NCERT Solutions Class 8 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 1 सुभाषितानि has been provided here to help the students in solving the questions from this exercise.
प्रथमः पाठः – (सुभाषितानि)
अभ्यासः
1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तर :- छात्रा: शिक्षक सहायता कुरुत।
2. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य ____________।
(ख) ____________ वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं ____________पशूनाम्।
(घ) ‘विद्याफलं ____________ कृपणस्य सौख्यम्।
(ङ) स्त्रियां ____________ सर्व तद् ____________ कुलम्।
उत्तर :-
(क) समुद्रमासाद्य भवन्त्यपेयाः।
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) ‘विद्याफलं व्यसनिनः कृपणस्यसौख्यम्।
(ङ) स्त्रियां रोचमानायां सर्व तद् रोचते कुलम्।
3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिनः किं नश्यति?
उत्तर :- व्यसनिनः।
(ख) कस्यां रोचमानायां सर्वं कुलं रोचते?
उत्तर :- स्त्रियां।
(ग) कस्य यशः नश्यति?
उत्तर :- लुब्धस्य।
(घ) कस्मिन् श्लोके सत्सङ्गतेः प्रभावो वर्णितः?
उत्तर :- चतुर्थे पीत्वा…..सृजन्ति इति।
(ङ) मधुरसूक्तरसं के सृजन्ति?
उत्तर :- सन्तः।
4. अधोलिखित-तद्भवः शब्दानां कृतेपाठात् चित्वा संस्कृत पदानि लिखत-
यथा – कंजूस | कृपण: |
कड़वा |
_______ |
पूँछ | _______ |
लोभी | _______ |
मधुमक्खी | _______ |
तिनका | _______ |
उत्तर :-
कंजूस | कृपण: |
कड़वा |
कटुकम् |
पूँछ | पुच्छः / पुच्छम् |
लोभी | लुब्धाः |
मधुमक्खी | मधुमक्षिका |
तिनका | तृणम् |
5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि | कर्ता | क्रिया |
यथा : सन्त: मधुरसूक्तरसं सृजन्ति। | सन्त: | सृजन्ति |
(क) निर्गुणं प्राप्य भवन्ति दोषा:। | ________ | ________ |
(ख) गुणज्ञेषु गुणा: भवन्ति। | ________ | ________ |
(ग) मधुमक्षिका माधुर्यं जनयेत्। | ________ | ________ |
(घ) पिशुनस्य मैत्री यश: नाशयति। | ________ | ________ |
(ङ) नद्य: समुद्रमासाद्य अपेया: भवन्ति। | ________ | ________ |
उत्तर :-
वाक्यानि | कर्ता | क्रिया |
यथा : सन्त: मधुरसूक्तरसं सृजन्ति। | सन्त: | सृजन्ति |
(क) निर्गुणं प्राप्य भवन्ति दोषा:। | दोषा: | भवन्ति |
(ख) गुणज्ञेषु गुणा: भवन्ति। | गुणा: | भवन्ति |
(ग) मधुमक्षिका माधुर्यं जनयेत्। | मधुमक्षिका | जनयेत् |
(घ) पिशुनस्य मैत्री यश: नाशयति। | मैत्री | नाशयति |
(ङ) नद्य: समुद्रमासाद्य अपेया: भवन्ति। | नद्य: | भवन्ति |
6. रेखाङिकतानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।
उत्तर :- के गुणझेषु गुणा: भवन्ति?
(ख) नद्य: सुस्वादुतोया: भवन्ति।
उत्तर :- काः सुस्वादुतोयाः भवन्ति?
(ग) लुब्धस्य यश: नश्यति।
उत्तर :- कस्य यशः नश्यति?
(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तर :- का माधुर्यमेव जनयति?
(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उत्तर :- महतां का सुस्थिरा भवति?
7. उदाहरणानुसार पदानि पृथक् कुरुत-
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
माधुर्यमेव – ________ + ________
अल्पमेव – ________ + ________
सर्वमेव – ________ + ________
दैवमेव – ________ + ________
महात्मनामुक्ति: – ________ + ________
विपदामादावेव – ________ + ________
उत्तर :-
समुद्रमासाद्य – समुद्रम् + आसाद्य
माधुर्यमेव – माधुर्यम् + एव
अल्पमेव – अल्पम् + एव
सर्वमेव – सर्वम् + एव
समानमपि – समानम् + अपि
महात्मनामुक्तिः – महात्मनाम् + उक्तिः
विपदामादावेव – विपदाम् + आदावेव