NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 13 अमृतं संस्कृतम्

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 13 अमृतं संस्कृतम् has been provided here to help the students in solving the questions from this exercise. 

त्रयोदशः पाठः – (अमृतं संस्कृतम्)

अभ्यासः

1. उच्चारणं कुरुत-

उपलब्धासु सङ्गणकस्य
चिकित्साशास्त्रम् वैशिष्ट्यम्
भूगोलशास्त्रम् वाङ्मये
विद्यमानाः अर्थशास्त्रम्

उत्तर : –  छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

2. प्रश्नानाम् एकपदेन उत्तराणि लिखत-

(क) का भाषा प्राचीनतमा?
उत्तर : – संस्कृत भाषा प्राचीनतमा।

(ख) शून्यस्य प्रतिपादनं कः अकरोत् ?
उत्तर : – शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।

(ग) कौटिल्येन रचितं शास्त्रं किम्?
उत्तर : – कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?
उत्तर : – संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।

(ङ) काः अभ्युदयाय प्रेरयिन्ति?
उत्तर : – संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।

3. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत।

(क) सङ्गणकस्य कृते सर्वोत्तमा भाषा का?
उत्तर : – सङ्गणकस्य कृते संस्कृतमेव सर्वोत्तमा भाषा।

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?
उत्तर : – संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिः च समृद्धमस्ति ।

(ग) संस्कृतम् किं शिक्षयति?
उत्तर : – संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?
उत्तर : – अस्माभिः संस्कृतं मनुष्यस्य समाजस्य च परिष्कारार्थम् पठनीयम्।

4. इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा) गतिः गती गतयः
मति (प्रथमा) ______ ______ मतयः
बुद्धि (द्वितीय) बुद्धिम् बुद्धि बुद्धीः
प्रीति (द्वितीय) ______ प्रीती ______
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभिः
शान्ति (तृतीया) ______ ______ शान्तिभिः
मति (चुतर्थी) मत्यै/मतये मतिभ्याम् मतिभ्यः
प्रकृति (चुतर्थी) ______/______ प्रकृतिभ्याम् ______
कीर्ति (पञ्चमी) कीर्त्याः/कीर्तेः कीर्तिभ्याम् कीर्तिभ्यः
गीति (पञ्चमी) ______/ ______ गीतिभ्याम् ______
सूक्ति (षष्ठी) सूक्तेः/सूक्त्याः सूक्त्योः सूक्तीनाम्
कृति (षष्ठी) ______/ ______ ______ कृतीनाम्
धृति (सप्तमी) धृतौ/धृत्याम् धृत्योः धृतिषु
भीति (सप्तमी) भीतौ/______ ______ ______
मति (सम्बोधन) हे मते! हे मती! हे मतयः!

उत्तर : –

गति (प्रथमा) गति: गती गतय:
मति (प्रथमा) मति: मती मतय:
बुद्धि (द्वितीया) बुद्धिम् बुद्धि बुद्धी:
प्रीति (द्वितीया) प्रीतिम् प्रीती प्रीती:
नीति (तृतीया) नीत्या नीतिभ्याम् नीतिभि:
शान्ति (तृतीया) शान्त्या शान्तिभ्याम् शान्तिभि:
मति (चतुर्थी) मत्यै/मतये मतिभ्याम् मतिभय:
प्रकृति (चतुर्थी) प्रकृत्यै/प्रकृतये प्रकृतिभ्याम् प्रकृतिभ्य:
कीर्ति (पञ्चमी) कीर्त्या:/कीर्ते कीर्तीभ्याम् कीर्तिभ्य:
गीति (पञ्चमी) गीत्या:/गीत्ये गीतिभ्याम् गीतिभ्य:
सूक्ति (पष्ठी) सूक्ते:/सूक्तया: सूक्त्यो: सूक्तीनाम्
कृति (षष्ठी) कृते:/कृत्या कृत्यो: कृतीनाम्
धृति (सप्तमी) धृतौ/धृत्याम् धृत्यो: धृतिषु
भीति (सप्तमी) भीतौ/भीत्याम् भीत्यो: भीतिषु
मति (सम्बोधन) हे मते! हे मती! हे मतय:!

5. रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति ।
उत्तर : – संस्कृते ज्ञानविज्ञानयोः का सुरक्षितोऽस्ति?

(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।
उत्तर : – संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?

(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।
उत्तर : – शल्यक्रियायाः वर्णनं कस्मिन् अस्ति?

(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।
उत्तर : – कान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम् ?

6. उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

पदानि विभक्तिः वचनम्
यथा- संस्कृतेः षष्ठी एकवचनम्
गतिः
______ ______
नीतिम्
______ ______
सूक्तयः
______ ______
शान्त्या
______ ______
प्रीत्यै
______ ______
मतिषु
______ ______

उत्तर : –

पदानि विभक्ति वचनम्
संस्कृते: षष्ठी एकवचनम्
गति: प्रथमा एकवचनम्
नीतिम् द्वितीया एकवचनम्
सूक्तय: द्वितीया बहुवचनम्
शान्त्या तृतीया एकवचनम्
प्रीत्यै चतुर्थी एकवचनम्
मतिषु सप्तमी बहुवचनम्

7. यथायोग्यं संयोज्य लिखत-

 क         ख
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

उत्तर : –

कौटिल्येन अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता आर्यभटः।
संस्कृतम् ज्ञानविज्ञानपोषकम्।
सूक्तयः अभ्युदयाय प्रेरयन्ति।
NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit