NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 7 बकस्य प्रतिकारः

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 7 बकस्य प्रतिकार: has been provided here to help the students in solving the questions from this exercise.

सप्तम: पाठ: – (बकस्य प्रतिकारः)

अभ्यासः

1. उच्चारणं कुरुत- (उच्चारण कीजिए)

यत्र यदा अपि अहर्निशम्
तत्र तदा अद्य अधुना
कुत्र कता श्वः एव
अत्र एकदा ह्यः कुतः
अन्यत्र प्रातः सायम्

उत्तर – विद्यार्थी इसका उच्चारण स्वयं करें।

2. मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए)

अद्य अपि प्रातः कदा सर्वदा अधुना

(क) ________ भ्रमणं स्वास्थ्याय भवति।
(ख) ________सत्यं वद।
(ग) त्वं ________ मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम्  ________ तेन सह गच्छामि।
(ङ) ________ विज्ञानस्य युगः अस्ति।
(च) ________ रविवासरः अस्ति।

उत्तर – 
(क) प्रातः भ्रमणं स्वास्थ्याय भवति।
(ख) सर्वदा सत्यं वद।
(ग) त्वं कदा मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि।
(ङ) अधुना विज्ञानस्य युगः अस्ति।
(च) अद्य रविवासरः अस्ति।

3. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए)

(क) शृगालस्य मित्रं कः आसीत्?
उत्तर – शृगालस्य मित्रं बकः आसीत्।

(ख) स्थालीतः कः भोजनं न अखादत्?
उत्तर – बकः स्थालीतः भोजनं न अखादत्।

(ग) बकः शृगालाय भोजने किम् अयच्छत्?
उत्तर – बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।

(घ) शृगालस्य स्वभावः कीदृशः भवति?
उत्तर – शृगालस्य स्वभावः कुटिलः भवति।

4. पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- (पाठ से पद चुनकर निम्नलिखित पदों के विलोम शब्द लिखिए)

यथा – शत्रुः – मित्रम्

सुखदम् ________ दुर्व्यवहारः ________
शत्रुता ________ सायम् ________
अप्रसन्नः ________ असमर्थः ________

उत्तर –

सुखदम् दुखदम् दुर्व्यवहारः सद्व्यवहारः
शत्रुता मित्रता सायम् प्रातः
अप्रसन्नः प्रसन्नः असमर्थः समर्थ

5. मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- (मञ्जूषा से उचित पद चुनकर कथा पूरी कीजिए)

मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि
उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि

NCERT Class 6 Sanskrit Solution

उत्तर –

NCERT Class 6 Sanskrit Solution

6. तत्समशब्दान् लिखत- (तत्सम शब्द लिखिए)
यथा –
सियार – शृगालः

कौआ – ______
मक्खी – ______
बन्दर – ______
बगुला – ______
चोंच – ______
नाक – ______

उत्तर –

सियार शृगालः
कौआ काकः
मक्खी मक्षिकाः
बन्दर वानरः
बगुला बकः
चोंच चञ्चुः
नाक नासिकाः

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit