NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 2 शब्दपरिचय: – II

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 2 शब्द परिचय: – II has been provided here to help the students in solving the questions from this exercise.

द्वितीय: पाठ: – (शब्दपरिचय: – II)

अभ्यासः

1. (क) उच्चारणं कुरुत – (उच्चारण कीजिए)

छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

 

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत- (चित्रों को देखकर शब्दों का उच्चारण कीजिए)

NCERT Class 6 Sanskrit Solution

उत्तर – छात्र स्वयं उच्चारण करें।

2. (क) वर्ण संयोजनं कृत्वा पदं कोष्ठके लिखत- (वर्णों को जोड़कर पद कोष्ठक में लिखिए)

यथा –

क् + उ + र् + उ + त् + अः = करुतः
उ + द् + य् + आ + न् + ए =
स् + थ् + आ + ल् + इ + क् + आ =
घ् + अ + ट् + इ + क् + आ =
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =
म् + आ + प् + इ + क् + आ =

उत्तर –

क् + उ + र् + उ + त् + अः = करुतः
उ + द् + य् + आ + न् + ए = उद्याने
स् + थ् + आ + ल् + इ + क् + आ = स्थालिका
घ् + अ + ट् + इ + क् + आ = घटिका
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिंगः
म् + आ + प् + इ + क् + आ = मापिका

(ख) पदानां वर्णविच्छेदं प्रदर्शयत- (पदों का वर्ण-विच्छेद प्रदर्शित कीजिए-)
यथा –  

कोकिले= क् + ओ + क् + इ + ल् + ए

चटके = __________
धाविकाः = __________
कुञ्चिका = __________
खट्वा = __________
छुरिका = __________

उत्तर –

चटके = च् + अ + ट् + अ + क् + ए
धाविकाः = ध + आ + व् + इ + क् + आः
कुञ्चिका = क् + उ + ञ् + च् + इ + क् + आ
खट्वा = ख् + अ + ट् + व् + आ
छुरिका = छ् + उ + र् + इ + क् + आ

3. चित्रं दृष्ट्वा संस्कृतपदं लिखत- (चित्र देखकर संस्कृत पद लिखिए)

NCERT Class 6 Sanskrit Solution

उत्तर – 

NCERT Class 6 Sanskrit Solution

4. वचनानुसारं रिक्तस्थानानि पूरयत- (वचनानुसार रिक्त स्थान भरिए)

एकवचनम् द्विचनम् बहुवचनम्
यथा- लता लते लताः
गीता
______ ______
______ पेटिके ______
______ ______ खट्वाः
सा ______ ______
______ रोटिके ______

उत्तर – 

एकवचनम् द्विचनम् बहुवचनम्
लता लते लताः
गीता
गीते गीताः
पेटिका
पेटिके पेटिकाः
खट्वा
खट्वे खट्वाः
सा
ते ताः
रोटिका
रोटिके रोटिकाः

5. कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत- (कोष्ठक से उचित शब्द चुनकर वाक्य पूरा कीजिए)

यथा –
बालिका पठति। (बालिका/बालिकाः)
(क) ______ चरतः। (अजा/अजे)
(ख) ______ सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) ______ चलति। (नौके/नौका)
(घ) ______ अस्ति। (सूचिके/सूचिका)
(ङ) ______ उत्पतन्ति। (मक्षिकाः/मक्षिके)

उत्तर – 
(क) अजे चरतः। (अजा/अजे)
(ख) द्विचक्रिकाः सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) नौका चलति। (नौके/नौका)
(घ) सूचिका अस्ति। (सूचिके/सूचिका)
(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)

6. सा, ते, ताः इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- (सा, ते, ताः इनमें से उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए)
यथा –
लता अस्ति। – सा अस्ति।

(क) महिलाः धावन्ति। – ______ धावन्ति।
(ख) सुधा वदति। – ______ वदति।
(ग) जवनिके दोलतः। – ______ दोलतः
(घ) पिपीलिकाः चलन्ति। – ______ चलन्ति।
(ङ) चटके कूजतः। – ______ कूजतः।

उत्तर – 
(क) महिलाः धावन्ति। – ताः धावन्ति।
(ख) सुधा वदति। – सा वदति।
(ग) जवनिके दोलतः। – ते दोलतः
(घ) पिपीलिकाः चलन्ति। – ताः चलन्ति।
(ङ) चटके कूजतः। – ते कूजतः।

7. मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से कर्त्तापद चुनकर रिक्तस्थान भरिए)

लेखिका बालकः सिंहाः त्रिचक्रिका पुष्पमालाः

(क) ______ सन्ति।
(ख) ______ पश्यति।
(ग) ______ लिखति।
(घ) ______ गर्जन्ति।
(ङ) ______ चलति।

उत्तर –
(क) पुष्पमालाः सन्ति।  

(ख) बालकः पश्यति।
(ग) लेखिका लिखति।
(घ) सिंहाः गर्जन्ति।
(ङ) त्रिचक्रिका चलति।
8. मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से कर्त्तापद के अनुसार क्रियापद चुनकर रिक्त स्थान भरिए)
गायतः नृत्यति लिखन्ति पश्यन्ति विहरतः

(क) सौम्या ______।   
(ख) चटके ______।
(ग) बालिके ______।
(घ) छात्राः ______।
(ङ) जनाः ______ ।

उत्तर – 
(क) सौम्या नृत्यति ।  
(ख) चटके विहरतः
(ग) बालिके गायतः
(घ) छात्राः लिखन्ति
(ङ) जनाः पश्यन्ति

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit