NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 12 विद्याधनम्

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 12 विद्याधनम् has been provided here to help the students in solving the questions from this exercise. 

द्वादशः पाठः – (विद्याधनम्)

अभ्यासः

1. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

(क) विद्या राजसु पूज्यते। ______
(ख) वाग्भूषणं भूषणं न। ______
(ग) विद्याधनं सर्वधनेषु प्रधानम्। ______
(घ) विदेशगमने विद्या बन्धुजनः न भवति।। ______
(ङ) सर्वं विहाय विद्याधिकारं कुरु। ______

उत्तर : –

(क) विद्या राजसु पूज्यते। आम्
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्। आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु। आम्

2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत-

पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य ______ ______ ______
गुरूणाम् ______ ______ ______
केयूराः ______ ______ ______
कीर्तिम् ______ ______ ______
भूषणानि ______ ______ ______

उत्तर : –

पदानि लिङ्गम् विभक्ति: वचनम्‌
नरस्य पुँल्लिङ्गम् षष्ठी एकवचनम्
गुरूणाम्‌ पुँल्लिङ्गम् षष्ठी बहुवचनम्
केयूरा: पुँल्लिङ्गम् प्रथमा बहुवचनम्
कीर्तिम्‌ स्त्रीलिङ्गम् द्वितीया एकवचनम्
भूषणानि नपुंसकलिङ्गम् द्वितीया बहुवचनम्

3. श्लोकांशान् योजयत।

 क
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।
उत्तर : –
विद्या राजसु पूज्यते न हि धनम् विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् या संस्कृता धार्यते।

4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-

(क) कः पशुः?
उत्तर : – विद्या-विहीनः पशुः।

(ख) का भोगकरी?
उत्तर : – विद्या भोगकरी।

(ग) के पुरुषं न विभूषयन्ति?
उत्तर : – केयूराः पुरुषं न विभूषयन्ति।

(घ) का एका पुरुषं समलङ्करोति?
उत्तर : – वाणी एका पुरुषं समलङ्करोति।

(ङ) कानि क्षीयन्ते?
उत्तर : – अखिल भूषणानि क्षीयन्ते।

5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

(क) विद्याविहीनः नरः पशुः अस्ति।
उत्तर : – विद्याविहीनः कः पशुः भवति?

(ख) विद्या राजसु पूज्यते।
उत्तर : – का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कर्वन्ति ।
उत्तर : – चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति?

(घ) पिता हिते नियुक्ते।
उत्तर : – कः हिते नियुक्ते?

(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
उत्तर : – विद्याधनं कीदृशम् धनमस्ति?

(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तर : – विद्या कासु/कुत्र कीर्तिं तनोति?

6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-

(क) गुरूणां गुरुः का अस्ति?
उत्तर : – विद्या गुरूणां गुरुः अस्ति।

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तर : – संस्कृता वाणी पुरुषं समलङ्करोति ।

(ग) व्यये कृते किं वर्धते?
उत्तर : – व्यये कृते विद्याधनम् वर्धते।

(घ) भाग्यक्षये आश्रयः कः?
उत्तर : – विद्या नाम भाग्यक्षये आश्रयः।

7. मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
_______ _______ _______
_______ _______ _______
_______ _______ _______

उत्तर : –

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
हाराः अलङ्कता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्

 

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit