NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 13 विमानयानं रचयाम

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 13 विमानयानं रचयाम has been provided here to help the students in solving the questions from this exercise.

त्रयोदशः पाठः – (विमानयानं रचयाम)

अभ्यासः

1.  पाठे दत्तं गीतं सस्वरं गायत।

उत्तर – छात्र स्वयं सस्वर गाएँ।

2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत
यथा – नभः चन्द्रेण शोभते। (चन्द्र)

(क) सा ______ जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघवः ______ विहरति। (विमानयान)
(ग) कण्ठः ______ शोभते। (मौक्तिकहार)
(घ) नभः ______ प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)

उत्तर – 
(क) सा विमलेन जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघवः विमानयानेन विहरति। (विमानयान)
(ग) कण्ठः मौक्तिकहारेण शोभते। (मौक्तिकहार)
(घ) नभः सूर्येण प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते। (अम्बुदमाला)

3. भिन्नवर्गस्य पदं चिनुत — भिन्नवर्गः
यथा –
सूर्यः, चन्द्रः अम्बुदः शुक्रः। — अम्बुदः

(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि। ______
(ख) जलचरः खेचरः, भूचरः, निशाचरः। ______
(ग) गावः, सिंहाः, कच्छपाः, गजाः। ______
(घ) मयूराः, चटकाः, शुकाः मण्डूकाः। ______
(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः। ______
(च) लेखनी, पुस्तिका, अध्यापिका, अजा। ______

उत्तर – 
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि। — मित्राणि
(ख) जलचरः खेचरः, भूचरः, निशाचरः। — निशाचरः
(ग) गावः, सिंहाः, कच्छपाः, गजाः। — कच्छपाः
(घ) मयूराः, चटकाः, शुकाः मण्डूकाः। — मण्डूकाः
(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः। — सौचिकः
(च) लेखनी, पुस्तिका, अध्यापिका, अजा। — अजा

4. प्रश्नानाम् उत्तराणि लिखत
(क) के वायुयानं रचयन्ति? 

उत्तर – राघव-माधव-सीता-ललिताः वायुयानं रचयन्ति।

(ख) वायुयानं कं-कं क्रान्त्वा उपरि गच्छति? 
उत्तर – वायुयानं उन्नतवृक्षं तुङ्गं भवनं क्रान्त्वा उपरि गच्छति।

(ग) वयं कीदृशं सोपानं रचयाम? 
उत्तर – वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं कस्मिन् लोके प्रविशाम?
उत्तर – वयं चन्दिरलोके प्रविशाम।

(ङ) आकाशे काः चित्वा मौक्तिकहारं रचयाम? 
उत्तर – आकाशे विविधाः ताराः चित्वा मौक्तिकहारं रचयाम।

(च) केषां गृहेषु हर्ष जनयाम? 
उत्तर – दु:खित-पीड़ित-कृषिक जनानां गृहेषु हर्ष जनयाम।

5. विलोमपदानि योजयत
उन्नतः – पृथिव्याम्

गगने – असुन्दरः
सुन्दरः – अवनतः
चित्वा – शोकः
दुःखी – विकीर्य
हर्षः – सुखी

उत्तर – 
उन्नतः – अवनतः
गगने – पृथिव्याम्सुं
सुन्दरः – असुन्दरः
चित्वा – विकीर्य
दु:खी – सुखी
हर्षः – शोकः

6. समुचितैः पदैः रिक्तस्थानानि पूरयत

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ________
द्वितीया ________ ________ गुरुन्
तृतीया ________ पशुभ्याम् ________
चतुर्थी साधवे ________ ________
पच्चमी वटो: ________ ________
षष्ठी गुरो: ________ ________
सप्तमी शिशौ ________ ________
सम्बोधन हे विष्णो! ________ ________

उत्तर – 

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानुः भानू भानवः
द्वितीया गुरुः गुरू गुरून्
तृतीया पशुना पशुभ्याम् पशुभिः
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
पञ्चमी वटोः वटुभ्याम् वटुभ्यः
षष्ठी गुरोः गुर्योः गुरूणाम्
सप्तमी शिशौ शिश्वोः शिशुषु
सम्बोधन  हे विष्णो हे विष्णू हे विष्णवः

7. पर्याय-पदानि योजयत
गगने – जलदः

विमले – निशाकरः
चन्द्रः – आकाशे
सूर्यः – निर्मले
अम्बुदः – दिवाकरः

उत्तर –
गगने – आकाशे

विमले – निर्मले
चन्द्रः – निशाकरः
सूर्यः – दिवाकरः
अम्बुदः – जलदः

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit