NCERT Solutions Class 7 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 12 विद्याधनम् has been provided here to help the students in solving the questions from this exercise.
द्वादशः पाठः – (विद्याधनम्)
अभ्यासः
1. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
(क) विद्या राजसु पूज्यते। | ______ |
(ख) वाग्भूषणं भूषणं न। | ______ |
(ग) विद्याधनं सर्वधनेषु प्रधानम्। | ______ |
(घ) विदेशगमने विद्या बन्धुजनः न भवति।। | ______ |
(ङ) सर्वं विहाय विद्याधिकारं कुरु। | ______ |
उत्तर : –
(क) विद्या राजसु पूज्यते। | आम् |
(ख) वाग्भूषणं भूषणं न। | न |
(ग) विद्याधनं सर्वधनेषु प्रधानम्। | आम् |
(घ) विदेशगमने विद्या बन्धुजनः न भवति।। | न |
(ङ) सर्वं विहाय विद्याधिकारं कुरु। | आम् |
2. अधोलिखितानां पदानां लिङ्ग, विभक्तिं वचनञ्च लिखत-
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
नरस्य | ______ | ______ | ______ |
गुरूणाम् | ______ | ______ | ______ |
केयूराः | ______ | ______ | ______ |
कीर्तिम् | ______ | ______ | ______ |
भूषणानि | ______ | ______ | ______ |
उत्तर : –
पदानि | लिङ्गम् | विभक्ति: | वचनम् |
नरस्य | पुँल्लिङ्गम् | षष्ठी | एकवचनम् |
गुरूणाम् | पुँल्लिङ्गम् | षष्ठी | बहुवचनम् |
केयूरा: | पुँल्लिङ्गम् | प्रथमा | बहुवचनम् |
कीर्तिम् | स्त्रीलिङ्गम् | द्वितीया | एकवचनम् |
भूषणानि | नपुंसकलिङ्गम् | द्वितीया | बहुवचनम् |
3. श्लोकांशान् योजयत।
क | ख |
विद्या राजसु पूज्यते न हि धनम् | हारा न चन्द्रोज्ज्वलाः। |
केयूराः न विभूषयन्ति पुरुषम् | न भ्रातृभाज्यं न च भारकारि। |
न चौरहार्यं न च राजहार्यम् | या संस्कृता धार्यते। |
सत्कारायतनं कुलस्य महिमा | विद्या-विहिनः पशुः। |
वाण्येका समलङ्करोति पुरुषम् | रत्नैर्विना भूषणम्। |
क | ख |
विद्या राजसु पूज्यते न हि धनम् | विद्या-विहिनः पशुः। |
केयूराः न विभूषयन्ति पुरुषम् | हारा न चन्द्रोज्ज्वलाः। |
न चौरहार्यं न च राजहार्यम् | न भ्रातृभाज्यं न च भारकारि। |
सत्कारायतनं कुलस्य महिमा | रत्नैर्विना भूषणम्। |
वाण्येका समलङ्करोति पुरुषम् | या संस्कृता धार्यते। |
4. एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) कः पशुः?
उत्तर : – विद्या-विहीनः पशुः।
(ख) का भोगकरी?
उत्तर : – विद्या भोगकरी।
(ग) के पुरुषं न विभूषयन्ति?
उत्तर : – केयूराः पुरुषं न विभूषयन्ति।
(घ) का एका पुरुषं समलङ्करोति?
उत्तर : – वाणी एका पुरुषं समलङ्करोति।
(ङ) कानि क्षीयन्ते?
उत्तर : – अखिल भूषणानि क्षीयन्ते।
5. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीनः नरः पशुः अस्ति।
उत्तर : – विद्याविहीनः कः पशुः भवति?
(ख) विद्या राजसु पूज्यते।
उत्तर : – का राजसु पूज्यते?
(ग) चन्द्रोज्ज्वला: हाराः पुरुषं न अलङ्कर्वन्ति ।
उत्तर : – चन्द्रोज्ज्वला: के पुरुषं न अलङ्कर्वन्ति?
(घ) पिता हिते नियुक्ते।
उत्तर : – कः हिते नियुक्ते?
(ङ) विद्याधनं सर्वप्रधानं धनमस्ति।
उत्तर : – विद्याधनं कीदृशम् धनमस्ति?
(च) विद्या दिक्षु कीर्तिं तनोति।
उत्तर : – विद्या कासु/कुत्र कीर्तिं तनोति?
6. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरुः का अस्ति?
उत्तर : – विद्या गुरूणां गुरुः अस्ति।
(ख) कीदृशी वाणी पुरुषं समलङ्करोति?
उत्तर : – संस्कृता वाणी पुरुषं समलङ्करोति ।
(ग) व्यये कृते किं वर्धते?
उत्तर : – व्यये कृते विद्याधनम् वर्धते।
(घ) भाग्यक्षये आश्रयः कः?
उत्तर : – विद्या नाम भाग्यक्षये आश्रयः।
7. मञ्जूषातः पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या, धनम्, संस्कृता, सततम्, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः |
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
यथा- हाराः | अलङ्कता | भूषणम् |
_______ | _______ | _______ |
_______ | _______ | _______ |
_______ | _______ | _______ |
उत्तर : –
पुँल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
हाराः | अलङ्कता | भूषणम् |
पशुः | विद्या | धनम् |
गुरुः | संस्कृता | कुसुमम् |
मूर्धजाः | रतिः | सततम् |