NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 10 विश्वबंधुत्वम्

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 10 विश्वबंधुत्वम् has been provided here to help the students in solving the questions from this exercise. 

दशमः पाठः – (विश्वबंधुत्वम्)

अभ्यासः

1. उच्चारणं कुरुत-

दुर्भिक्षे राष्ट्रविप्लवे विश्वबन्धुत्वम्
विश्वसन्ति  उपेक्षाभावम् विद्वेषस्य
ध्यातव्यम् दुःखभाक् प्रदर्शयन्ति

उत्तर : – छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

2. मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम् त्यक्त्वा, सम्पूर्णे
स्वकीयम् _________
अवरुद्धः
_________
कुटुम्बकम्
_________
अन्यस्य
_________
अपहाय
_________
समृद्धम्
_________
कष्टम्
_________
निखिले
_________

उत्तर : –

स्वकीयम् आत्मानम्
अवरुद्धः
बाधित:
कुटुम्बकम्
परिवारः
अन्यस्य
परस्य
अपहाय
त्यक्त्वा
समृद्धम्
सम्पन्नम्
कष्टम्
दुःखम्
निखिले
सम्पूर्णे

3. रेखाङ्कितानि पदानि संशोध्य लिखत-
(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।

उत्तर : – छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।
उत्तर : – ताः बालिकाः मधुरम् गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।
उत्तर : – अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?
उत्तर : – तव किं नाम?

(ङ) गुरुं नमः।
उत्तर : – गुरवे नमः।

4. मञ्जूषातः विलोमपदानि चित्वा लिखत-

अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः
शत्रुतायाः ___________
पुरा ___________
मानवाः ___________
उदारचरितानाम् ___________
सुखिनः ___________
अपहाय ___________

उत्तर : –

शत्रुतायाः मित्रतायाः
पुरा अधुना
मानवाः दानवाः
उदारचरितानाम् लघुचेतसाम्
सुखिनः दुःखिनः
अपहाय गृहीत्वा

5. अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-

पदानि लिङ्गम् विभक्तिः वचनम्
बन्धुः
________ ________ ________
देशान्
________ ________ ________
घृणायाः
________ ________ ________
कुटुम्बकम्
________ ________ ________
रक्षायाम्
________ ________ ________
ज्ञानविज्ञानयोः
________ ________ ________

उत्तर : –

पदानि

लिङ्गम्

विभक्ति:

वचनम्‌

बन्धु:

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

देशान्‌

पुँल्लिङ्गम्

द्वितीया

बहुवचनम्

घृणाया:

स्त्रीलिङ्गम्

पञ्चमी

एकवचनम्

कुटुम्बकम्‌

स्त्रीलिङ्गम्

द्वितीया

एकवचनम्

रक्षायाम्‌

स्त्रीलिङ्गम्

सप्तमी

एकवचनम्

ज्ञानविज्ञानयोः

पुँल्लिङ्गम्

सप्तमी

द्विवचनम्

6. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

(क) विद्यालयम् उभयतः वृक्षाः सन्ति । (विद्यालय)
________ उभयतः गोपालिकाः । (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः । (ग्राम)
________ परितः भक्तः । (मन्दिर)

(ग) सूर्याय नमः । (सूर्य)
________ नमः । (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
________ उपरि सैनिकः । (अश्व)

उत्तर : –

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)
कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम) 
मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)
गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)
अश्वस्य उपरि सैनिक:। (अश्व)

7. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

(क) ________ नमः । (हरि/हरये)
(ख) ________ परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)
(ग) ________ नमः । (अम्बायाः/अम्बायै)
(घ) ________ उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)
(ङ) ________ उभयतः पुत्रौ स्तः। (पितरम्/पितुः)

उत्तर : –

(क) हरये नम:। (हरिं/हरये)
(ख) ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)
(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)
(घ) ञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्‌)
(ङ) पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit