NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 4 विद्यालयः

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 4 विद्यालय: has been provided here to help the students in solving the questions from this exercise.

चतुर्थ: पाठ: – (विद्यालय:)

अभ्यासः

1. उच्चारणं कुरुत।

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

उत्तर – छात्र स्वयं उच्चारण करें।

2. निर्देशानुसारं परिवर्तनं कुरुत।

यथा –
अहं पठामि। – (बहुवचने) – वयं पठामः
(क) अहं नृत्यामि। – (बहुवचने) – ______
(ख) त्वं पठसि। – (बहुवचने) – ______
(ग) युवां क्रीडथः। – (एकवचने) – ______
(घ) आवां गच्छावः। – (बहुवचने) – ______
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – ______
(च) तव गृहम्। – (द्विवचने) – ______

उत्तर –
(क) अहं नृत्यामि। – (बहुवचने) – वयं नृत्यामः।

(ख) त्वं पठसि। – (बहुवचने) – यूयं पठथ।
(ग) युवां क्रीडथः। – (एकवचने) – त्वं क्रीडसि।
(घ) आवां गच्छावः। – (बहुवचने) – वयं गच्छामः।
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम्।
(च) तव गृहम्। – (द्विवचने) – युवयोः गृहे।

3. कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत
(क) ________ पठामि। (वयम्/अहम्)  

(ख) ________ गच्छथः। (युवाम्/यूयम्) 
(ग) एतत् ________ पुस्तकम्। (माम्/मम)
(घ) ________ क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) ________ छात्रे स्वः। (वयम्/आवाम्)
(च) एषा ________ लेखनी। (तव/त्वाम्)

उत्तर –
(क) अहम् पठामि। (वयम्/अहम्) 

(ख) युवाम्गच्छथः। (युवाम्/यूयम्)
(ग) एतत् मम पुस्तकम्। (माम्/मम)
(घ) युष्माकम् क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) आवाम् छात्रे स्वः। (वयम्/आवाम्)
(च) एषा तव लेखनी। (तव/त्वाम्)

4. क्रियापदैः वाक्यानि पूरयत-

पठसि धावाम: गच्छाव: क्रीडथ: लिखामि पश्यथ

यथा – अहं पठामि।
(क) त्वं ______
(ख) आवां ______
(ग) यूयं ______
(घ) अहं ______
(ङ) युवां ______
(च) वयं ______

उत्तर –
(क) त्वं पठसि

(ख) आवां गच्छावः
(ग) यूयं पश्यथ
(घ) अहं लिखामि
(ङ) युवां क्रीडथः
(च) वयं धावामः

5. उचितपदैः वाक्यनिर्माणं कुरुत

मम    तव आवयो: युवयो: अस्माकम् युष्माकम्

यथा– एषा मम पुस्तिका।
(क) एतत् ______ गृहम्।
(ख)  ______ मैत्री दृढा।
(ग) एष: ______ विद्यालय:।
(घ) एषा ______ अध्यापिका।
(ङ) भारतम् ______ देश:।
(च) एतानि ______ पुस्तकानि।

उत्तर – 
(क) एतत् ममगृहम्
(ख) आवयोः मैत्री दृढा।
(ग) एषः तवविद्यालयः।
(घ) एषा युवयोःअद्यापिका।
(ङ) भारतम् अस्माकंदेशः।
(च) एतानि युष्माकंपुस्तकानि।

6. एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत
यथा –
एषः – एते

(क) सः – ______
(ख) ताः – ______
(ग) एताः – ______
(घ) त्वम् – ______
(ङ) अस्माकम् – ______
(च) तव – ______
(छ) एतानि – ______

उत्तर –
(क) सः – ते

(ख) ताः – सा
(ग) एताः – एषा
(घ) त्वम् – यूयम्
(ङ) अस्माकम् – मम
(च) तव – युष्माकम्
(छ) एतानि – एतत्

7. (क) वार्तालापे रिक्तस्थानानि पूरयत
यथा –
प्रियंवदा – शकुन्तले! त्वं किं करोषि?

शकुन्तला – प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा – शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला – प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला – आम्, ______ माता अपि नृत्यति।
प्रियंवदा – साधु, ______ चलावः।

उत्तर –
शकुन्तला
– प्रियंवदे! अहं नत्यामि, त्वं किं करोषि?

प्रियंवदा – शकुन्तले! अहं गायामि। किं त्वं न गायसि?
शकुन्तला – प्रियंवदे! अहं न गायामि। अहं तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं तव माता नृत्यति।
शकुन्तला – आम्, मम माता अपि नृत्याति।
प्रियंवदा – साधु, आवाम् चलावः।

(ख) उपयुक्तेन अर्थेन सह योजयत

शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

उत्तर – 

शब्द: अर्थ
सा वह (स्त्रीलिङ्ग)
तानि वे (नपुंसकलिङ्ग)
अस्माकम् हमारा
यूयम् तुम सब
आवाम् हम दोनों
मम मेरा
युवयो: तुम दोनों का
तव तुम्हारा

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit