NCERT Solutions Class 8 Sanskrit (Ruchira) Chapter 1 सुभाषितानि

NCERT Solutions Class 8 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 8 Sanskrit (Ruchira – III) Chapter – 1 सुभाषितानि has been provided here to help the students in solving the questions from this exercise. 

प्रथमः पाठः – (सुभाषितानि) 

अभ्यासः

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
उत्तर :- छात्रा: शिक्षक सहायता कुरुत।

2. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(क) समुद्रमासाद्य ____________।
(ख) ____________ वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं ____________पशूनाम्।
(घ) ‘विद्याफलं ____________ कृपणस्य सौख्यम्।
(ङ) स्त्रियां ____________ सर्व तद् ____________ कुलम्।
उत्तर :- 
(क) समुद्रमासाद्य भवन्त्यपेयाः
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं परमं पशूनाम्।
(घ) ‘विद्याफलं व्यसनिनः कृपणस्यसौख्यम्।
(ङ) स्त्रियां रोचमानायां सर्व तद् रोचते कुलम्।

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) व्यसनिनः किं नश्यति?
उत्तर :- व्यसनिनः।

(ख) कस्यां रोचमानायां सर्वं कुलं रोचते?
उत्तर :- स्त्रियां।

(ग) कस्य यशः नश्यति?
उत्तर :- लुब्धस्य।

(घ) कस्मिन् श्लोके सत्सङ्गतेः प्रभावो वर्णितः?
उत्तर :- चतुर्थे पीत्वा…..सृजन्ति इति।

(ङ) मधुरसूक्तरसं के सृजन्ति?
उत्तर :- सन्तः।

4. अधोलिखित-तद्भवः शब्दानां कृतेपाठात् चित्वा संस्कृत पदानि लिखत-

यथा – कंजूस कृपण:
कड़वा
_______
पूँछ _______
लोभी _______
मधुमक्खी _______
तिनका _______

उत्तर :- 

कंजूस कृपण:
कड़वा
कटुकम्
पूँछ पुच्छः / पुच्छम्
लोभी लुब्धाः
मधुमक्खी मधुमक्षिका
तिनका तृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि कर्ता क्रिया
यथा : सन्त: मधुरसूक्तरसं सृजन्ति। सन्त: सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा:। ________ ________
(ख) गुणज्ञेषु गुणा: भवन्ति। ________ ________
(ग) मधुमक्षिका माधुर्यं जनयेत्‌। ________ ________
(घ) पिशुनस्य मैत्री यश: नाशयति। ________ ________
(ङ) नद्य: समुद्रमासाद्य अपेया: भवन्ति। ________ ________

उत्तर :-

वाक्यानि कर्ता क्रिया
यथा : सन्त: मधुरसूक्तरसं सृजन्ति। सन्त: सृजन्ति
(क) निर्गुणं प्राप्य भवन्ति दोषा:। दोषा: भवन्ति
(ख) गुणज्ञेषु गुणा: भवन्ति। गुणा: भवन्ति
(ग) मधुमक्षिका माधुर्यं जनयेत्‌। मधुमक्षिका जनयेत्‌
(घ) पिशुनस्य मैत्री यश: नाशयति। मैत्री नाशयति
(ङ) नद्य: समुद्रमासाद्य अपेया: भवन्ति। नद्य: भवन्ति

6. रेखाङिकतानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।
उत्तर :- के गुणझेषु गुणा: भवन्ति?

(ख) नद्य: सुस्वादुतोया: भवन्ति।
उत्तर :- काः सुस्वादुतोयाः भवन्ति?

(ग) लुब्धस्य यश: नश्यति।
उत्तर :- कस्य यशः नश्यति?

(घ) मधुमक्षिका माधुर्यमेव जनयति।
उत्तर :- का माधुर्यमेव जनयति?

(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:।
उत्तर :- महतां का सुस्थिरा भवति?

7. उदाहरणानुसार पदानि पृथक् कुरुत-
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
माधुर्यमेव – ________ + ________
अल्पमेव – ________ + ________
सर्वमेव – ________ + ________
दैवमेव – ________ + ________
महात्मनामुक्ति: – ________ + ________
विपदामादावेव – ________ + ________

उत्तर :-
समुद्रमासाद्य – समुद्रम् + आसाद्य

माधुर्यमेव – माधुर्यम् + एव
अल्पमेव – अल्पम् + एव
सर्वमेव – सर्वम् + एव
समानमपि – समानम् + अपि
महात्मनामुक्तिः – महात्मनाम् + उक्तिः
विपदामादावेव – विपदाम् + आदावेव

 

NCERT Class 8th Solution 
NCERT Solutions Class 8 English
NCERT Solutions Class 8 Hindi
NCERT Solutions Class 8 Mathematics 
NCERT Solutions Class 8 Sanskrit
NCERT Solutions Class 8 Science
NCERT Solutions Class 8 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 8 Sanskrit