NCERT Solutions Class 6 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 8 सूक्तिस्तबक: has been provided here to help the students in solving the questions from this exercise.
अष्टम: पाठ: – (सूक्तिस्तबकः)
अभ्यासः
1. सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ)
उत्तर – छात्र स्वयं सस्वर गाएँ।
2. श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें)
क | ख |
तस्मात् प्रियं हि वक्तव्यं | सर्वे तुष्यन्ति जन्तवः। |
गच्छन् पिपीलको याति | जीवने यो न सार्थकः। |
प्रियवाक्यप्रदानेन | को भेदः पिककाकयोः। |
किं भवेत् तेन पाठेन | योजनानां शतान्यपि। |
काकः कृष्णः पिकः कृष्णः | वचने का दरिद्रता। |
उत्तर –
क | ख |
तस्मात् प्रियं हि वक्तव्यं | वचने का दरिद्रता। |
गच्छन् पिपीलको याति | योजनानां शतान्यपि। |
प्रियवाक्यप्रदानेन | सर्वे तुष्यन्ति जन्तवः। |
किं भवेत् तेन पाठेन | जीवने यो न सार्थकः। |
काकः कृष्णः पिकः कृष्णः | को भेदः पिककाकयोः। |
3. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)
(क) सर्वे जन्तवः केन तुष्यन्ति?
उत्तर – सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) पिककाकयोः भेदः कदा भवति?
उत्तर – वसन्तसमये पिककाकयोः भेदः भवति।
(ग) क: गच्छन् योजनानां शतान्यपि याति?
उत्तर – पिपीलक : गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः किं वक्तव्यम्?
उत्तर – अस्माभिः प्रियं वक्तव्यम्।
4. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत- (उचित, कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए)
(क) काकः कृष्णः न भवति। | |
(ख) अस्माभिः प्रियं वक्तव्यम्। | |
(ग) वसन्तसमये पिककाकयोः भेदः भवति। | |
(घ) वैनतेयः पशुः अस्ति। | |
(ङ) वचने दरिद्रता कर्त्तव्या। |
उत्तर –
(क) काकः कृष्णः न भवति। | न |
(ख) अस्माभिः प्रियं वक्तव्यम्। | आम् |
(ग) वसन्तसमये पिककाकयोः भेदः भवति। | आम् |
(घ) वैनतेयः पशुः अस्ति। | न |
(ङ) वचने दरिद्रता कर्त्तव्या। | आम् |
5. मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए)
ग्रन्थे | कोकिलः | गरुडः | परिश्रमेण | कथने |
वचने | ________ |
वैनतेयः | ________ |
पुस्तके | ________ |
उद्यमेन | ________ |
पिकः | ________ |
उत्तर –
वचने | कथने |
वैनतेयः | गरुडः |
पुस्तके | ग्रन्थे |
रवेः | सूर्यस्य |
पिकः | कोकिलः |
6. विलोमपदानि योजयत- (विलोम शब्दों का मिलान कीजिए)
क | ख |
सार्थकः | आगच्छति |
कृष्णः | श्वेतः |
अनुक्तम् | सुप्तस्य |
गच्छति | उक्तम् |
जागृतस्य | निरर्थकः |
उत्तर –
क | ख |
सार्थकः | निरर्थकः |
कृष्णः | श्वेतः |
अनुक्तम् | उक्तम् |
गच्छति | आगच्छति |
जागृतस्य | सुप्तस्य |
NCERT Solutions for Class 6 Sanskrit (Ruchira)
- प्रथम: पाठ: – शब्दपरिचय: – I
- द्वितीय: पाठ: – शब्दपरिचय: – II
- तृतीय: पाठ: – शब्दपरिचय: – III
- चतुर्थ: पाठ: – विद्यालयः
- पंचम: पाठ: – वृक्षाः
- षष्ठ: पाठ: – समुद्रतटः
- सप्तम: पाठ: – बकस्य प्रतिकारः
- नवम: पाठ: – क्रीडास्पर्धा
- दशमः पाठः – कृषिकाः कर्मवीराः
- एकादशः पाठः – पुष्पोत्सवः
- द्वादशः पाठः – दशमः त्वम असि
- त्रयोदशः पाठः – विमानयानं रचयाम
- चतुर्दशः पाठः – अहह आः च
- पञ्चदशः पाठः – मातुलचन्द्र