NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 6 समुद्रतट:

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 6 समुद्रतट: has been provided here to help the students in solving the questions from this exercise.

षष्ठ: पाठ: – (समुद्रतट:)

अभ्यासः

1. उच्चारणं कुरुत- (उच्चारण कीजिए)

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

उत्तर – छात्र स्वयं उच्चारण करें।

2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए)
(क) जना: काभिः जलविहारं कुर्वन्ति?

उत्तर – जनाः नौकाभिः जलविहारं कुर्वन्ति।

(ख) भारतस्य दीर्घतमः समुद्रतटः कः?
उत्तर – चेन्नईनगरस्य मेरीनातटः देशस्य दीर्घतमः समुद्रतटः।

(ग) जना कुत्र स्वैरं विहरन्ति?
उत्तर – मुम्बईनगरस्य जुहूतटे जनाः स्वैरं विहरन्ति।

(घ) बालकाः बालुकाभिः किं रचयन्ति।
उत्तर – बालकाः बालुकाभिः बालुकागृह रचयन्ति।

(ङ) कोच्चितटः केभ्यः ज्ञायते?
उत्तर – कोच्चितटः नारिकेलेभ्यः/नारिकेलफलेभ्यः ज्ञायते।

3. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से पद चुनकर रिक्त स्थान भरिए) 

बङ्गोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा सङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ______ भवति।
(ख) भारतदेशः ______ इति कथ्यते।
(ग) जनाः समुद्रतटं ______ आगच्छन्ति।
(घ) बालेभ्यः  ______ रोचते।
(ङ) भारतस्य पूर्वदिशायां ______ अस्ति।

उत्तर –
(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।

(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।
(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।
(घ) बालेभ्यः क्रीडा रोचते।
(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति।

4. यथायोग्यं योजयत- (यथोचित मेल कीजिए) 

समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या खेलनाय

उत्तर – 

समुद्रतटः पर्यटनाय
क्रीडनकम् खेलनाय
दुग्धम् पोषणाय
दीपकः प्रकाशाय
विद्या ज्ञानाय

5. तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- (तृतीया विभक्ति के प्रयोग द्वारा रिक्त स्थान भरिए)
यथा –
व्योमः मित्रेण सह गच्छति। (मित्र)

(क) बालकाः ______ सह पठन्ति। (बालिका)
(ख) तडागः ______ विभाति। (कमल)
(ग) अहमपि ______ खेलामि। (कन्दुक)
(घ) अश्वाः ______ सह धावन्ति। (अश्व)
(ङ) मृगाः ______ सह चरन्ति। (मृग)

उत्तर – 

(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)
(ख) तडागः कमलैः विभाति। (कमल)
(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)
(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)
(ङ) मृगाः मृगैः सह चरन्ति। (मृग)

6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत (निम्नलिखित वृत्तचित्र देखिए और उदाहरण के अनुसार कोष्ठगत शब्दों से उचित वाक्य बनाइए)
NCERT Class 6 Sanskrit Solution

यथा-
1. रहीमः मित्रेण सह क्रीडति।
2. ____________।
3. ____________।
4. ____________।
5. ____________।
6. ____________।
7. ____________।
8. ____________।

उत्तर –
2. रहीमः द्विचक्रिकया आपणं गच्छति

3. रहीमः कलमेन पत्रं लिखति
4. रहीमः हस्तेन कन्दुकं क्षिपति
5. रहीमः नौकया जलविहारं करोति
6. रहीमः चषकेन जलं पिबति
7. रहीमः तूलिकया चित्रं रचयति
8. रहीमः वायुयानेन ह्यः आगच्छत्

7. कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत- (कोष्ठक से उचित पद के प्रयोग द्वारा रिक्त स्थान भरिए)
(क) धनिकः ________ धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बाल: ________ विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः ________ जीवन्ति। (परोपकारम/परोपकाराय)
(घ) प्रधानाचार्यः ________ पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) ________ नमः। (शिक्षकाय/शिक्षकम्)

उत्तर –
(क) धनिक निर्धनाय धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय/पठनेन)
(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम्/परोपकाराय)
(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)
(ङ) शिक्षकाय नमः। (शिक्षकाय/शिक्षकम्)

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit