानन्दप्रदोऽयम् – ______ + आनन्दप्रदः + ______
उत्तर :-
(क)
ग्रीष्मर्तौ = ग्रीष्म + ऋतौ

(ख) बहिरागत्य = बहिः + आगत्य
(ग) काञ्चित् = काम् + चित्
(घ) तद्वनम् = तत् / तद् + वनम् 
(ङ) कलमेत्यादीनि – कलम + इति + आदीनि
(च) अतीवानन्दप्रदोऽयम् – अतीव + आनन्दप्रदः + अयम्

5. विशेषणपदैः सह विशेष्यपदानि योजयत.
काञ्चित् – अवकरम्
स्वच्छानि – स्वास्थ्यकरी
पिहिते – क्षतिः
स्वच्छता – शान्तिम्
गच्छन्ति – गृहाणि
अन्यत् – अवकरकण्डोले
महती – मित्राणि
उत्तर :-
काञ्चित् – शान्तिम्
स्वच्छानि – गृहाणि
पिहिते – अवकरकण्डोले
स्वच्छता – स्वास्थ्यकरी
गच्छन्ति – मित्राणि
अन्यत् – अवकरम्
महती – क्षतिः

6. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां समक्षं च [न] इति लिखत –
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।
उत्तर :-
(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः। – 
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति। – आम्
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते। – आम्
(घ) वायु विना क्षणमपि जीवितुं न शक्यते। – आम्
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्। – 
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते। – 
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति। – आम्
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति। – आम्

7. घटनाक्रमानुसारं लिखत
(क) उपरितः अवकर क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
उत्तर :- गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
उत्तर :- वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
उत्तर :- मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
उत्तर :- उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
उत्तर :- बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
उत्तर :- शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
उत्तर :- प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेण पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।
उत्तर :- अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit