NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 9 क्रीडास्पर्धा

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 9 क्रीडास्पर्धा: has been provided here to help the students in solving the questions from this exercise.

नवम: पाठ: – (क्रीडास्पर्धा)

अभ्यासः

1. उच्चारणं कुरुत- (उच्चारण कीजिए)

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम आवयोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

उत्तर – छात्र स्वयं उच्चारणं करें।

2. निर्देशानुसारं परिवर्तनं कुरुत- (निर्देशानुसार परिवर्तन कीजिए)

यथा – अहं क्रीडामि। (बहुवचने) वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने) __________
(ख) त्वं पठसि। (बहुवचने) __________
(ग) युवां गच्छथः। (एकवचने) __________
(घ) अस्माकं पुस्तकानि। (एकवचने) __________
(ङ) तव गृहम्। (द्विवचने) __________

उत्तर – 

(क) अहं नृत्यामि। (बहुवचने)
वयं नृत्यामः
(ख) त्वं पठसि। (बहुवचने)
यूयम् पठथ
(ग) युवां गच्छथः। (एकवचने)
त्वं गच्छसि
(घ) अस्माकं पुस्तकानि। (एकवचने)
मम पुस्तकम्
(ङ) तव गृहम्। (द्विवचने)
युवयोः गृहे

3. कोष्ठकात् उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित विकल्प चुनकर रिक्त स्थान भरिए)
(क) ________ पठामि। (वयम्/अहम्)

(ख) ________ गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ________ पुस्तकम्। (माम्/मम)
(घ) ________ क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ________ छात्रे स्वः। (वयम्/आवाम्)

उत्तर –
(क) अहम् पठामि। (वयम्/अहम्)

(ख) युवाम् गच्छथः। (युवाम्/यूयम्)
(ग) एतत् मम पुस्तकम्। (माम्/मम)
(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)

4. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- (निम्नलिखित पदों को आधार बनाकर सार्थक वाक्य बनाइए)

यूयम् लेखं पश्यामि
वयम् शिक्षिकां रचयामः
युवाम् दूरदर्शनं कथयिष्यथः
अहम् कथां पठिष्यावः
त्वम् पुस्तकं लेखिष्यसि
आवाम् चित्राणि नंस्यथ

उत्तर – 
(क) यूयम् शिक्षिकां  नंस्यथ।
(ख) वयम् चित्राणि रचयामः।
(ग) युवाम् कथां कथयिष्यथः।
(घ) अहम् दूरदर्शनं पश्यामि।
(ङ) त्वम्  लेखं  लेखिष्यसि।
(च) आवाम्  पुस्तकं  पठिष्यावः।

5. उचितपदैः वाक्यनिर्माणं कुरुत- (उचित पद से वाक्य-निर्माण कीजिए)

मम तव आवयोः युवयोः अस्माकम् युष्माकम्

यथा – एषा मम पुस्तका।
(क) एतत् ________ गृहम्
(ख) ________ मैत्री दृढा
(ग) एषः ________ विद्यालयः।
(घ) एषा ________ अध्यापिका।
(ङ) भारतम् ________ देशः।
(च) एतानि ________ पुस्तकानि।

उत्तर –
(क) एतत् मम गृहम् ।

(ख) आवयोः. मैत्री दृढा ।
(ग) एषः  तव विद्यालयः।
(घ) एषा युवयोः अध्यापिका ।
(ङ) भारतम् अस्माकम् देशः ।
(च) एतानि युष्माकम् पुस्तकानि।

6. वाक्यानि रचयत- (वाक्य बनाइए)

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। __________। __________।
(ख) __________। आवाम् वस्त्रे धारयिष्यावः। __________।
(ग) अहं पुस्तकं पठिष्यामि। __________। __________।
(घ) __________। ते फले खादिष्यथः। __________।
(ङ) मम गृहं सुन्दरम्। __________। __________।
(च) __________। __________। यूयं गमिष्यथ।

उत्तर – 

एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि। युवां लेखे लेखिष्यथः। यूयं लेखनि  लेखिष्यथ।
(ख) अहं वस्त्रं धारिष्यामि। आवाम् वस्त्रे धारयिष्यावः। वयं वस्त्राणि धारयिष्यामः।
(ग) अहं पुस्तकं पठिष्यामि। आवाम् पुस्तके पठिष्यावः। व्यं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यसि। ते फले खादिष्यथः। यूयं फलानि खादिष्यथा।
(ङ) मम गृहं सुन्दरम्। आवयोः गृहं सुन्दरम्।           अस्मांक गृहं सुन्दरम्
(च) त्वम् गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ।

7. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत- (एकवचन पद का बहुवचनपद और बहुवचनपद का एकवचन पद लिखिए)

यथा- एषः एते
सः __________
ताः __________
त्वम् __________
एताः __________
तव __________
अस्माकम् __________
तानि __________

उत्तर – 

सः ते
ताः सा
त्वम् यूयम्
एताः एषा
तव युष्माकम्
अस्माकम् मम
तानि तत्

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit