NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 11 समवायो हि दुर्जयः

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 11 समवायो हि दुर्जयः has been provided here to help the students in solving the questions from this exercise. 

एकादशः पाठः – (समवायो हि दुर्जयः)

अभ्यासः

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) वृक्षे का प्रतिवसति स्म?
उत्तर : – वृक्षे चटका प्रतिवसति स्म।

(ख) वृक्षस्य अधः कः आगतः?
उत्तर : – वृक्षस्य अधः प्रमत्तः गजः आगतः।

(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तर : – गजः शुण्डेन शाखाम् अत्रोटयत्।

(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तर : – काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।

(ङ) मक्षिकायाः मित्रं कः आसीत् ?
उत्तर : – मक्षिकायाः मित्रं मण्डूकः आसीत्।

2. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तर : – कालेन कस्याः सन्ततिः जाता?

(ख) चटकायाः नीडं भुवि अपतत् ।
उत्तर : – चटकायाः किम् भुवि अपतत्?

(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
उत्तर : – कस्य वधेनैव मम दुःखम् अपसरेत् ?

(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
उत्तर : – काष्ठकूट: कया गजस्य नयने स्फोटयिष्यति?

3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत।

करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति

(क) काष्ठकूटः चञ्च्वा गजस्य नयने ________ ।
(ख) मार्गे स्थितः अहमपि शब्दं ________ ।
(ग) तृषार्तः गजः जलाशयं ________।
(घ) गजः गर्ते ________।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् ________|
(च) गजः शुण्डेन वृक्षशाखाः ________।

उत्तर : –

(क) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि
(ग) तृषार्तः गजः जलाशयं गमिष्यति
(घ) गजः गर्ते पतिष्यति
(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् अनयत्|
(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति

4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत।

(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत् ?
उत्तर : – चटकायाः विलापं श्रुत्वा काष्ठकूट: तां अपृच्छत्-“भद्रे, किमर्थं विलपसि?”

(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत् ?
उत्तर : – चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति, शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”

(ग) मेघनादः मक्षिकाम् किम् अवदत् ?
उत्तर : – मेघनादः मक्षिकाम् अवदत्-“मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति।”

(घ) चटका काष्ठकूटं किम् अवदत् ?
उत्तर : – चटका काष्ठकूटम् अवदत्-“दुष्टेन एकेन गजेन मम सन्ततिः नाशिता।”

5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-
(क) 

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा-  प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः ________ पतिष्यतः ________
प्रथमपुरुषः ________ ________ मरिष्यन्ति

उत्तर : –

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः पतिष्यति पतिष्यतः पतिष्यन्ति
प्रथमपुरुषः मरिष्यति मरिष्यतः मरिष्यन्ति

(ख)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः ________ धाविष्यथः ________
मध्यमपुरुषः ________ ________ क्रीडिष्यथ

उत्तर : –

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः धाविष्यसि धाविष्यथः धाविष्यथ
मध्यमपुरुषः क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ

(ग)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः ________ हसिष्यावः ________
उत्तमपुरुषः ________ ________ द्रक्ष्यामः

उत्तर : –

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः हसिष्यामि हसिष्यावः हसिष्यामः
उत्तमपुरुषः द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

6. उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत-

यथा-
अवसत् – वसति स्म।
अपठत् – ________
अत्रोटयत् – ________
अपतत् – ________
अपृच्छत् – ________
अवदत् – ________
अनयत् – ________

उत्तर : –
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।

7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ________ बालिका मधुरं गायति । (एकम्, एका, एक:)
(ख) ________ कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
(ग) ________ पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
(घ) धेनवः दुग्धम् ________ । (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् ________ । (अपठम्, अपठन् अपठाम)

उत्तर : –

(क) एका बालिका मधुरं गायति । (एकम्, एका, एक:)
(ख) चत्वार कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
(ग) तानि पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
(घ) धेनवः दुग्धम् ददाति। (ददाति, ददति, ददन्ति)

(ङ) वयं संस्कृतम् अपठाम। (अपठम्, अपठन् अपठाम)

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit