NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 6 सदाचारः

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 6 सदाचारः has been provided here to help the students in solving the questions from this exercise.

षष्टः पाठः – (सदाचारः)

अभ्यासः

1. सर्वान् श्लोकान् सस्वरं गायत।
उत्तर : –
छात्र सुस्वर में सभी श्लोकों को गाएँ।

2. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) प्रातः काले ईश्वरं स्मरेत्।  ______
(ख) अनृतं ब्रूयात।  ______
(ग) मनसा श्रेष्ठजनं सेवेत।  ______
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति।  ______
(ङ) श्वः कार्यम् अद्य कुर्वीत।  ______

उत्तर : –

(क) प्रातः काले ईश्वरं स्मरेत्।  आम्
(ख) अनृतं ब्रूयात। 
(ग) मनसा श्रेष्ठजनं सेवेत।  आम्
(घ) मित्रेण कलहं कृत्वा जनः सुखी भवति। 
(ङ) श्वः कार्यम् अद्य कुर्वीत।  आम्

3. एकपदेन उत्तरत-
(क) कः न प्रतीक्षते?

उत्तर : – मृत्युः

(ख) सत्यता कदा व्यवहारे किं स्यात्?
उत्तर : – सर्वदा

(ग) किं ब्रूयात्?
उत्तर : – सत्यम्/ प्रियम्

(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत् ?
उत्तर : – मित्रेण

(ङ) कः महरिपुः अस्माक शरीरे तिष्ठिति?
उत्तर : – आलस्यम्

4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मृत्युः न प्रतीक्षते।
उत्तर : –
कः न प्रतीक्षते?

(ख) कलहं कृत्वा नरः दुःखी भवति।
उत्तर : – किम् कृत्वा नरः दुःखी भवति?

(ग) पितरं कर्मणा सेवेत।
उत्तर : – कम् कर्मणा सेवेत?

(घ) व्यवहारे मृदुता श्रेयसी।
उत्तर : – व्यवहारे का श्रेयसी?

(ङ) सर्वदा व्यवहारे ऋजुता विधेया।
उत्तर : – कदा व्यवहारे ऋजुता विधेया?

5. प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थक-वाक्यानि रचयत-
NCERT Class 7 Sanskrit Solution

(क) __________ (ख) __________
(ग) __________
(घ) __________
(ङ) __________ (च) __________
(छ) __________ (ज) __________

उत्तर : –

(क) सत्यं प्रियं च ब्रूयात्। (ख) सत्यं अप्रियं च न ब्रूयात् ।
(ग) अनृतं प्रियं च न ब्रूयात्। (घ) व्यवहारे कदाचन कौटिल्यं न स्यात् ।
(ङ) व्यवहारे सर्वदा औदार्यं स्यात् । (च) वाचा गुरुं सेवेत।
(छ) श्रेष्ठजनं कर्मणा सेवेत। (ज) मनसा मातरं पितरं च सेवेत।

6. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

तथा, न, कदाचन, सदा, च, अपि

(क) भक्तः ________ ईश्वरं स्मरति।
(ख) असत्यं ________वक्तव्यम्।
(ग) प्रियं ________सत्यं वदेत् ।

(घ) लता मेधा ________ विद्यालयं गच्छतः।
(ङ) ________ कुशली भवान् ?
(च) महात्मागान्धी ________ अहिंसां न अत्यजत्।

उत्तर : –

(क) भक्तः सदा ईश्वरं स्मरति।
(ख) असत्यं  वक्तव्यम्।
(ग) प्रियं तथा सत्यं वदेत् ।

(घ) लता मेधा  विद्यालयं गच्छतः।
(ङ) अपि कुशली भवान् ?
(च) महात्मागान्धी कदाचन अहिंसां न अत्यजत्।

7. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत।
NCERT Class 7 Sanskrit Solution

लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्,
शिक्षकः, छात्राः, उत्तराणि, प्रश्नम्, ते

_________________________________
_________________________________

_________________________________
_________________________________
उत्तर : –
1. छात्राः कक्षायाम् संस्कृतं पठन्ति।
2. शिक्षक: श्यामपट्टे प्रश्नम् लिखति।
3. ते प्रत्येक प्रश्नम् ध्यानेन पठन्ति।
4. तदा ते उत्तराणि लिखन्ति।
5. एकः छात्रः अन्य-छात्रस्य पुस्तिकायां पश्यति।

 

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit