NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 2 दुर्बुद्धिः विनश्यति

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 2 दुर्बुद्धिः विनश्यति has been provided here to help the students in solving the questions from this exercise.

द्वितीयः पाठः – (दुर्बुद्धिः विनश्यति)

अभ्यासः

1. उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य पक्त्वा
कम्बुग्रीवः
आवाभ्याम् भक्षयिष्यामि
उक्तवान् हृदम् सुहृदाम्
भवद्भ्याम् उड्डीयते भ्रष्टः

उत्तर : – छात्र ध्यानपूर्वक उच्चारण करें।

2. एकपदेन उत्तरत –
(क) कूर्मस्य किं नाम आसीत् ?

उत्तर : – कूर्मस्य कम्बुग्रीवः नाम आसीत्।

(ख) सरस्तीरे के आगच्छन्?
उत्तर : – 
सरस्तीरे धीवराः आगच्छन्।

(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
उत्तर : – कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।

(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तर : – लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।

3. अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

कः कथयति कं प्रति कथयति
यथा – प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
________ ________
(ख) अत्र कः उपायः? ________ ________
(ग) अहम् उत्तरं न दास्यामि। ________ ________
(घ) यूयं भस्म खादत। ________ ________

उत्तर : –

कः कथयति कं प्रति कथयति
यथा – प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
कूर्मं: हंसौ प्रति
(ख) अत्र कः उपायः? हंसौ कूर्मंम् प्रति
(ग) अहम् उत्तरं न दास्यामि। कूर्मं: हंसौ प्रति
(घ) यूयं भस्म खादत। कूर्मं: गोपालाकान् प्रति

4. मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत –

अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति, स्म

(क) हंसाभ्यां सह कूर्मोऽपि ______
(ख) अहं किञ्चिदपि न ______
(ग) यः हितकामानां सुहृदां वाक्यं न ______
(घ) एकः कूर्मः अपि तत्रैव ______
(ङ)
अहम् आकाशमार्गेण अन्यत्र गन्तुम् ______
(च) वयं गृहं नीत्वा कूर्मं ______

उत्तर : –
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।
(ख) अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् गन्तुम् इच्छामि।
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः

5. पूर्णवाक्येन उत्तरत –
(क) कच्छपः कुत्र गन्तुम् इच्छति?

उत्तर : – कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

(ख) कच्छपः कम् उपायं वदति ?
उत्तर : – कच्छपः उपायं वदति-“युवां काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।”

(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?
उत्तर : – लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो! महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तर : – कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”

6. घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

उत्तर : – कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

(ख) पौरा: अकथयन्–वयं पतितं कूर्मं खादिष्यामः ।
उत्तर : – केचित् धीवराः सरस्तीरे आगच्छन्।

(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
उत्तर : – ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन् ।

(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
उत्तर : – कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
उत्तर : – कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।

(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
उत्तर : – लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
उत्तर : – पौराः अकथयन्–वयं पतितं कूर्म खादिष्यामः ।

(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’ इति धीवराः अकथयन्।
उत्तर : – कूर्मः आकाशात् पतितः पौरैः मारितश्च ।

7. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे 

एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य ______ एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ______ काकानां शिशून् खादति स्म। काका: ______ आसन्। तेषु एक: ______ काकः उपायम् ______। वृक्षस्य ______ जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ______ आगच्छति। शिलायां स्थितं तस्याः आभरणम् ______ एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य ______ समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

उत्तर : –
एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काका: दुःखिताः आसन्। तेषु एक: वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति। शिलायां स्थितं तस्याः आभरणम् आदाय एक: काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit