NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 10 नीतिनवनीतम्

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 10 नीतिनवनीतम् has been provided here to help the students in solving the questions from this exercise. 

दशमः पाठः – (नीतिनवनीतम्)

अभ्यासः

1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) नृणां संभवे कौ क्लेशं सहेते?
उत्तर :- मातापितरौ

(ख) कीदृशं जलं पिबेत्?
उत्तर :- वस्त्रपूतम्

(ग) नीतिनवनीतं पाठः कस्मात् ग्रन्थात् सङ्कलित?
उत्तर :- मनुस्मृतेः

(घ) कीदृशीं वाचं वदेत्?
उत्तर :- सत्यपूताम्

(ङ) उद्यानं कैः निनादैः रम्यम्?
उत्तर :- खगानाम्

(च) दु:खं किं भवति?
उत्तर :- परवशम्

(छ) आत्मवशं किं भवति?
उत्तर :- सुखम्

(ज) कीदृशं कर्म समाचरेत्?
उत्तर :- मनः पूत

2. अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) पाठेऽस्मिन् सुखदुःखयोः किं लक्षणम् उक्तम्?
उत्तर :- पाठेऽस्मिन् परवशं दुःखं च आत्मवश सुखं।

(ख) वर्षशतैः अपि कस्य निष्कृतिः कर्तुं न शक्या?
उत्तर :- वर्षशतैः अपि मातापितरौ निष्कृतिः कर्तुं न शक्या।

(ग) “त्रिषु तुष्टेषु तपः समाप्यते”-वाक्येऽस्मिन् त्रयः के सन्ति?
उत्तर :- त्रयः दैहिक, दैविक, भौतिक सन्ति।

(घ) अस्माभिः कीदृशं कर्म कर्तव्यम्?
उत्तर :- अस्माभिः परितोष अन्तरात्मनः कर्म कर्त्तव्यम्।

(ङ) अभिवादनशीलस्य कानि वर्धन्ते?
उत्तर :- आयु, विद्या, यशोवलम्।

(च) सर्वदा केषां प्रियं कुर्यात्?
उत्तर :- सर्वदा तोर्नित्यं प्रियं कुर्यात।

3. स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत
(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं न वर्धन्ते।
उत्तर :- कस्य आयुर्विद्या यशो बलं न वर्धन्ते?

(ख) मनुष्यः सत्यपूतां वाचं वदेत्।
उत्तर :- मनुष्यः सत्यपूतां किम् वदेत्?

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?
उत्तर :- त्रिषु तुष्टेषु सर्वं किम् समाप्यते?

(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।
उत्तर :- कौ नृणां सम्भवे भाषया क्लेशं सहेते?

(ङ) तयोः नित्यं प्रियं कुर्यात्।
उत्तर :- तयोः नित्यं किं कुर्यात्?

4. संस्कृतभाषायां वाक्यप्रयोगं कुरुत
(क) विद्या
(ख) तपः
(ग) समाचरेत्
(घ) परितोषः
(ङ) नित्यम्
उत्तर :-
(क) विद्या – विद्या मनुष्यस्य बलम् अस्ति।
(ख) तपः – पित्रोः सेवा एव तपः अस्ति।
(ग) समाचरेत् – सर्वथा प्रियं समाचरेत्।
(घ) परितोष: – परितोषः मनुष्यस्य धनम् अस्ति।
(ङ) नित्यम् – नित्यं सत्यं वदेत्।

5. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं च ‘नैव’ इति लिखत
(क) अभिवादनशीलस्य किमपि न वर्धते।
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।
(ग) आत्मवशं तु सर्वमेव दु:खमस्ति।
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते।
उत्तर :-
(क) अभिवादनशीलस्य किमपि न वर्धते। –
(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते। – आम्
(ग) आत्मवशं तु सर्वमेव दु:खमस्ति। –
(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते। – आम्
(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्। – आम्
(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते। – आम्

6. समुचितपदेन रिक्तस्थानानि पूरयत
(क) मातापित्रोः तपसः निष्कृतिः ________ कर्तुमशक्या। (दशवर्षैपि/षष्टिः वर्षैरपि वर्षशतैरपि)
(ख) नित्यं वृद्धोपसेविनः ________ वर्धन्ते। (चत्वारि/पञ्च/षट्)
(ग) त्रिषु तुष्टेषु ________ सर्वं समाप्यते। (जपः/तप:/कर्म)।
(घ) एतत् विद्यात् ________ लक्षणं सुखदु:खयोः। (शरीरेण! समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् ________। (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातापित्रोः आचार्यस्य च सर्वदा ________ कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम)
उत्तर :-
(क) मातापित्रोः तपसः निष्कृतिः वर्षशतैरपि कर्तुमशक्या। (दशवर्षैपि/षष्टिः वर्षैरपि वर्षशतैरपि)
(ख) नित्यं वृद्धोपसेविनः चत्वारि वर्धन्ते। (चत्वारि/पञ्च/षट्)
(ग) त्रिषु तुष्टेषु तपः सर्वं समाप्यते। (जपः/तप:/कर्म)।
(घ) एतत् विद्यात् समासेन लक्षणं सुखदु:खयोः। (शरीरेण! समासेन/विस्तारेण)
(ङ) दृष्टिपूतम् न्यसेत् पादम्। (हस्तम्/पादम्/मुखम्)
(च) मनुष्यः मातापित्रोः आचार्यस्य च सर्वदा प्रियम् कुर्यात्। (प्रियम्/अप्रियम्/अकार्यम)

7. मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत

तावत् अपि एव यथा नित्यं यादृशम्

(क) तयोः ________ प्रियं कुर्यात्।।
(ख) ________कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः ________ निष्कृतिः न कर्तुं शक्या।
(घ) तेषु ________ त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) ________ राजा तथा प्रजाः।
(च) यावत् सफलः न भवति ________ परिश्रमं कुरु।
उत्तर :-
(क) तयोः नित्यं प्रियं कुर्यात्।।
(ख) यादशम् कर्म करिष्यसि। तादृशं फलं प्राप्स्यसि।
(ग) वर्षशतैः अपि निष्कृतिः न कर्तुं शक्या।
(घ) तेषु एव त्रिषु तुष्टेषु तपः समाप्यते।
(ङ) यथा राजा तथा प्रजाः।
(च) यावत् सफलः न भवति तावत् परिश्रमं कुरु।

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit