NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 15 मातुलचन्द्र!

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 15 मातुलचन्द्र! has been provided here to help the students in solving the questions from this exercise.

पञ्चदशः पाठः – (मातुलचन्द्र!)

अभ्यासः

1. बालगीतं साभिनयं सस्वरं गायत। (बालगीत अभिनय के साथ गाइए)

उत्तर – छात्र बालगीत स्वयं गाएँ।

2. रिक्तस्थानानि पूरथत पद्यांशान् योजयत- (पद्यांशों का मिलान कीजिए)

मातुल! किरसि सितपरिधानम् 
तारकखचितं श्रावय गीतिम् 
त्वरितमेहि मां चन्द्रिकावितानम् 
अतिशयविस्तृत कथं न स्नेहम् 
धवलं तव नीलाकाशः 

उत्तर – 

मातुल! किरसि कथं न स्नेहम्
तारकखचितं चन्द्रिकावितानम्
त्वरितमेहि मां श्रावय गीतिम्
अतिशयविस्तृत नीलाकाशः
धवलं तव सितपरिधानम्

3. पद्यांशों  (पद्यांशों में रिक्त स्थान भरिए)
(क) प्रिय मातुल!  ______ प्रीतिम्।

(ख) कथं प्रयास्यसि  ______।
(ग) ______ क्वचिदवकाशः।
(घ) ______ दास्यसि मातुलचन्द्र!।
(ङ) कथमायासि न ______ गेहम्।

उत्तर – 
(क) प्रिय मातुल!  वर्धय मे प्रीतिम्।
(ख) कथं प्रयास्यसि  मातुलचंद्र
(ग) नैव दृश्यते क्वचिदवकाशः।
(घ) मह्यम् दास्यसि मातुलचन्द्र!
(ङ) कथमायासि न भो! मम गेहम्।

4. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)
(क) अस्मिन् पाठे क: मातुल:?
उत्तर – 
अस्मिन् पाठे चन्द्रः मातुलः।

(ख) नीलाकाशः कीदृशः अस्ति?
उत्तर – नीलाकाशः विस्तृतः अस्ति।

(ग) मातुलचन्द्रः किं न किरति?
उत्तर – मातुलचन्द्रः स्नेहं न किरति।

(घ) किं श्रावयितुं शिशुः चन्द्रम् कथयति?
उत्तर – गीतिं श्रावयितुं शिशुः चन्द्र कथयति।

(ङ) चन्द्रस्य सितपरिधानम् कथम् अस्ति?
उत्तर – चन्द्रस्य सितपरिधानम् तारकखचितम् अस्ति।

5. उदाहरणानुसारं निम्नलिखित पदानि सम्बोधने परिवर्तयत- (उदाहरणानुसार निम्नलिखित पदों को सम्बोधन में बदलिए)
यथा –
चन्द्रः – चन्द्र!

(क) शिष्यः – ______
(ख) गोपाल: – ______

उत्तर – 
(क) शिष्यः – शिष्य!
(ख) गोपाल: – गोपाल!

यथा – बालिका – बालिके!
(क) प्रियंवदा – ______
(ख) लता – ______

उत्तर – 
(क) प्रियंवदा – प्रियंवदे!
(ख) लता – लते!

यथा – फलम् – फल!
(क) मित्रम् – ______
(ख) पुस्तकम् – ______

उत्तर – 
(क) मित्र!
(ख) पुस्तक!

यथा – रविः – रवे!
(क) मुनिः – ______
(ख) कविः – ______

उत्तर –
(क) मुनिः – मुने!

(ख) कविः – कवे!

यथा – साधुः – साधो!
(क) भानुः – ______
(ख) पशुः – ______
उत्तर – 
(क) भानुः – भानो!
(ख) पशुः – पशो!

यथा – नदी – नदि!
(ख) देवी – ______
(ख) मानिनी – ______

उत्तर – 
(ख) देवी – देवि!
(ख) मानिनी – मानिनि!

6. मञ्जूषातः उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत- (मञ्जूषा से उपयुक्त अव्ययपदों का प्रयोग करके रिक्त स्थान भरिए)

कुतः कदा कुत्र कथं किम्

(क) जगन्नाथपुरी ______अस्ति?
(ख) त्वं ______ पुरीं गमिष्यसि?
(ग) गङ्गानदी ______ प्रवहति?
(घ) तव स्वास्थ्यं ______अस्ति?
(ङ) वर्षाकाले मयूराः ______ कुर्वन्ति?

उत्तर –
(क) जगन्नाथपुरी कुत्र अस्ति?

(ख) त्वं कदा पुरीं गमिष्यसि?
(ग) गङ्गानदी कुतः प्रवहति?
(घ) तव स्वास्थ्यं कथम् अस्ति?
(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?

7. तत्समशब्दान् लिखत- (तत्सम शब्द लिखिए)

मामा __________
मोर __________
तारा __________
कोयल __________
कबूतर __________
उत्तर – 
मामा मातुल
मोर मयूरः
तारा तारकम्
कोयल कोकिलः
कबूतर कपोतः

NCERT Solutions for Class 6 Sanskrit (Ruchira)

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit