NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 4 हास्यबालकविसम्मेलनम्

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 4 हास्यबालकविसम्मेलनम् has been provided here to help the students in solving the questions from this exercise.

चतुर्थः पाठः – (हास्यबालकविसम्मेलनम्)

अभ्यासः

1. उच्चारणं कुरुत –

उपरि अधः उच्चैः
नीचैः बहिः अलम्
कदापि अन्तः पुनः
कुत्र कदा एकदा
उत्तर : – छात्र अव्ययों का उच्चारण ध्यानपूर्वक करें।

2. मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत।

अलम्, अन्तः, बहिः, अधः, उपरि

(क) वृक्षस्य ________ खगाः वसन्ति ।
(ख) ________ विवादेन
(ग) वर्षाकाले गृहात् ________ मा गच्छ।
(घ) मञ्चस्य ________ श्रोतारः उपविष्टाः सन्ति ।
(ङ) छात्राः विद्यालयस्य ________ प्रविशन्ति ।

उत्तर : –
(क) वृक्षस्य उपरि खगाः वसन्ति।
(ख) अलम् विवादेन।
(ग) वर्षाकाले गृहात् बहिः मा गच्छ।
(घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति।
(ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति।

3. अशुद्धं पदं चिनुत –

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। __________
(ख) रामेण, गृहेण, सर्पेण, गजेण। __________
(ग) लतया, मातया, रमया, निशया। __________
(घ) लते, रमे, माते, प्रिये। __________
(ङ) लिखति, गर्जति, फलति, सेवति। __________

उत्तर : –

(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। गमन्ति
(ख) रामेण, गृहेण, सर्पेण, गजेण। गजेण
(ग) लतया, मातया, रमया, निशया। सुप्रिया
(घ) लते, रमे, माते, प्रिये। माते
(ङ) लिखति, गर्जति, फलति, सेवति। सेवति

4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत –

प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, शरीरस्य, दक्षाः

1. प्राप्य – ________
2. कुशलाः – ________
3. हर्षस्य – ________
4. देहस्य – ________
5. वैद्यम् – ________

उत्तर : –
1. प्राप्य – लब्ध्वा
2. कुशलाः – दक्षाः
3. हर्षस्य – प्रसन्नतायाः
4. देहस्य – शरीरस्य
5. वैद्यम् – 
चिकित्सकम्

5. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) मञ्चे कति बाल-कवयः उपविष्टाः सन्ति?
उत्तर : – मञ्चे चत्वारः बालकवयः उपविष्टाः सन्ति।
चत्वारः

(ख) के कोलाहलं कुर्वन्ति?
उत्तर : – श्रोतारः  कोलाहलं कुर्वन्ति।

(ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति?
उत्तर : – गजाधरः आधुनिकं वैद्यम् उद्दिष्य काव्यं प्रस्तौति।

(घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?
उत्तर : – तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति।

(ङ) लोके पुनः-पुनः कानि भवन्ति ?
उत्तर : – लोके पुनः पुनः शरीराणि भवन्ति।

(च) किं कृत्वा घृतं पिबेत् ?
उत्तर : – श्रमं कृत्वा घृतं पिबेत्।

6. मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत-

नासिकायामेव, वारं वारम्, खड्गेन, दूरम्, मित्रता, मक्षिका,
व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः 

पुरा एकस्य नृपस्य एकः ________ वानरः आसीत्। एकदा नृपः ________ आसीत् । वानरः ________ तम् अवीजयत् । तदैव एका ________ न पस्य नासिकायाम् ________। यद्यपि वानर : ________ व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य ________ उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ________ प्रहारम् अकरोत्। मक्षिका तु उड्डीय ________ गता, किन्तु खड्गप्रहारेण नृपस्य नासिका ________ अभवत् । अत एवोच्यते-“मूर्खजनैः सह ________ नोचिता।”

उत्तर : –

पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत् । वानरः व्यजनेन तम् अवीजयत् । तदैव एका मक्षिका न पस्य नासिकायाम् उपाविशत्। यद्यपि वानर : वारं वारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत् । अत एवोच्यते-“मूर्खजनैः सह मित्रता नोचिता।”

7. विलोमपदानि योजयत-

अधः  नीचैः
अन्तः  सुलभम्
दुर्बुद्धे ! 
उपरि
उच्चैः  बहिः
दुर्लभम्  सुबुद्धे !

उत्तर : –

अधः  उपरि
अन्तः  बहिः
दुर्बुद्धे !  सुबुद्धे !
उच्चैः  नीचैः
दुर्लभम्  सुलभम्

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit