NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 8 सूक्तिस्तबकः

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 8 सूक्तिस्तबक: has been provided here to help the students in solving the questions from this exercise.

अष्टम: पाठ: – (सूक्तिस्तबकः)

अभ्यासः

1. सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ)
उत्तर –
छात्र स्वयं सस्वर गाएँ।

2. श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें)

 क
तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

उत्तर – 

ख 
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।

3. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)
(क) सर्वे जन्तवः केन तुष्यन्ति?

उत्तर – सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

(ख) पिककाकयोः भेदः कदा भवति?
उत्तर – वसन्तसमये पिककाकयोः भेदः भवति।

(ग) क: गच्छन् योजनानां शतान्यपि याति?
उत्तर – पिपीलक : गच्छन् योजनानां शतान्यपि याति।

(घ) अस्माभिः किं वक्तव्यम्?
उत्तर – अस्माभिः प्रियं वक्तव्यम्।

4. उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत- (उचित, कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए)

(क) काकः कृष्णः न भवति।  
(ख) अस्माभिः प्रियं वक्तव्यम्।
(ग) वसन्तसमये पिककाकयोः भेदः भवति।
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या।

उत्तर –

(क) काकः कृष्णः न भवति।  
(ख) अस्माभिः प्रियं वक्तव्यम्। आम्
(ग) वसन्तसमये पिककाकयोः भेदः भवति। आम्
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या। आम्

5. मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए)

ग्रन्थे कोकिलः गरुडः परिश्रमेण कथने
वचने ________
वैनतेयः ________
पुस्तके ________
उद्यमेन ________
पिकः ________

उत्तर – 

वचने कथने
वैनतेयः गरुडः
पुस्तके ग्रन्थे
रवेः सूर्यस्य
पिकः कोकिलः

6. विलोमपदानि योजयत- (विलोम शब्दों का मिलान कीजिए)

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

उत्तर – 

सार्थकः निरर्थकः
कृष्णः श्वेतः
अनुक्तम् उक्तम्
गच्छति आगच्छति
जागृतस्य सुप्तस्य

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit