NCERT Solutions Class 7 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 11 समवायो हि दुर्जयः has been provided here to help the students in solving the questions from this exercise.
एकादशः पाठः – (समवायो हि दुर्जयः)
अभ्यासः
1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) वृक्षे का प्रतिवसति स्म?
उत्तर : – वृक्षे चटका प्रतिवसति स्म।
(ख) वृक्षस्य अधः कः आगतः?
उत्तर : – वृक्षस्य अधः प्रमत्तः गजः आगतः।
(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तर : – गजः शुण्डेन शाखाम् अत्रोटयत्।
(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तर : – काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत्।
(ङ) मक्षिकायाः मित्रं कः आसीत् ?
उत्तर : – मक्षिकायाः मित्रं मण्डूकः आसीत्।
2. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) कालेन चटकायाः सन्ततिः जाता।
उत्तर : – कालेन कस्याः सन्ततिः जाता?
(ख) चटकायाः नीडं भुवि अपतत् ।
उत्तर : – चटकायाः किम् भुवि अपतत्?
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
उत्तर : – कस्य वधेनैव मम दुःखम् अपसरेत् ?
(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
उत्तर : – काष्ठकूट: कया गजस्य नयने स्फोटयिष्यति?
3. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत।
करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति |
(क) काष्ठकूटः चञ्च्वा गजस्य नयने ________ ।
(ख) मार्गे स्थितः अहमपि शब्दं ________ ।
(ग) तृषार्तः गजः जलाशयं ________।
(घ) गजः गर्ते ________।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् ________|
(च) गजः शुण्डेन वृक्षशाखाः ________।
उत्तर : –
(क) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि।
(ग) तृषार्तः गजः जलाशयं गमिष्यति।
(घ) गजः गर्ते पतिष्यति।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् अनयत्|
(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति।
4. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत।
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत् ?
उत्तर : – चटकायाः विलापं श्रुत्वा काष्ठकूट: तां अपृच्छत्-“भद्रे, किमर्थं विलपसि?”
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत् ?
उत्तर : – चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति, शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”
(ग) मेघनादः मक्षिकाम् किम् अवदत् ?
उत्तर : – मेघनादः मक्षिकाम् अवदत्-“मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति।”
(घ) चटका काष्ठकूटं किम् अवदत् ?
उत्तर : – चटका काष्ठकूटम् अवदत्-“दुष्टेन एकेन गजेन मम सन्ततिः नाशिता।”
5. उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-
(क)
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा- प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति | |
प्रथमपुरुषः | ________ | पतिष्यतः | ________ | |
प्रथमपुरुषः | ________ | ________ | मरिष्यन्ति |
उत्तर : –
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमपुरुषः | पठिष्यति | पठिष्यतः | पठिष्यन्ति | |
प्रथमपुरुषः | पतिष्यति | पतिष्यतः | पतिष्यन्ति | |
प्रथमपुरुषः | मरिष्यति | मरिष्यतः | मरिष्यन्ति |
(ख)
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा- मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ | |
मध्यमपुरुषः | ________ | धाविष्यथः | ________ | |
मध्यमपुरुषः | ________ | ________ | क्रीडिष्यथ |
उत्तर : –
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् | |
मध्यमपुरुषः | गमिष्यसि | गमिष्यथः | गमिष्यथ | |
मध्यमपुरुषः | धाविष्यसि | धाविष्यथः | धाविष्यथ | |
मध्यमपुरुषः | क्रीडिष्यसि | क्रीडिष्यथः | क्रीडिष्यथ |
(ग)
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा- उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः | |
उत्तमपुरुषः | ________ | हसिष्यावः | ________ | |
उत्तमपुरुषः | ________ | ________ | द्रक्ष्यामः |
उत्तर : –
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् | |
उत्तमपुरुषः | लेखिष्यामि | लेखिष्यावः | लेखिष्यामः | |
उत्तमपुरुषः | हसिष्यामि | हसिष्यावः | हसिष्यामः | |
उत्तमपुरुषः | द्रक्ष्यामि | द्रक्ष्यावः | द्रक्ष्यामः |
6. उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत-
यथा-
अवसत् – वसति स्म।
अपठत् – ________
अत्रोटयत् – ________
अपतत् – ________
अपृच्छत् – ________
अवदत् – ________
अनयत् – ________
उत्तर : –
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।
7. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) ________ बालिका मधुरं गायति । (एकम्, एका, एक:)
(ख) ________ कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
(ग) ________ पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
(घ) धेनवः दुग्धम् ________ । (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् ________ । (अपठम्, अपठन् अपठाम)
उत्तर : –
(क) एका बालिका मधुरं गायति । (एकम्, एका, एक:)
(ख) चत्वार कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
(ग) तानि पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
(घ) धेनवः दुग्धम् ददाति। (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् अपठाम। (अपठम्, अपठन् अपठाम)