NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 3 स्वावलम्बनम्

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 3 स्वावलम्बनम् has been provided here to help the students in solving the questions from this exercise.

तृतीयः पाठः – (स्वावलम्बनम्)

अभ्यासः

1. उच्चारणं कुरुत –

विंशतिः त्रिंशत् चत्वारिंशत्
द्वाविंशतिः द्वात्रिंशत् द्विचत्वारिंशत्
चतुर्विंशतिः त्रयस्त्रिंशत् त्रयश्चत्वारिंशत्
पञ्चविंशतिः चतुस्त्रिंशत् चतुश्चत्वारिंश्त
अष्टाविंशतिः अष्टात्रिंशत् सप्तचत्वारिंशत्
नवविंशतिः नवत्रिंशत् पञ्चाशत्

उत्तर : – छात्र ध्यानपूर्वक उच्चारण करें।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
उत्तर : –
श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि सन्ति ।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तर : – कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
उत्तर : – श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
उत्तर : – सर्वदा स्वावलम्बने एव सुखम्।।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत् ?
उत्तर : – श्रीकण्ठः प्रातः नववादने कृष्णमूर्तेः गृहम् अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तर : – कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।

3. चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत।
NCERT Class 7 Sanskrit Solution

उत्तर : –
NCERT Class 7 Sanskrit Solution

4. मञ्जूषातः अङ्कानां कृते पदानि चिनुत-

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत् , अष्टाविंशतिः, त्रिंशत् , चतुर्विंशतिः
28. ________ 27. ________
30. ________
31. ________
24. ________
40. ________
50. ________
 

उत्तर : –

28. अष्टाविंशतिः 27. सप्तविंशतिः
30. त्रिंशत्
31. एकत्रिंशत्
24. चतुर्विंशतिः
40. चत्वारिंशत्
50. पञ्चाशत्
 

5. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
NCERT Class 7 Sanskrit Solution

कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः, एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति

_________________________________________
_________________________________________
_________________________________________
उत्तर : –

एषः कृषक: क्षेत्रम् कर्षति।
एतौ कृषकौ खननकार्यम् कुरुतः ।
एते कृषकाः धान्यम् रोपयन्ति।

6. अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-

यथा –

10.30 सार्धद्वादशवादनम् 5.00 ____________
7.00 ____________ 3.30 ____________
2.30 ____________ 9.00 ____________
11.00 ____________ 12.30 ____________
4.30 ____________ 8.00 ____________
1.30 ____________ 7.30 ____________

उत्तर : –

10.30
सार्धद्वादशवादनम्
5.00
पञ्चवादनम्
7.00
सप्तवादनम्
3.30
सार्धत्रिवादनम्
2.30
सार्धद्विवादनम्
9.00
नववादनम्
11.00
एकादशवादनम्
12.30
सार्धद्वादशवादनम्
4.30
सार्धचुतर्वादनम्
8.00
अष्टवादनम्
1.30
सार्ध एकःवादनम्
7.30
सार्धसप्तवादनम्

7. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः

(क) _______ ऋतवः भवन्ति।
(ख) मासाः _______ भवन्ति ।
(ग) एकस्मिन् मासे _______  अथवा _______ दिवसाः भवन्ति।
(घ) फरवरी मासे सामान्यतः _______  दिनानि भवन्ति ।
(ङ) मम शरीरे _______  हस्तौ स्तः।

उत्तर : –
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादशभवन्ति ।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति ।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।

 

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit