NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 5 वृक्षाः

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 5 वृक्षा: has been provided here to help the students in solving the questions from this exercise.

पंचम: पाठ: – (वृक्षा:)

अभ्यासः

1. वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए)

एकवचनम् द्विवचनम् बहुवचनम्
यथा- वनम् वने वनानि
______ जले ______
बिम्बम् ______ ______
 यथा- वृक्षम् वृक्षौ वृक्षान्
______ ______ पवनान्
______ जनौ ______

उत्तर – 

एकवचनम् द्विवचनम् बहुवचनम्
यथा- वनम् वने वनानि
जलम् जले जलानि
बिम्बम् बिम्बे बिम्बानि
 यथा- वृक्षम् वृक्षौ वृक्षान्
पवनम् पवनौ पवनान्
जनम् जनौ जनान्

 

2. कोष्ठकेषु प्रदत्तशब्देषु उपयुक्तविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर रिक्तस्थान भरिए)
यथा – अहं रोटिकां खादामि। (रोटिका)

(क) त्वं ______ पिबसि। (जल)
(ख) छात्रः ______ पश्यति। (दूरदर्शन)
(ग) वृक्षाः ______ पिबन्ति। (पवन)
(घ) ताः ______ लिखन्ति। (कथा)
(ङ) आवाम् ______ गच्छावः। (जन्तुशाला)

उत्तर –
(क) त्वं जलं पिबसि। (जल)

(ख) छात्रः दूरदर्शनम् पश्यति। (दूरदर्शन)
(ग) वृक्षाः पवनम् पिबन्ति। (पवन)
(घ) ताः कथां लिखन्ति। (कथा)
(ङ) आवाम् जन्तुशालाम् गच्छावः। (जन्तुशाला)

3. अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत- (निम्नलिखित वाक्यों में कर्ता पद चुनिए)
(क) वृक्षाः नभः शिरस्सु वहन्ति।

(ख) विहगाः वृक्षेषु कूजन्ति।
(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
(घ) कृषक: अन्नानि उत्पादयति।
(ङ) सरोवरे मत्स्याः सन्ति।

उत्तर – 
(क) वृक्षाः
(ख) विहगाः
(ग) वृक्षाः
(घ) कृषकः
(ङ) मत्स्याः

4. प्रश्नानामुत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)
(क) वृक्षाः कैः पातालं स्पृशन्ति?

उत्तर – वृक्षाः पादैः पातालं स्पृशन्ति।

(ख) वृक्षाः किं रचयन्ति?
उत्तर – वृक्षाः वनं रचयन्ति।

(ग) विहगाः कुत्र आसीनाः।
उत्तर – विहगाः शाखादोलासीनाः। अथवा विहगाः शाखादोलायाम् आसीनाः।

(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
उत्तर – वृक्षाः कौतुकेन स्वप्रतिबिम्बम् पश्यन्ति।

 

5. समुचितैः पदैः रिक्तस्थानानि पूरयत- (उचित पदों से रिक्त स्थान भरिए)

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
अश्वः ______ ______
द्वितीया सूर्यम् सूर्यौ सूर्यान्
______ ______ चन्द्रान्
तृतीया विडालेन विडालाभ्याम् विडालैः
______ मण्ड़ूकाभ्याम् ______
चतुर्थी सर्पाय ______ सर्पेभ्यः
______ वानराभ्याम् ______
पञ्चमी मोदकात् ______ ______
______ ______ वृक्षेभ्यः
षष्ठी जनस्य जनयोः जनानाम्
______ ______ शुकानाम्
सप्तमी शिक्षके ______ शिक्षकेषु
______ मयूरयोः ______
सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!
नर्तक! ______ ______

उत्तर – 

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
अश्वः अश्वौ अश्वाः
द्वितीया सूर्यम् सूर्यौ सूर्यान्
चंद्रम् चंद्रौ चन्द्रान्
तृतीया विडालेन विडालाभ्याम् विडालैः
मण्डूकेन मण्ड़ूकाभ्याम् मण्डकैः
चतुर्थी सर्पाय सर्पाभ्याम् सर्पेभ्यः
वानराय वानराभ्याम् वानरेभ्यः
पञ्चमी मोदकात् मोदकाभ्याम् मोदकेभ्यः
वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः
षष्ठी जनस्य जनयोः जनानाम्
शुकस्य शुकयोः शुकानाम्
सप्तमी शिक्षके शिक्षकयोः शिक्षकेषु
मयूरे मयूरयोः मयूरेषु
सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!
नर्तक! हे नर्तकौ! हे नर्तकाः!

 

6. भिन्नप्रकृतिकं पदं चिनुत- (भिन्न प्रकृति वाला पद चुनिए)
(क) गङ्गा, लता, यमुना, नर्मदा।

उत्तर- लता

(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
उत्तर- चित्रम्

(ग) लेखनी, तूलिका, चटका, पाठशाला।
उत्तर- चटका

(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
उत्तर- मोदकम्

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit