NCERT Solutions Class 6 Sanskrit (Ruchira) Chapter 12 दशमः त्वम् असि

NCERT Solutions Class 6 Sanskrit (Ruchira)

The NCERT Solutions in Sanskrit Language for Class 6 Sanskrit (Ruchira) Chapter – 12 दशमः त्वम् असि has been provided here to help the students in solving the questions from this exercise.

द्वादशः पाठः – (दशमः त्वम् असि)

अभ्यासः

1. उच्चारणं कुरुत- (उच्चारण कीजिए)

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

उत्तर – छात्र स्वयं उच्चारण करें।

2. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए)
(क) कति बालकाः स्नानाय अगच्छन्?

उत्तर – दश बालकाः स्नानाय अगच्छन्।

(ख) ते स्नानाय कुत्र अगच्छन्?
उत्तर – ते स्नानाय नदीम् अगच्छन्।

(ग) ते कम् निश्चयम् अकुर्वन्?
उत्तर – ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

(घ) मार्गे कः आगच्छत्?
उत्तर – मार्गे पथिकः आगच्छत्।

(ङ) पथिकः कम् अवदत्?
उत्तर – पथिकः अवदत्-दशमः त्वम् असि।

3. शुद्धकथनानां समक्षम् (✓) इति अशुद्धकथनानां समक्षं (✗) कुरुत- (शुद्ध कथन के सामने (✓) तथा अशुद्ध कथन के सामने (✗) चिह्न लगाएँ)
(क) दशबालकाः स्नानाय अगच्छन्। ______

(ख) सर्वे वाटिकायाम् अभ्रमन्। ______
(ग) ते वस्तुतः नव बालकाः एव आसन। ______
(घ) बालकः स्वं न अगणयत्। ______
(ङ) एक: बालकः नद्यां मग्नः। ______
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। ______
(छ) कोऽपि पथिकः न आगच्छत्। ______
(ज) नायकः अवदत्-दशमः त्वम् असि इति। ______
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। ______

उत्तर –
(क) दशबालकाः स्नानाय अगच्छन्। (✓)

(ख) सर्वे वाटिकायाम् अभ्रमन्। (✗)
(ग) ते वस्तुतः नव बालकाः एव आसन। (✗)
(घ) बालकः स्वं न अगणयत्। (✓)
(ङ) एक: बालकः नद्यां मग्नः। (✗)
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। (✗)
(छ) कोऽपि पथिकः न आगच्छत्। (✗)
(ज) नायकः अवदत्-दशमः त्वम् असि इति। (✗)
(झ) ते सर्वे प्रहृष्टाः भूत्वा च गृहम् अगच्छन्। (✓)

4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्द चुनकर रिक्त स्थान भरिए)

गणयित्वा श्रृत्वा दृष्ट्वा कृत्वा गृहीत्वा तीर्त्वा

(क) ते बालकाः ________ नद्याः उत्तीर्णः।
(ख) पथिकः बालकान् दुःखितान् ________ अपृच्छत्।
(ग) पुस्तकानि ________ विद्यालयं गच्छ।
(घ) पथिकस्य वचनं ________ सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् ________ अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं ________ गृहं गच्छति।

उत्तर –

(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णः।
(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।
(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।
(घ) पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।
(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।
(च) मोहनः कार्यं कृत्वा गृहं गच्छति।

5. चित्राणि दृष्ट्वा संख्यां लिखत- (चित्रों को देखकर संख्या लिखिए)

NCERT Class 6 Sanskrit Solution

उत्तर – 

NCERT Class 6 Sanskrit Solution

NCERT Solutions for Class 6 Sanskrit (Ruchira)

 

NCERT Class 6th Solution 
NCERT Solutions Class 6 English
NCERT Solutions Class 6 Hindi
NCERT Solutions Class 6 Maths
NCERT Solutions Class 6 Sanskrit
NCERT Solutions Class 6 Science
NCERT Solutions Class 6 Social Science

Leave a Reply

Your email address will not be published.

Latest from Class 6 Sanskrit