NCERT Solutions Class 6 Sanskrit (Ruchira)
The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 3 शब्द परिचय: – III has been provided here to help the students in solving the questions from this exercise.
तृतीय: पाठ: – (शब्दपरिचय: – III)
अभ्यासः
1. (क) उच्चारणं कुरुत – (उच्चारण कीजिए)
फलम् | गृहम् | पात्रम् | पुष्पम् |
द्वारम् | विमानम् | कमलम् | पुस्तकम् |
सूत्रम् | छत्रम् | भवनम् | जलम् |
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत- (चित्रों को देखकर शब्दों का उच्चारण कीजिए)
उत्तर – छात्र स्वयं उच्चारण करें।
2. (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- (वर्णों को जोड़कर शब्द कोष्ठक में लिखिए)
यथा-
प् + अ + र् + ण् + अ + म् | = | पर्णम् |
ख् + अ + न् + इ + त् + र् + अ + म् | = | |
प् + उ + र् + आ + ण् + आ + न् + इ | = | |
प् + ओ + ष् + अ + क् + आ + ण् + इ | = | |
क् + अ + ङ् + क् + अ + त् + अ + म् | = |
उत्तर –
प् + अ + र् + ण् + अ + म् | = | पर्णम् |
ख् + अ + न् + इ + त् + र् + अ + म् | = | खनित्रम् |
प् + उ + र् + आ + ण् + आ + न् + इ | = | पुराणानि |
प् + ओ + ष् + अ + क् + आ + ण् + इ | = | पोषकाणि |
क् + अ + ङ् + क् + अ + त् + अ + म् | = | कङ्कतम् |
(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत- (निम्नलिखित पदों का वर्ण-विच्छेद कीजिए)
यथा-
व्यजनम् | = | व् + य् + अ + ज् + अ + न् + अ + म् |
पुस्तकम् | = | |
भित्तिकम् | = | |
नूतनानि | = | |
वातायनम् | = | |
उपनेत्रम् | = |
उत्तर –
व्यजनम् | = |
व् + य् + अ + ज् + अ + न् + अ + म्
|
पुस्तकम् | = |
प् + उ + स् + त् + अ + क् + अ + म्
|
भित्तिकम् | = |
भ् + इ + त् + त् + इ + क् + अ + म्
|
नूतनानि | = |
न् + ऊ + त् + अ + न् + आ + न् + इ
|
वातायनम् | = |
व् + आ + त् + आ + य् + अ + न् + अ + म्
|
उपनेत्रम् | = |
उ + प् + अ + न + ए + त् + र् + अ + म्
|
3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- (चित्र देखकर संस्कृत शब्द लिखिए)
उत्तर –
4. चित्रं दृष्ट्वा उत्तरं लिखत- (चित्र देखकर उत्तर लिखिए)
उत्तर –
5. निर्देशानुसारं वाक्यानि रचयत- (निर्देशानुसार वाक्य बनाएँ)
यथा-
एतत् पतति। (बहुवचने) — एतानि पतन्ति।
(क) एते पणे स्तः। (बहुवचने) — ______
(ख) मयूरः नृत्यति। (बहुवचने) — ______
(ग) एतानि यानानि। (द्विवचने) — ______
(घ) छात्रे लिखतः। (बहुवचने) — ______
(ङ) नारिकेलं पतति। (द्विवचने) — ______
उत्तर –
(क) एते पर्णे स्तः। | (बहुवचने) | – |
एतानि पर्णानि सन्ति।
|
(ख) मयूरः नृत्यति। | (बहुवचने) | – |
मयूराः नृत्यन्ति।
|
(ग) एतानि यानानि। | (द्विवचने) | – |
एते यानम्।
|
(घ) छात्रे लिखतः। | (बहुवचने) | – |
छात्राः लिखन्ति।
|
(ङ) नारिकेलं पतति। | (द्विवचने) | – |
नारिकेले पततः
|
6. उचितपदानि संयोज्य वाक्यानि रचयत- (उचित पदों का मेल करके वाक्य बनाइए)
कोकिले — विकसति
पवनः — नृत्यन्ति
पुष्पम् — उत्पतति
‘खगः — वहति
मयूराः — गर्जन्ति
सिंहाः — कूजतः
उत्तर –
(क) कोकिले — कूजतः।
(ख) पवनः — वहति।
(ग) पुष्पम् — विकसति।
(घ) खगः — उत्पतति।
(ङ) मयूराः — नृत्यन्ति।
(च) सिंहाः — गर्जन्ति।
NCERT Solutions for Class 6 Sanskrit (Ruchira)
- प्रथम: पाठ: – शब्दपरिचय: – I
- द्वितीय: पाठ: – शब्दपरिचय: – II
- चतुर्थ: पाठ: – विद्यालयः
- पंचम: पाठ: – वृक्षाः
- षष्ठ: पाठ: – समुद्रतटः
- सप्तम: पाठ: – बकस्य प्रतिकारः
- अष्टम: पाठ: – सूक्तिस्तबकः
- नवम: पाठ: – क्रीडास्पर्धा
- दशमः पाठः – कृषिकाः कर्मवीराः
- एकादशः पाठः – पुष्पोत्सवः
- द्वादशः पाठः – दशमः त्वम असि
- त्रयोदशः पाठः – विमानयानं रचयाम
- चतुर्दशः पाठः – अहह आः च
- पञ्चदशः पाठः – मातुलचन्द्र