NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 7 सड.कल्पः सिद्धिदायकः

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 7 सड.कल्पः सिद्धिदायकः has been provided here to help the students in solving the questions from this exercise.

सप्तमः पाठः – (सड.कल्पः सिद्धिदायकः)

अभ्यासः

1. उच्चारणं कुरुत-

अभवत् अकथयत् अगच्छत्
न्यवेदयत् अपूजयत् स्वपिति
तपति प्राविशत् अवदत्
वदति स्म वसति स्म रक्षति स्म
वदति चरति स्म करोति स्म
गच्छति स्म अकरोत् पठति स्म

उत्तर : – छात्र ध्यानपूर्वक उच्चारण करें।

2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
(क)

एकवचनम् द्विवचनम् बहुवचनम्
यथा- वसति स्म
वसतः स्म वसन्ति स्म
पूजयति स्म ________ ________
________ रक्षतः स्म ________
चरित स्म ________ ________
________ ________ कर्वन्ति स्म

उत्तर : –

एकवचनम् द्विवचनम् बहुवचनम्
वसति स्म वसतः स्म वसन्ति स्म
पूजयति स्म पूजयतः स्म पूजयन्ति स्म
रक्षित स्म रक्षतः स्म रक्षन्ति स्म
चरित स्म चरतः स्म चरन्ति स्म
करोति स्म कुरुतः स्म कर्वन्ति स्म

(ख)

 पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा – प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः ________ अपूजयताम् अपूजयन्
प्रथमपुरुषः अरक्षत् ________ ________

उत्तर : –

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्
प्रथमपुरुषः अपूजयत् अपूजयताम् अपूजयन्
प्रथमपुरुषः अरक्षत् अरक्षताम् अरक्षन्

 (ग)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः अवसः अवसतम् अवसत
मध्यमपुरुषः ________ अपूजयतम् ________
मध्यमपुरुषः ________ ________ अचरत

उत्तर : –

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
मध्यमपुरुषः अवसः अवसतम् अवसत
मध्यमपुरुषः अपूजयः अपूजयतम् अपूजयत
मध्यमपुरुषः अचरः अचरतम् अचरत

(घ)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः अपठम् अपठाव अपठाम
उत्तमपुरुषः अलिखम् ________ ________
उत्तमपुरुषः ________ अरचयाव ________

उत्तर : –

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः अपठम् अपठाव अपठाम
उत्तमपुरुषः अलिखम् अलिखाव अलिखाम
उत्तमपुरुषः अरचयम् अरचयाव अरचयाम

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) तपःप्रभावात् के सखायः जाता:?
उत्तर : – तपःप्रभावात् हिंस्रपशवोऽपि सखायः जाताः।

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
उत्तर : – पार्वती तपस्यार्थं गौरीशिखरम् अगच्छत्।

(ग) कः श्मशाने वसति?
उत्तर : – शिवः श्मशाने वसति।

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?
उत्तर : – शिवनिन्दां श्रुत्वा पार्वती क्रुद्धा जाता।

(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तर : – वटुरूपेण तपोवनं शिवः प्राविशत्।

4. कः/का कम्/काम् प्रति कथयति।

कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? __________ __________
(ख) मनस्वी कदापि धैर्यं न परित्यजति। __________ __________
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। __________ __________
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। __________ __________
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। __________ __________
(च) अहं तव क्रीतदासोऽस्मि। __________ __________

उत्तर : – 

कः/का कम्/काम्
यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्
(क) अहं तपः एव चरिष्यामि? पार्वती मेनाम्
(ख) मनस्वी कदापि धैर्यं न परित्यजति। पार्वती विजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता। विजया पार्वतीम्
(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। शिवः पार्वतीम्
(ङ) शरीरमाद्यं खलु धर्मसाधनम्। वटुः विजयाम्
(च) अहं तव क्रीतदासोऽस्मि। शिवः पार्वतीम्

5. प्रश्नानाम् उत्तराणि लिखत ।

(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तर : – पार्वती क्रुद्धा सती अवदत् – ‘अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति।’

(ख) कः पापभाग् भवति?
उत्तर : – यः शिवस्य निन्दा करोति यः च शृणोति, सः पापभाग् भवति।

(ग) पार्वती किं कर्तुम् ऐच्छत्?
उत्तर : – पार्वती तपः कर्तुम् ऐच्छत्।

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तर : – पार्वती स्वसख्या विजयया साकं गौरी शिखरं गच्छति।

6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

माता, मौनम्, प्रस्तरे, जन्तवः, नययानि

शिलायां – ________
पशवः – ________
अम्बा – ________
नेत्राणि – ________
तूष्णीम् – ________

उत्तर : –
शिलायां – प्रस्तरे
पशवः – जन्तवः
अम्बा – माता
नेत्राणि – नयनानि
तूष्णीम् – मौनम्

7. उदाहरणानुसारं पदरचनां कुरुत।
(अ) यथा- वसति स्म = अवसत्
(क) पश्यति स्म = ______

(ख) तपति स्म = ______
(ग) चिन्तयति स्म = ______
(घ) वदति स्म = ______
(ङ) गच्छति स्म = ______

उत्तर : –
(क) पश्यति स्म = अपश्यत्
(ख) तपति स्म = अतपत्
(ग) चिन्तयति स्म = अचिन्तयत्
(घ) वदति स्म = अवदत्
(ङ) गच्छति स्म = अगच्छत्

(ब) यथा- अलिखत् = लिखति स्म
(क) ________ = कथयति स्म
(ख) ________ = नयति स्म
(ग) ________ = पठति स्म
(घ) ________ = धावति स्म
(ङ) ________ = हसति स्म

उत्तर : –
(क) अकथयत् = कथयति स्म
(ख) अनयत् = नयति स्म
(ग) अपठत् = पठति स्म
(घ) अधावत् = धावति स्म
(ङ) अहसत् = हसति स्म

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit