NCERT Solutions Class 7 Sanskrit (Ruchira) Chapter 1 सुभाषितानि

NCERT Solutions Class 7 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 7 Sanskrit (Ruchira) Chapter – 1 सुभाषितानि has been provided here to help the students in solving the questions from this exercise.

प्रथमः पाठः – (सुभाषितानि)

अभ्यासः

1.  सर्वान् श्लोकान् सस्वरं गायत- 
उत्तर : –  छात्र स्वयं स्वर सहित गाएँ।

2. यथायोग्यं श्लोकांशान् मेलयत –

धनधान्यप्रयोगेषु  नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः  त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी  बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च  विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च  सत्येन तपते रविः।

उत्तर : –

धनधान्यप्रयोगेषु  विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः  बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी  सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च  नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च  त्यक्तलज्जः सुखी भवेत्।

3. एकपदेन उत्तरत –
(क) पृथिव्यां कति रत्नानि?

उत्तर : – त्रीणि

(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
उत्तर : – पाषाणखण्डेषु

(ग) पृथिवी केन धार्यते?
उत्तर : – सत्येन

(घ) कैः सङ्गतिं कुर्वीत?
उत्तर : – सद्भिः

(ङ) लोके वशीकृतिः का?
उत्तर : –
क्षमा

4. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) सत्येन वाति वायुः।
उत्तर : – केन वाति वायुः?

(ख) सद्भिः एव सहासीत।
उत्तर : – कैः एव सहासीत?

(ग) वसुन्धरा बहुरत्ना भवति।
उत्तर : – का बहुरत्ना भवति?

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ।
उत्तर : – कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ?

(ङ) सद्भिः मैत्री कुर्वीत।
उत्तर : – सद्भिः किं कां कुर्वीत?

5. प्रश्नानाम् उत्तराणि लिखत-

(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तर : –
दाने, तपसि, शौर्ये, विज्ञाने, विनये, नये च विस्मयः न कर्त्तव्यः ।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तर : – पृथिव्यां जलं, अन्नं सुभाषितम् च त्रीणि रत्नानि सन्ति ।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तर : – धन-धान्य-प्रयोगे, विद्यायाः संग्रहेषु, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।

6. मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत –

रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, बह्निः, रविः, पृथ्वी, सङ्गतिम्
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्
__________ __________ __________
__________
__________ __________
__________
__________ __________

उत्तर : – 

पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुसंकलिङ्गम्
सत्येन वसुन्धरा रत्नानि
रविः पृथ्वी सुखी
अन्नम् बह्निः सङ्गतिम्

7. अधोलिखितपदेषु धातवः के सन्ति?

पदम्  धातुः
करोति
पश्य
भवेत्
तिष्ठति

उत्तर : –

पदम्  धातुः
करोति कृ
पश्य दृश्
भवेत् भू
तिष्ठति स्था

 

NCERT Class 7th Solution 
NCERT Solutions Class 7 English
NCERT Solutions Class 7 Hindi
NCERT Solutions Class 7 Mathematics 
NCERT Solutions Class 7 Sanskrit
NCERT Solutions Class 7 Science
NCERT Solutions Class 7 Social Science

 

Leave a Reply

Your email address will not be published.

Latest from Class 7 Sanskrit