NCERT Solutions Class 7 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 9 अहमपि विद्यालयं गमिष्यामि has been provided here to help the students in solving the questions from this exercise.
नवमः पाठः – (अहमपि विद्यालयं गमिष्यामि)
अभ्यासः
1. उच्चारण कुरुत –
अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्!
उत्तर : – छात्र स्वयं उच्चरण करें।
2. एक पदेन उत्तराणि लिखत-
(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तर : – दर्शना
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तर : – अष्टवर्षीया
(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तर : – मौलिकः
(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तर : – करतलवादनसहितम्
3. पूर्णवाक्येन उत्तरत-
(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समार्थाऽसीत्?
उत्तर : – अष्टवर्षदेशीया दर्शनायाः पुत्री गृहस्य सम्पूर्ण कार्यं कर्तुं समर्थऽसीत।
(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तर : – दर्शना पञ्च षड्गृहाणां कार्यं करोति स्म।
(ग) मालिनी स्वप्रतिवेशिनी प्रति किं कथयति?
उत्तर : – मालिनी स्वप्रतिवेशिनीं प्रति कार्यार्थं कस्याश्चित् महिलासहायिकाया वार्तां कथयति।
(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?
उत्तर : – अद्यत्वे विद्यालये छात्राः शिक्षा, गणवेशं, पुस्तकानि, पुस्तकास्यूतम्, पादत्राणम्, माध्याह्नन भोजनं छात्रवृत्तिं च नि:शुल्कं प्राप्नुवन्ति।
4. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालिनी द्वारमुद्घाटयति?
उत्तर : – का द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बलानां मौलिकः अधिकारः।
उत्तर : – शिक्षा केषाम् मौलिकः अधिकारः।
(ग) दर्शना आश्चर्येण मालिनी पश्यति।
उत्तर : – दर्शना आश्चर्येण काम पश्यति।
(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तर : – दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म।
5. सन्धि विच्छेदं पूरयत-
(क) ग्राम प्रति – ग्रामम् + ______
(ख) कार्यार्थम् – ______ + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + ______
(घ) स्वोदरपूर्तिः – ______ + ______
(ङ) अप्येवम् – अपि + ______
उत्तर : –
(क) ग्राम प्रति – ग्रामम् + प्रति
(ख) कार्यार्थम् – कार्य + अर्थम्
(ग) करिष्यत्येषा – करिष्यति + एषा
(घ) स्वोदरपूर्तिः – स्व + उदरपूर्तिः
(ङ) अप्येवम् – अपि + एवम्
6. (अ) समानार्थकपदानि मेलयत-
आश्चर्येण – पठनस्य
उल्लासेन – समयः
परिवारस्य – प्रसन्नतया
अध्ययनस्य – विस्मयेन
कालः – कुटुम्बस्य
उत्तर : –
आश्चर्येण – विस्मयेन
उल्लासेन – प्रसन्नतया
परिवारस्य – कुटुम्बस्य
अध्ययनस्य – पठनस्य
कालः – समयः
(आ) विलोमपदानि मेलयत-
क्रेतुम् – दूरस्थम्
श्वः – कथयति
ग्रामम् – विक्रेतुम्
समीपस्थम् – ह्यः
पृच्छति – नगरम्
उत्तर : –
क्रेतुम् – विक्रेतुम्
श्वः – ह्यः
ग्रामम् – नगरम्
समीपस्थम् – दूरस्थम्
पृच्छति – कथयति
7. विशेषणपदैः सह विशेष्यपदानि योजयत-
सर्वेषाम् – बालिकानाम्
मौलिकः – विद्यालयम्
एषा – बालकानाम्
सर्वकारीयम् – अधिकारः
समीपस्थे – गणवेषम्
सर्वासाम् – अल्पवयस्का
निःशुल्कम् – विद्यालये
उत्तर : –
सर्वेषाम् – बालकानाम्
मौलिकः – अधिकारः
एषा – अल्पवयस्का
सर्वकारीयम् – विद्यालयम्
समीपस्थे – विद्यालये
सर्वासाम् – बालिकानाम्
निःशुल्कम् – गणवेषम्