NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 11 सावित्री बाई फुले

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 11 सावित्री बाई फुले has been provided here to help the students in solving the questions from this exercise. 

एकादशः पाठः – (सावित्री बाई फुले) 

अभ्यासः

1. एकपदेन उत्तरत – 
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तर :- सामाजिककुरीतीनाम्

(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तर :- उच्चवर्गीयाः

(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तर :- सावित्री बाईफुले

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
उत्तर :- साक्षात् नापितैः

(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तर :- महाराष्ट्रस्य पुणे नगरे

2. पूर्णवाक्येन उत्तरत
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तर :- अनेकानि कष्टानि सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति।

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
उत्तर :- सावित्रीबाईमहोदयायाः पिता खंडोजी माता च लक्ष्मीबाई आस्ताम्।

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तर :- विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्त्रीशिक्षायाः महत्त्वं ज्ञात्वा उत्साह प्राप्तवती।

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तर :- जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती चाऽकथयत् यथेष्टं जलं नयत।

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तर :- ‘महिला सेवा मण्डल’, ‘शिशुहत्याप्रतिबन्धकगृह’ इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्।

(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तर :- सत्यशोधकमण्डलस्य उद्देश्यं आसीत् पीडितानां अधिकार प्रति जागरणम्।

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तर :- तस्याः द्वयोः काव्यसङ्कलनयोः नामनी आस्ताम्-‘काव्यफुले’, ‘सुबोधरत्नाकर’।

3. रेखांकितपदानि अधिकृत्य प्रश्ननिर्माण कुरुत
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
उत्तर :- सावित्रीबाई काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
उत्तर :- सा कस्य प्रथमा महिला शिक्षिका आसीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
उत्तर :- सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः। ।
उत्तर :- तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।
उत्तर :- साहित्यरचनया अपि का महीयते?

4. यथानिर्देशम् उत्तरत
(क) इदं चित्रं पाठशालायाः वर्तते – अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर :- पाठशालायाः

(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर :- स्वकीयम्

(ग) अपि यूयमिमा महिलां जानीथ – अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
उत्तर :- पाठकेभ्यः

(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तर :- सावित्रीबाई

(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तर :- निम्नजातीयाः।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(क) स्वकीयम् – __________
(ख) सविनोदम् – __________
(ग) सक्रिय – __________
(घ) प्रदेशस्य – __________
(ङ) मुखरम् – __________
(च) सर्वथा – __________
उत्तर :-

(क) स्वकीयम् – स्वकीयं पुस्तकम् आनय
(ख) सविनोदम् – शिक्षकः सविनोदं छात्रान् पाठयति
(ग) सक्रिय – छात्राणां सर्वतो विकासाय शिक्षकाः सदैव सक्रियाः भवन्ति
(घ) प्रदेशस्य – अस्य प्रदेशस्य ख्यातिः दिक्षु प्रसृतास्ति
(ङ) मुखरम् – स्थानमिदं विहगदलरवेण सततं मुखरं विराजते
(च) सर्वथा – सत्यरक्षायै सर्वथा यतनीयम्

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत
(क) उपरि – ____________
(ख) आदानम् – ____________
(ग) अपरः – ____________
(घ) कन्यानाम् – ____________
(ङ) सहभागिता – ____________
(च) नापितैः- ____________

उत्तर :-
(क) उपारि – उत्पीटिकायाः उपरि चषकं स्थापय
(ख) आदानम् – स्तेयवस्तूनाम् आदानं न युक्तम्
(ग) परकीयम् – परकीयं जीवनं न शोभते साधुजनाय
(घ) विषमता – विषमता प्रस्तरस्य धर्मः
(ङ) व्यक्तिगतम् – व्यक्तिगतं यत्किञ्चिदपि सदैव गोपयेत् पुरुषः
(च) आरोहः – सरलो नास्ति नगारोहः

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत –

मार्गे अविरतम अध्यापने अवदानम् यथेष्टम्  मनसि

(क) शिक्षणे – __________
(ख) पथि – __________
(ग) हृदय – __________
(घ) इच्छानुसारम् – __________
(ङ) योगदानम् – __________
(च) निरन्तरम् – __________
उत्तर :-
(क)
शिक्षणे – अध्यापने

(ख) पथि – मार्गे
(ग) हृदय – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्
(च) निरन्तरम् – अविरतम्

7. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–

पदानि  लिङ्गम्  विभक्तिः  वचनम्
(क) धूलिम् – ________ ________ ________
(ख) नाम्नि –
________ ________ ________
(ग) अपरः –
________ ________ ________
(घ) कन्यानाम् –
________ ________ ________
(ङ) सहभागिता –
________ ________ ________
(च) नापितैः –
________ ________ ________

उत्तर :-

पदानि  लिङ्गम्  विभक्तिः  वचनम्
(क) धूलिम् – पुंलिङ्गम् द्वितीया एकवचनम्
(ख) नाम्नि –
क्लीवलिङ्गम् सप्तमी एकवचनम्
(ग) अपरः –
पुंलिङ्गम् प्रथमा बहुवचनम्
(घ) कन्यानाम् –
स्त्रीलिङ्गम् षष्ठी बहुवचनम्
(ङ) सहभागिता –
स्त्रीलिङ्गम् प्रथमा बहुवचनम्
(च) नापितैः –
पुंलिङ्गम् तृतीया बहुवचनम्

(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) – सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लट्लकारः)

(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लुट्लकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तर :-
(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकप्लः आसीत्।
(ग) महिलाः तडाहात् जलं नयन्तु।
(घ) वयः प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit