NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 14 अनारिकायाः जिज्ञासा

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 14 अनारिकायाः जिज्ञासा has been provided here to help the students in solving the questions from this exercise. 

चतुर्दशः पाठः – (अनारिकायाः जिज्ञासा)

अभ्यासः

1. उच्चारणं कुरुत-

मन्त्री निर्माणम् भ्रात्रा
कर्मकराः जिज्ञासा पित्रे
भ्रातृणाम् उद्घाटनार्थम् पितृभ्याम्
नेतरि अपृच्छत् चिन्तयति
उत्तर : – छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

2. अधोलिखितानां प्रश्नानां उत्तराणि लिखत-

(क) कस्याः महती जिज्ञासा वर्तते?
उत्तर : – अनारिकायाः महती जिज्ञासा वर्तते।

(ख) मन्त्री किमर्थम् आगच्छति?
उत्तर : – मन्त्री नद्याः उपरि निर्मितः नवीनः सेतोः उद्घाटनाय आगच्छति।

(ग) सेतोः निर्माणं के अकुर्वन् ?
उत्तर : – सेतोः निर्माणं कर्मकराः अकुर्वन्।

(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
उत्तर : – सेतोः निर्माणाय कर्मकराः प्रस्तराणि पर्वतेभ्यः आनयन्ति।

(ङ) के सर्वकाराय धनं प्रयच्छन्ति?
उत्तर : – प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति ।
उत्तर : – कस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति?

(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति ।
उत्तर : – मन्त्री किमर्थम् आगच्छति?

(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
उत्तर : – के सेतोः निर्माणम् कुर्वन्ति?

(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति ।
उत्तर : – केभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति?

(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
उत्तर : – जनाः कस्मै देशस्य विकासार्थं धनं ददति?

4. उदाहरणानुसारं रूपाणि लिखत।

विभक्तिः
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
______ भातरौ ______(भ्रातृ)
द्ववितीया
दातारम् दातारौ दातृन्  (दातृ)
______ धातरौ ______ (धातृ)
तृतीया
धात्रा ______ धातृभिः (धातृ)
______ कर्तृभ्याम् ______ (कर्तृ)
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
विधात्रे ______ ______ (विधातृ)
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
______ ______ हर्तृभ्यः (हर्तृ)
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
______ भ्रात्रो ______ (भ्रातृ)
सप्तमी
सवितरि सवित्रोः सवितृषु (सवितृ)
अभिनेतरि ______ ______ (अभिनेतृ)
सम्बोधनम्
हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
हे नप्तः! ______ ______ (नप्तृ)

उत्तर : – 

विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिता पितरौ पितरः (पितृ)
भ्राता भातरौ भ्रातरः (भ्रातृ)
द्ववितीया
दातारम् दातारौ दातृन्  (दातृ)
धातारम् धातरौ धातृन् (धातृ)
तृतीया
धात्रा धातृभ्याम् धातृभिः (धातृ)
कर्त्रा. कर्तृभ्याम् कर्तृभिः (कर्तृ)
चतुर्थी
नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)
विधात्रे विधातृभ्याम् विधातृभ्यः (विधातृ)
पञ्चमी
कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)
हर्तृः हर्तृभ्याम् हर्तृभ्यः (हर्तृ)
षष्ठी
पितुः पित्रोः पितृणाम् (पितृ)
भ्रातृ भ्रात्रो भ्रातृणाम् (भ्रातृ)
सप्तमी
सवितरि सवित्रोः सवितृषु (सवितृ)
अभिनेतरि अभिनेत्रोः अभिनेतृषु (अभिनेतृ)
सम्बोधनम्
हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)
हे नप्तः! हे नप्तारौ! हे नप्तारः! (नप्तृ)

5. कोष्ठकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-

(क) अहं प्रातः ______ सह भ्रमणाय गच्छामि। (पित्रा/पितुः)
(ख) बाला आपणा ______ फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकरा: सेतोः निर्माणस्य ______ भवन्ति। (कर्तारम्/कर्तारः)
(घ) तव ______ कुत्र जीविकोपार्जनं कुरुतः ? (भ्रातरः/भ्रातरौ)
(ङ) मम ______ तु एतेषां प्रश्नानाम् उत्तराणि अददात् । (पिता/पितरः)

उत्तर : – 

(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि (पित्रा/पितुः)
(ख) बाला आपणात् भ्रात्रे फलानि आनयति। (भ्रातुः/भ्रात्रे)
(ग) कर्मकराः सेतोः निर्माणस्य कर्त्तारः भवन्ति। (कर्तारम्/कर्त्तारः)
(घ) मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)
(ङ) तव भ्रातरौ कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

6. चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
NCERT Class 7 Sanskrit Solution

धारयन्ति, बालाः, वसयानम्, छत्रम्,  ते, आरोहन्ति, वर्षायाम्

______________________________________
______________________________________
______________________________________
______________________________________

उत्तर : –
बालाः छत्रम् धारयन्ति।

बालाः वर्षायाम् छत्रम् धारयन्ति ।
बालाः वर्षायाम् बसयानम् आरोहन्ति ।
ते बसयानम् आरोहन्ति।

7. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत।
प्रश्नाः = ________
नवीनः = ________
प्रातः = ________
आगच्छति = ________
प्रसन्नः = ________

उत्तर : –
प्रश्ना: − 
ते प्रश्ना: पृच्छन्ति।

नवीन: − स: नवीन: पाठ पठति।
प्रात: − अहं प्रात: अध्ययनं करोमि।
आगच्छति − स: ग्रामात आगच्छति।
प्रसन्न: − अहं प्रसन्नोऽस्मि।

 

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit