NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 15 लालनगीतम्

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 15 लालनगीतम् has been provided here to help the students in solving the questions from this exercise. 

पंचदशः पाठः – (लालनगीतम्)

अभ्यासः

1. गीतम् सस्वरं गायत।
उत्तर : – गीत के सभी श्लोकों को छात्र लय में गाएँ।

2. एकपदेन उत्तरत-

(क) का विहसति?
उत्तर : – धरणी विहसति।

(ख) किम् विकसति?
उत्तर : – कमलम् विकसति।

(ग) व्याघ्रः कुत्र गर्जति?
उत्तर : – व्याघ्रः विपिने गर्जति।

(घ) हरिणः किं खादति?
उत्तर : – हरिणः नवघासम् खादति।

(ङ) मन्दं कः गच्छति?
उत्तर : – मन्दं उष्ट्रः गच्छति।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) सलिले नौका सेलति।
उत्तर : – सलिले का सेलति?

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।
उत्तर : – केषु चित्रपतङ्गाः डयन्ते?

(ग) उष्ट्रः पृष्ठे भारं वहति ।
उत्तर : – कः पृष्ठे भारं वहति?

(घ) धावनसमये अश्वः किमपि न खादति ।
उत्तर : – कदा अश्वः किमपि न खादति?

(ङ) सूर्ये उदिते धरणी विहसति।
उत्तर : – कस्मिन् उदिते धरणी विहसति?

4. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

पृथिवी, देवालये, जले, वने, मृगः, भयङ्करम्
धरणी – ________ विपिने – ________
करालम् – ________ हरिणः – ________
सलिले – ________ मन्दिो – ________

उत्तर : –

धरणी – पृथिवी विपिने – वने
करालम् – भयङ्करम् हरिणः – मृगः
सलिले – जले मन्दिो – देवालये

5. विलोमपदानि मेलयत-

मन्दम् – नूतनम्
नीचैः – स्निग्धम्
कठोरः – पर्याप्तम
पुरातनम् – उच्चैः
अपर्याप्तम् – क्षिप्रम्

उत्तर : –
मन्दम् – क्षिप्रम्

नीचैः – उच्चैः
कठोरः – स्निग्धम्
पुरातनम् – नूतनम्
अपर्याप्तम् – पर्याप्तम

6. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत-
(क) धावनसमये अश्वः खादति।

(ख) उष्ट्रः पृष्ठे भारं न वहति ।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।
(ङ) वने व्याघ्रः गर्जति।
(च) हरिणः नवघासम् न खादति।

उत्तर : –

(क) धावनसमये अश्वः खादति।   – 
(ख) उष्ट्रः पृष्ठे भारं न वहति ।    –
(ग) सिंहः नीचैः क्रोशति।     –
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।  – आम्
(ङ) वने व्याघ्रः गर्जति।    – आम्
(च) हरिणः नवघासम् न खादति।   – 

7. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत।

यथा- चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः
भल्लुकः
(तृतीया-एकवचने) __________
उष्ट्रः
(पञ्चमी-द्विवचने) __________
हरिणः
(सप्तमी-बहुवचने) __________
व्याघ्रः
(द्वितीया-एकवचने) __________
घोटकराजः
(सम्बोधन-एकवचने) __________

उत्तर : –

चित्रपतङ्गः (प्रथमा-बहुवचने) चित्रपतङ्गाः
भल्लुकः
(तृतीया-एकवचने) भल्लुकेन
उष्ट्रः
(पञ्चमी-द्विवचने) उष्ट्राभ्याम्
हरिणः
(सप्तमी-बहुवचने) हरिणेषु
व्याघ्रः
(द्वितीया-एकवचने) व्याघ्रम्
घोटकराजः
(सम्बोधन-एकवचने) हे घोटकराज

8. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
NCERT Class 7 Sanskrit Solution

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति,
डयन्ते, सूर्यः, चित्रपतङ्गाः, कूजन्ति, बालाः

________________________________
________________________________
________________________________
________________________________
________________________________

उत्तर : –
(क) 
सूर्य: उदेति।

(ख) खगा: कूजन्ति।
(ग) बाला: क्रीडन्ति।
(घ) कमलानि विकसन्ति।
(ङ) चित्रपतङ्गा: डयन्ते।

 

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit